Aitareya-Brāhmaṇa
adhyāya 1, khaṇḍaḥ 1–6
AB 1.1.1Agnir vai devānām avamo Viṣṇuḥ paramas, tadantareṇa sarvā anyā devatā AB 1.1.2āgnāvaiṣṇavam puroḷāśaṁ nirvapanti dīkṣaṇīyam ekādaśakapālaṁ AB 1.1.3sarvābhya evainaṁ tad devatābhyo ’nantarāyaṁ nirvapanty AB 1.1.4Agnir vai sarvā devatā, Viṣṇuḥ sarvā devatā AB 1.1.5ete vai yajñasyāntye tanvau yad Agniś ca Viṣṇuś ca. tad yad āgnāvaiṣṇavam puroḷāśaṁ nirvapanty, antata eva tad devān ṛdhnuvanti AB 1.1.6tad āhur: yad ekādaśakapālaḥ puroḷāśo dvāv Agnāviṣṇū, kainayos tatra kḷptiḥ kā vibhaktir ity AB 1.1.7aṣṭākapāla āgneyo, ’ṣṭākṣarā vai gāyatrī, gāyatram Agneś chandas; trikapālo vaiṣṇavas, trir hīdaṁ Viṣṇur vyakramata: sainayos tatra kḷptiḥ sā vibhaktir AB 1.1.8ghṛte caruṁ nirvapeta yo ’pratiṣṭhito manyetāśyāṁ AB 1.1.9vāva sa na pratitiṣṭhati yo na pratitiṣṭhati AB 1.1.10tad yad ghṛtaṁ tat striyai payo, ye taṇḍulās te puṁsas, tan mithunam: mithunenaivainaṁ tat prajayā paśubhiḥ prajanayati prajātyai AB 1.1.11prajāyate prajayā paśubhir ya evaṁ vedā/rabdhayajño AB 1.1.12vā eṣa ārabdhadevato yo darśapūrṇamāsābhyāṁ yajata. āmāvāsyena vā haviṣeṣṭvā paurṇamāsena vā tasminn eva haviṣi tasmin barhiṣi dīkṣetaiṣo ekā dīkṣā AB 1.1.13saptadaśa sāmidhenīr anubrūyāt AB 1.1.14saptadaśo vai Prajāpatir: dvādaśa māsāḥ pañcartavo hemantaśiśirayoḥ samāsena. tāvān saṁvatsaraḥ, saṁvatsaraḥ Prajāpatiḥ AB 1.1.15prajāpatyāyatanābhir evābhī rādhnoti ya evaṁ veda
AB 1.2.1yajño vai devebhya udakrāmat, tam iṣṭibhiḥ praiṣam aichan. yad iṣṭibhiḥ praiṣam aichaṁs, tad iṣṭīnām iṣṭitvaṁ. tam anvavindann AB 1.2.2anuvittayajño rādhnoti ya evaṁ vedā/hūtayo AB 1.2.3vai nāmaitā yad āhutaya, etābhir vai devān yajamāno hvayati, tad āhutīnām āhutitvam AB 1.2.4ūtayaḥ khalu vai tā nāma yābhir devā yajamānasya havam āyanti. ye vai panthāno yāḥ srutayas tā vā ūtayas; ta u evaitat svargayāṇā yajamānasya bhavanti AB 1.2.5tad āhur: yad anyo juhoty, atha yo ’nu cāha yajati ca kasmāt taṁ hotety ācakṣata iti AB 1.2.6yad vāva sa tatra yathābhājanaṁ devatā amum āvahāmum āvahety āvāhayati, tad eva hotur hotṛtvaṁ AB 1.2.7hotā bhavati, hotety enam ācakṣate ya evaṁ veda
AB 1.3.1punar vā etam ṛtvijo garbhaṁ kurvanti yaṁ dīkṣayanty AB 1.3.2adbhir abhiṣiñcanti AB 1.3.3reto vā āpaḥ, saretasam evainaṁ tat kṛtvā dīkṣayanti AB 1.3.4navanītenābhyañjanty AB 1.3.5ājyaṁ vai devānāṁ, surabhi ghṛtam manuṣyāṇām, āyutam pitṛṇāṁ, navanītaṁ garbhāṇāṁ. tad yan navanītenābhyañjanti, svenaivainaṁ tad bhāgadheyena samardhayanty AB 1.3.6āñjanty enaṁ AB 1.3.7tejo vā etad akṣyor yad āñjanaṁ, satejasam evainaṁ tat kṛtvā dīkṣayanty AB 1.3.8ekaviṁśatyā darbhapiñjūlaiḥ pāvayanti AB 1.3.9śuddham evainaṁ tat pūtaṁ dīkṣayanti AB 1.3.10dīkṣitavimitam prapādayanti AB 1.3.11yonir vā eṣā dīkṣitasya yad dīkṣitavimitaṁ, yonim evainaṁ tat svām prapādayanti AB 1.3.12tasmād dhruvād yoner āste ca carati ca AB 1.3.13tasmād dhruvād yoner garbhā dhīyante ca pra ca jāyante AB 1.3.14tasmād dīkṣitaṁ nānyatra dīkṣitavimitād ādityo ’bhyudiyād vābhyastamiyād vāpi vābhyāśrāvayeyur AB 1.3.15vāsasā prorṇuvanty AB 1.3.16ulbaṁ vā etad dīkṣitasya yad vāsa, ulbenaivainaṁ tat prorṇuvanti AB 1.3.17kṛṣṇājinam uttaram bhavaty AB 1.3.18uttaraṁ vā ulbāj jarāyu, jarāyuṇaivainaṁ tat prorṇuvanti AB 1.3.19muṣṭī kurute AB 1.3.20muṣṭī vai kṛtvā garbho ’ntaḥ śete, muṣṭī kṛtvā kumāro jāyate. tad yan muṣṭī kurute, yajñaṁ caiva tat sarvāś ca devatā muṣṭyoḥ kurute AB 1.3.21tad āhur: na pūrvadīkṣiṇaḥ saṁsavo ’sti, parigṛhīto vā etasya yajñaḥ, parigṛhītā devatā, naitasyārtir asty aparadīkṣiṇa eva yathā tathety AB 1.3.22unmucya kṛṣṇājinam avabhṛtham abhyavaiti, tasmān muktā garbhā jarāyor jāyante AB 1.3.23sahaiva vāsasābhyavaiti, tasmāt sahaivolbena kumāro jāyate
AB 1.4.1tvam agne saprathā asi, soma yās te mayobhuva ity ājyabhāgayoḥ puronuvākye anubrūyād, yaḥ pūrvam anījānaḥ syāt tasmai AB 1.4.2tvayā yajñaṁ vi tanvata iti, yajñam evāsmā etad vitanoty AB 1.4.3agniḥ pratnena manmanā, soma gīrbhiṣ ṭvā vayam iti, yaḥ pūrvam ījānaḥ syāt tasmai AB 1.4.4pratnam iti pūrvaṁ karmābhivadati AB 1.4.5tat-tan nādṛtyam AB 1.4.6agnir vṛtrāṇi jaṅghanat, tvaṁ somāsi satpatir iti vārtraghnāv eva kuryād AB 1.4.7vṛtraṁ vā eṣa hanti yaṁ yajña upanamati, tasmād vārtraghnāv eva kartavyāv AB 1.4.8agnir mukham prathamo devatānām, agniś ca viṣṇo tapa uttamam maha ity āgnāvaiṣṇavasya haviṣo yājyānuvākye bhavata AB 1.4.9āgnāvaiṣṇavyau rūpasamṛddhe. etad vai yajñasya samṛddhaṁ yad rūpasamṛddhaṁ, yat karma kriyamāṇam ṛg abhivadaty AB 1.4.10Agniś ca ha vai Viṣṇuś ca devānāṁ dīkṣāpālau, tau dīkṣāyā īśāte. tad yad āgnāvaiṣṇavaṁ havir bhavati yau dīkṣāyā īśāte tau prītau dīkṣām prayachatāṁ, yau dīkṣayitārau tau dīkṣayetām iti AB 1.4.11triṣṭubhau bhavataḥ sendriyatvāya
AB 1.5.1gāyatryau sviṣṭakṛtaḥ saṁyājye kurvīta tejaskāmo brahmavarcasakāmas AB 1.5.2tejo vai brahmavarcasaṁ gāyatrī AB 1.5.3tejasvī brahmavarcasī bhavati ya evaṁ vidvān gāyatryau kuruta AB 1.5.4uṣṇihāv āyuṣkāmaḥ kurvītā/yur AB 1.5.5vā uṣṇik AB 1.5.6sarvam āyur eti ya evaṁ vidvān uṣṇihau kurute AB 1.5.7'nuṣṭubhau svargakāmaḥ kurvīta AB 1.5.8dvayor vā anuṣtubhoś catuḥṣaṣṭir akṣarāṇi, traya ima ūrdhvā ekaviṁśā lokā; ekaviṁśatyaikaviṁśatyaivemāṁl lokān rohati, svarga eva loke catuḥṣaṣṭitamena pratitiṣṭhati AB 1.5.9pratitiṣṭhati ya evaṁ vidvān anuṣṭubhau kurute AB 1.5.10bṛhatyau śrīkāmo yaśaskāmaḥ kurvīta AB 1.5.11śrīr vai yaśaś chandasām bṛhatī AB 1.5.12śriyam eva yaśa ātman dhatte ya evaṁ vidvān bṛhatyau kurute AB 1.5.13paṅktī yajñakāmaḥ kurvīta AB 1.5.14pāṅkto vai yajña AB 1.5.15upainaṁ yajño namati ya evaṁ vidvān paṅktī kurute AB 1.5.16triṣṭubhau vīryakāmaḥ kurvītau/jo AB 1.5.17vā indriyaṁ vīryaṁ triṣṭub== AB 1.5.18ojasvīndriyavān vīryavān bhavati ya evaṁ vidvāṁs triṣṭubhau kurute AB 1.5.19jagatyau paśukāmaḥ kurvīta AB 1.5.20jāgatā vai paśavaḥ AB 1.5.21paśumān bhavati ya evaṁ vidvāñ jagatyau kurute AB 1.5.22virājāv annādyakāmaḥ kurvītā/nnaṁ AB 1.5.23vai virāṭ AB 1.5.24tasmād yasyaiveha bhūyiṣṭham annam bhavati sa eva bhūyiṣṭhaṁ loke virājati, tad virājo virāṭtvaṁ AB 1.5.25vi sveṣu rājati, śreṣṭhaḥ svānām bhavati ya evaṁ veda
AB 1.6.1atho pañcavīryaṁ vā etac chando yad virāḍ AB 1.6.2yat tripadā tenoṣṇihāgāyatryau, yad asyā ekādaśākṣarāṇi padāni tena triṣṭub, yat trayastriṁśadakṣarā tenānuṣṭum. na vā ekenākṣareṇa chandāṁsi viyanti na dvābhyāṁ. yad virāṭ tat pañcamaṁ AB 1.6.3sarveṣāṁ chandasāṁ vīryam avarunddhe, sarveṣāṁ chandasāṁ vīryam aśnute, sarveṣāṁ chandasāṁ sāyujyaṁ sarūpatāṁ salokatām aśnute, ’nnādo ’nnapatir bhavaty, aśnute prajayānnādyaṁ ya evaṁ vidvān virājau kurute AB 1.6.4tasmād virājāv eva kartavye AB 1.6.5preddho agna, imo agna ity ete AB 1.6.6ṛtaṁ vāva dīkṣā satyam. dīkṣā, tasmād dīkṣitena satyam eva vaditavyam AB 1.6.7atho khalv āhuḥ: ko ’rhati manuṣyaḥ sarvaṁ satyaṁ vadituṁ; satyasaṁhitā vai devā, anṛtasaṁhitā manuṣyā iti AB 1.6.8vicakṣaṇavatīṁ vācam. vadec AB 1.6.9cakṣur vai vicakṣaṇaṁ, vi hy enena paśyatīty AB 1.6.10etad dha vai manuṣyeṣu satyaṁ nihitaṁ yac cakṣus AB 1.6.11tasmād ācakṣāṇam āhur: adrāg iti. sa yady adarśam ity āhāthāsya śrad dadhati. yady u vai svayam paśyati, na bahūnāṁ canānyeṣāṁ śrad dadhāti AB 1.6.12tasmād vicakṣaṇavatīm eva vācaṁ vadet, satyottarā haivāsya vāg uditā bhavati bhavati
adhyāya 2, khaṇḍaḥ 1–5
AB 2.1.1svargaṁ vā etena lokam upa prayanti yat prāyaṇīyas, tat prāyaṇīyasya prāyaṇīyatvam AB 2.1.2prāṇo vai prāyaṇīya, udāna udayanīyaḥ, samāno hotā bhavati, samānau hi prāṇodānau, prāṇānāṁ kḷptyai prāṇānām pratiprajñātyai AB 2.1.3yajño vai devebhya udakrāmat, te devā na kiṁ canāśaknuvan kartuṁ na prājānaṁs. te ’bruvann Aditiṁ: tvayemaṁ yajñam prajānāmeti. sā tathety abravīt, sā vai vo varaṁ vṛṇā iti. vṛṇīṣveti. saitam eva varam avṛṇīta: matprāyaṇā yajñāḥ santu madudayanā iti. tatheti. tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo, varavṛto hy asyā AB 2.1.4atho etaṁ varam avṛṇīta: mayaiva prācīṁ diśam prajānāthāgninā dakṣiṇāṁ, Somena pratīcīṁ, Savitrodīcīm iti AB 2.1.5Pathyāṁ yajati AB 2.1.6yat Pathyāṁ yajati, tasmād asau pura udeti, paścāstam eti; Pathyāṁ hy eṣo ’nusaṁcaraty AB 2.1.7Agniṁ yajati AB 2.1.8yad Agniṁ yajati, tasmād dakṣiṇato ’gra oṣadhayaḥ pacyamānā āyanty, āgneyyo hy oṣadhayaḥ AB 2.1.9Somaṁ yajati AB 2.1.10yat Somaṁ yajati, tasmāt pratīcyo ’py āpo bahvyaḥ syandante, saumyā hy āpaḥ 11 Savitāram yajati AB 2.1.12yat Savitāraṁ yajati, tasmād uttarataḥ paścād ayam bhūyiṣṭham pavamānaḥ pavate, savitṛprasūto hy eṣa etat pavata AB 2.1.13uttamām Aditiṁ yajati AB 2.1.14yad uttamām Aditiṁ yajati, tasmād asāv imāṁ vṛṣṭyābhyunatty abhijighrati AB 2.1.15pañca devatā yajati, pāṅkto yajñaḥ sarvā diśaḥ kalpante, kalpate yajño ’pi AB 2.1.16tasyai janatāyai kalpate yatraivaṁ vidvān hotā bhavati
AB 2.2.1yas tejo brahmavarcasam ichet prayājāhutibhiḥ prāṅ sa iyāt, tejo vai brahmavarcasam prācī dik AB 2.2.2tejasvī brahmavarcasī bhavati ya evaṁ vidvān prāṅ eti AB 2.2.3yo ’nnādyam ichet prayājāhutibhir dakṣiṇā sa iyād, annādo vā eṣo ’nnapatir yad Agnir AB 2.2.4annādo ’nnapatir bhavaty, aśnute prajayānnādyaṁ ya evaṁ vidvān dakṣiṇaiti AB 2.2.5yaḥ paśūn ichet prayājāhutibhiḥ pratyaṅ sa iyāt, paśavo vā ete yad āpaḥ AB 2.2.6paśumān bhavati ya evaṁ vidvān pratyaṅṅ eti AB 2.2.7yaḥ somapītham ichet prayājāhutibhir udaṅ sa iyād, uttarā ha vai somo rājā AB 2.2.8pra somapītham āpnoti ya evaṁ vidvān udaṅṅ eti AB 2.2.9svargyaivordhvā dik, sarvāsu dikṣu rādhnoti AB 2.2.10samyañco vā ime lokāḥ, samyañco ’smā ime lokāḥ śriyai dīdyati ya evaṁ veda AB 2.2.11Pathyāṁ yajati. yat Pathyāṁ yajati, vācam eva tad yajñamukhe sambharati AB 2.2.12prāṇāpānāv Agnīṣomau, prasavāya Savitā, pratiṣṭhityā Aditiḥ AB 2.2.13Pathyām eva yajati. yat Pathyām eva yajati, vācaiva tad yajñam panthām apinayati AB 2.2.14cakṣuṣī evāgnīṣomau, prasavāya Savitā, pratiṣṭhityā Aditiś AB 2.2.15cakṣuṣā vai devā yajñam prājānaṁś, cakṣuṣā vā etat prajñāyate yad aprajñeyaṁ; tasmād api mugdhaś caritva yadaivānuṣṭhyā cakṣuṣā prajānāty atha prajānāti AB 2.2.16yad vai tad devā yajñam prājānann asyāṁ vāva tat prājānann, asyāṁ samabharann; asyai vai yajñas tāyate, ’syai kriyate, ’syai sambhriyata, iyaṁ hy Aditiś tad uttamām Aditiṁ yajati. yad uttamām Aditiṁ yajati, yajñasya prajñātyai svargasya lokasyānukhyātyai
AB 2.3.1devaviśaḥ kalpayitavyā ity āhus, tāḥ kalpamānā anu manuṣyaviśaḥ kalpanta iti; sarvā viśaḥ kalpante, kalpate yajño ’pi AB 2.3.2tasyai janatāyai kalpate yatraivaṁ vidvān hotā bhavati AB 2.3.3svasti naḥ pathyāsu dhanvasv ity anvāha AB 2.3.4svasty apsu vṛjane svarvati \ svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātaneti AB 2.3.5Maruto vai devānāṁ viśas, tā evaitad yajñamukhe ’cīkḷpat AB 2.3.6sarvaiś chandobhir yajed ity āhuḥ sarvair vai chandobhir iṣṭvā devāḥ svargaṁ lokam ajayaṁs, tathaivaitad yajamānaḥ sarvaiś chandobhir iṣṭvā svargaṁ lokaṁ jayati AB 2.3.7svasti naḥ pathyāsu dhanvasu, svastir id dhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv. agne naya supathā rāye asmān, ā devānām api panthām aganmety Agnes triṣṭubhau. tvaṁ soma pra cikito manīṣā, yā te dhāmāni divi yā pṛthivyām iti Somasya triṣṭubhāv. ā viśvadevaṁ satpatiṁ, ya imā viśvā jātānīti Savitur gāyatryau. sutrāmāṇam pṛthivīṁ dyām anehasam, mahīm ū ṣu mātaraṁ suvratānām ity Aditer jagatyāv AB 2.3.8etāni vāva sarvāṇi chandāṁsi: gāyatraṁ traiṣṭubhaṁ jāgatam, anv anyāny; etāni hi yajñe pratamām iva kriyanta AB 2.3.9etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṁ veda
AB 2.4.1tā vā etāḥ pravatyo netṛmatyaḥ pathimatyaḥ svastimatya etasya haviṣo yājyānuvākyā. etābhir vā iṣṭvā devāḥ svargaṁ lokam ajayaṁs, tathaivaitad yajamāna etābhir iṣṭvā svargaṁ lokaṁ jayati AB 2.4.2tāsu padam asti: svasti rāye maruto dadhātaneti. Maruto ha vai devaviśo ’ntarikṣabhājanās. tebhyo ha yo ’nivedya svargaṁ lokam etīśvarā hainaṁ ni va roddhor vi vā mathitoḥ sa ad āha: svasti rāye maruto dadhātaneti, tam Marudbhyo devaviḍbhyo yajamānaṁ nivedayati; na ha vā enam Maruto devaviśaḥ svargaṁ lokaṁ yantaṁ nirundhate, na vimathnate AB 2.4.3svasti hainam atyarjanti svargaṁ lokam abhi ya evaṁ veda AB 2.4.4virājāv etasya haviṣaḥ sviṣṭakṛtaḥ saṁyājye syātāṁ ye trayastriṁśadakṣare AB 2.4.5sed agnir agnīṁr aty astv anyān, sed agnir yo vanuṣyato nipātīty ete AB 2.4.6virāḍbhyāṁ vā iṣṭvā devāḥ svargaṁ lokam ajayaṁs, tathaivaitad yajamāno virāḍbhyām iṣṭvā svargaṁ lokaṁ jayati AB 2.4.7te trayastriṁśadakṣare bhavatas. trayastriṁśad vai devā: aṣṭau Vasava, ekādaśa Rudrā, dvādaśādityāḥ, Prajāpatiś ca Vaṣaṭkāraś ca. tat prathame yajñamukhe devatā akṣarabhājaḥ karoty, akṣareṇākṣareṇaiva tad devatām prīṇāti, devapātreṇaiva tad devatās tarpayati
AB 2.5.1prayājavad ananuyājaṁ kartavyam prāyaṇīyam ity āhur, hīnam iva vā etad īṅkhitam iva yat prāyaṇīyasyānuyājā iti AB 2.5.2tat-tan nādṛtyam AB 2.5.3prayājavad evānuyājavat kartavyam. prāṇā vai prayājāḥ prajānuyājā; yat prayājān antariyāt prāṇāṁs tad yajamānasyāntariyād, yad anuyājān antariyāt prajāṁ tad yajamānasyāntariyāt AB 2.5.4tasmāt prayājavad evānuyājavat kartavyam AB 2.5.5patnīr na saṁyājayet, saṁsthitayajur na juhuyāt AB 2.5.6tāvataiva yajño ’saṁsthitaḥ AB 2.5.7prāyaṇīyasya niṣkāsaṁ nidadhyāt, tam udayanīyenābhinirvaped, yajñasya saṁtatyai yajñasyāvyavachedāyā/tho AB 2.5.8khalu yasyām eva sthālyām prāyaṇīyaṁ nirvapet tasyām udayanīyaṁ nirvapet, tāvataiva yajñaḥ saṁtato ’vyavachinno bhavaty AB 2.5.9amuṣmin vā etena loke rādhnuvanti nāsminn, ity āhur, yat prāyaṇīyam iti. prāyaṇīyam iti nirvapanti prāyaṇīyam iti caranti, prayanty evāsmāl lokād yajamānā ity AB 2.5.10avidyayaiva tad āhur. vyatiṣajed yājyānuvākyā AB 2.5.11yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ kuryād, yā udayanīyasya puronuvākyās tāḥ prāyaṇīyasya yājyāḥ kuryāt. tad vyatiṣajaty ubhayor lokayor ṛddhyā, ubhayor lokayoḥ pratiṣṭhityā. ubhayor lokayor ṛdhnoty, ubhayor lokayoḥ pratitiṣṭhati AB 2.5.12pratitiṣṭhati ya evaṁ vedā/dityaś AB 2.5.13caruḥ prāyaṇiyo bhavaty āditya udayanīyo yajñasya dhṛtyai, yajñasya barsanaddhyai, yajñasyāprasraṁsāya AB 2.5.14tad yathaivāda, iti ha smāha, tejanyā ubhayato ’ntayor aprasraṁsāya barsau nahyaty, evam evaitad yajñasyobhayato ’ntayor aprasraṁsaya barsau nahyati yad ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyaḥ AB 2.5.15pathyayaivetaḥ svastyā prayanti, pathyāṁ svastim abhy udyanti; svasty evetaḥ prayanti, svasty udyanti svasty udyanti
adhyāya 3, khaṇḍaḥ 1–6
AB 3.1.1prācyāṁ vai diśi devāḥ somaṁ rājānam akrīṇaṁs, tasmāt prācyāṁ diśi krīyate AB 3.1.2taṁ trayodaśān māsād akrīṇaṁs, tasmāt trayodaśo māso nānuvidyate; na vai somavikrayy anuvidyate, pāpo hi somavikrayī AB 3.1.3tasya krītasya manuṣyān abhy upāvartamānasya diśo vīryāṇīndriyāṇi vyudasīdaṁs, tāny ekayarcāvārurutsanta, tāni nāśaknuvaṁś tāni dvābhyāṁ tāni tisṛbhis tāni catasṛbhis tāni pañcabhis tāni ṣaḍbhis tāni saptabhir naivāvārundhata, tāny aṣṭābhir avārundhatāṣṭābhir āśnuvata. yad aṣṭābhir avārundhatāṣṭābhir āśnuvata, tad aṣṭānām aṣṭatvam AB 3.1.4aśnute yad-yat kāmayate ya evaṁ veda AB 3.1.5tasmād eteṣu karmasv aṣṭāv-aṣṭāv anūcyanta, indriyāṇāṁ vīryāṇām avaruddhyai
AB 3.2.1somāya krītāya prohyamāṇāyānubrūhīty āhādhvaryur AB 3.2.2bhadrād abhi śreyaḥ prehīty anvāhā/yaṁ AB 3.2.3vāva loko bhadras. tasmād asāv eva lokaḥ śreyān, svargam eva tal lokaṁ yajamānaṁ gamayati AB 3.2.4bṛhaspatiḥ puraetā te astv iti. brahma vai Bṛhaspatir, brahmaivāsmā etat purogavam &1 akaḥ, &1 na vai brahmaṇvad riṣyaty AB 3.2.5athem ava sya vara ā pṛthivyā iti. devayajanaṁ vai varam pṛthivyai, devayajana evainaṁ tad avasāyayaty. āre śatrūn kṛṇuhi sarvavīra iti. dviṣantam evāsmai tat pāpmānam bhrātṛvyam apabādhate ’dharam pādayati AB 3.2.6soma yās te mayobhuva iti tṛcaṁ saumyaṁ gāyatram anvāha some rājani prohyamāṇe, svayaivainaṁ tad devatayā svena chandasā samardhayati AB 3.2.7sarve nandanti yaśasāgatenety anvāha AB 3.2.8yaśo vai somo rājā, sarvo ha vā etena krīyamāṇena nandati yaś ca yajñe lapsyamāno bhavati yaś ca na AB 3.2.9sabhāsāhena sakhyā sakhāya ity. eṣa vai brāhmaṇānāṁ sabhāsāhaḥ sakhā yat somo rājā AB 3.2.10kilbiṣaspṛd ity. eṣa u eva kilbiṣaspṛd AB 3.2.11yo vai bhavati, yaḥ śreṣṭhatām aśnute sa kilbiṣam bhavati AB 3.2.12tasmād āhur: mānuvoco mā pracārīḥ, kilbiṣaṁ nu mā yātayann iti AB 3.2.13pituṣaṇir ity. annaṁ vai pitu, dakṣiṇā vai pitu; tām enena sanoty, annasanim evainaṁ tat karoty AB 3.2.14araṁ hito bhavati vājināyetīndriyaṁ vai vīryaṁ vājinam AB 3.2.15ājarasaṁ hāsmai vājinaṁ nāpachidyate ya evaṁ vedā/gan AB 3.2.16deva ity anvāhā/gato AB 3.2.17hi sa tarhi bhavaty AB 3.2.18ṛtubhir vardhatu kṣayam ity. ṛtavo vai somasya rājño rājabhrātaro yathā manuṣyasya, tair evainaṁ tat sahāgamayati AB 3.2.19dadhātu naḥ savitā suprajām iṣam ity āśiṣam āśāste AB 3.2.20sa naḥ kṣapābhir ahabhiś ca jinvatv ity. ahāni vā ahāni rātrayaḥ kṣapā, ahorātrair evāsmā etām āśiṣam āśāste. prajāvantaṁ rayim asme sam invatv ity āśiṣam evāśāste AB 3.2.21yā te dhāmāni haviṣā yajantīty anvāha AB 3.2.22tā te viśvā paribhūr astu yajñaṁ \ AB 3.2.23gayasphānaḥ prataraṇaḥ suvīra iti. gavāṁ naḥ sphāvayitā pratārayitaidhīty eva tad āhā/vīrahā AB 3.2.24pra carā soma duryān iti. gṛhā vai duryā. bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṁ tac chamayati, so ’sya śānto na prajāṁ na paśūn hinastī/māṁ AB 3.2.25dhiyaṁ śikṣamāṇasya deveti vāruṇya paridadhāti AB 3.2.26varuṇadevatyo vā eṣa tāvad yāvad upanaddho, yāvat pariśritāni prapadyate; svayaivainaṁ tad devatayā svena chandasā samardhayati AB 3.2.27śikṣamāṇasya deveti. śikṣate vā eṣa yo yajate AB 3.2.28kratuṁ dakṣaṁ varuṇa saṁ=śiśādhīti, vīryam prajñānaṁ Varuṇa saṁ śiśādhīty eva tad āha AB 3.2.29yayāti viśvā duritā=tarema sutarmāṇam adhi nāvaṁ ruhemeti. yajño vai sutarmā nauḥ, kṛṣṇājinaṁ vai sutarmā naur, vāg vai sutarmā naur; vācam eva tad āruhya tayā svargaṁ lokam abhi saṁtarati AB 3.2.30tā etā aṣṭāv anvāha rūpasamṛddhā AB 3.2.31etad vai yajñasya samṛddhaṁ yad rūpasamṛddhaṁ, yat karma kriyamāṇam ṛg abhivadati AB 3.2.32tāsāṁ triḥ prathamām anvāha trir uttamāṁ AB 3.2.33tā dvādaśa sampadyante: dvādaśa vai māsāḥ saṁvatsaraḥ, saṁvatsaraḥ Prajāpatiḥ AB 3.2.34prajāpatyāyatanābhir evābhī rādhnoti ya evaṁ veda AB 3.2.35triḥ prathamāṁ trir uttamām anvāha, yajñasyaiva tad barsau nahyati sthemne balāyāvisraṁsāya
AB 3.3.1anyataro ’naḍvān yuktaḥ syād anyataro vimukto ’tha rājānam upāvahareyur AB 3.3.2yad ubhayor vimuktayor upāvahareyuḥ, pitṛdevatyaṁ rājānaṁ kuryur AB 3.3.3yad yuktayor, ayogakṣemaḥ prajā vindet, tāḥ prajāḥ pariplaveran AB 3.3.4yo ’naḍvān vimuktas tac chālāsadām prajānāṁ rūpaṁ, yo yuktas tac cakriyāṇāṁ. te ye yukte ’nye vimukte ’nya upāvaharanty, ubhav eva te kṣemayogau kalpayanti AB 3.3.5devāsurā vā eṣu lokeṣu samayatanta. ta etasyām prācyāṁ diśy ayatanta, tāṁs tato ’surā ajayaṁś te dakṣiṇasyāṁ diśy ayatanta, tāṁs tato ’surā ajayaṁś te pratīcyāṁ diśy ayatanta, tāṁs tato ’surā ajayaṁś ta udīcyāṁ diśy ayatanta, tāṁs tato ’surā ajayaṁs. ta udīcyām prācyāṁ diśy ayatanta, te tato na parājayanta. saiṣā dig aparājitā, tasmād etasyāṁ diśi yateta vā yātayed veśvaro hānṛṇākartos AB 3.3.6te deva abruvann: arājatayā vai no jayanti, rājānaṁ karavāmahā iti. tatheti. te somaṁ rājānam akurvaṁs, te somena rājnā sarvā diśo ’jayann. eṣa vai somarājā yo yajate. prāci tiṣṭhaty ādadhati, tena prācīṁ diśaṁ jayati. taṁ dakṣiṇā parivahanti, tena dakṣiṇāṁ diśaṁ jayati. tam pratyañcam āvartayanti, tena pratīcīṁ diśaṁ jayati. tam udīcas tiṣṭhata upāvaharanti, tenodīciṁ diśaṁ jayati AB 3.3.7somena rājñā sarvā diśo jayati ya evaṁ veda
AB 3.4.1havir ātithyaṁ nirupyate some rājany āgate AB 3.4.2somo vai rājā yajamānasya gṛhān āgachati, tasmā etad dhavir ātithyaṁ nirupyate, tad ātithyasyātithyatvaṁ AB 3.4.3navakapālo bhavati. nava vai prāṇāḥ, prāṇānāṁ kḷptyai prāṇānām pratiprajñātyai AB 3.4.4Vaiṣṇavo bhavati. Viṣṇur vai yajñaḥ, svayaivainaṁ tad devatayā svena chandasā samardhayati AB 3.4.5sarvāṇi vāva chandāṁsi ca pṛṣṭhāni ca somaṁ rājānaṁ krītam anv āyanti, yāvantaḥ khalu vai rājānam anuyanti tebhyaḥ sarvebhya ātithyaṁ kriyate AB 3.4.6'gnim manthanti some rājany āgate. tad yathaivādo manuṣyarāja āgate ’nyasmin vārhaty ukṣāṇaṁ vā vehataṁ vā kṣadanta, evam evāsmā etat kṣadante yad agnim manthanty; agnir hi devānām paśuḥ
AB 3.5.1agnaye mathyamānāyānubrūhīty āhādhvaryur AB 3.5.2abhi tvā devā savitar iti sāvitrīm anvāha AB 3.5.3tad āhur: yad agnaye mathyamānāyānu vācāhātha kasmāt sāvitrīm anvāheti AB 3.5.4Savitā vai prasavānām īśe, savitṛprasūtā evainaṁ tan manthanti. tasmāt sāvitrīm anvāha AB 3.5.5mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivīyām anvāha AB 3.5.6tad āhur: yad agnaye mathyamānāyānu vācāhātha kasmād dyāvāpṛthivīyām anvāheti. dyāvāpṛthivībhyāṁ vā etaṁ jātaṁ devāḥ paryagṛhṇaṁs, tābhyām evādyāpi parigṛhītas. tasmād dyāvāpṛthivīyām anvāha AB 3.5.7tvām agne puṣkarād adhīti tṛcam āgneyaṁ gāyatram anvāhāgnau mathyamāne, svayaivainaṁ tad devatayā svena chandasā samardhayaty AB 3.5.8atharvā nir amanthateti rūpasamṛddhaṁ etad vai yajñasya samṛddhaṁ yad rūpasamṛddhaṁ, yat karma kriyamāṇam ṛg abhivadati AB 3.5.9sa yadi na jāyeta yadi ciraṁ jāyeta, rākṣoghnyo gāyatryo ’nūcyā AB 3.5.10agne haṁsi ny atriṇam ity etā AB 3.5.11rakṣasām apahatyai AB 3.5.12rakṣāṁsi vā enaṁ tarhy ālabhante, yarhi na jāyate yarhi ciraṁ jāyate AB 3.5.13sa yady ekasyām evānūktāyāṁ jāyeta yadi dvayor, atho ta bruvantu jantava iti jātāya jātavatīm abhirūpām anubrūyād AB 3.5.14yad yajñe ’bhirūpaṁ tat samṛddha AB 3.5.15ā yaṁ haste na khādinam iti AB 3.5.16hastābhyāṁ hy ena manthanti AB 3.5.17śiśuṁ jātam iti. śiśur iva vā eṣa prathamajāto yad agnir AB 3.5.18na bibhrati \ viśām agniṁ svadhvaram iti AB 3.5.19yad vai devānāṁ neti tad eṣām o+m iti AB 3.5.20pra devaṁ devavītaye bharatā vasuvittamam iti prahriyamāṇāyābhirūpā AB 3.5.21yad yajñe ’bhirūpaṁ tat samṛddham AB 3.5.22āsve yonau ni ṣīdatv ity AB 3.5.23eṣa ha vā asya svo yonir yad agnir agner AB 3.5.24ā jātaṁ jātavedasīti AB 3.5.25jāta itaro, jātavedā itaraḥ AB 3.5.26priyaṁ śiśītātithim ity. eṣa ha vā asya priyo ’tithir yad agnir agneḥ AB 3.5.27syona ā gṛhaptim iti, śāntyām evainaṁ tad dadhāty AB 3.5.28agnināgniḥ sam idhyate kavir gṛhapatir yuvā \ havyavād juhvāsya ity abhirūpā AB 3.5.29yad yajñe ’bhirūpaṁ tat samṛddhaṁ AB 3.5.30tvaṁ hy agne agninā vipro vipreṇa san sateti AB 3.5.31vipra itaro vipra itaraḥ, sanu itaraḥ sann itaraḥ AB 3.5.32sakhā sakhyā samidhyasa ity. eṣa ha vā asya svaḥ sakhā yad agnir agnes AB 3.5.33tam marjayanta sukratum puroyāvānam ājiṣu \ sveṣu kṣayeṣu vājinam iti AB 3.5.34eṣa ha vā asya svaḥ kṣayo yad agnir agner AB 3.5.35yajñena yajñam ayajanta devā ity uttamayā paridadhāti AB 3.5.36yajñena vai tad devā yajñam ayajanta yad agnināgnim ayajanta, te svargaṁ lokam āyaṁs AB 3.5.37tāni dharmāṇi prathamāny āsan \ te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devā iti AB 3.5.38chandāṁsi vai Sādhyā devās, te ’gre ’gnināgnim ayajanta, te svargaṁ lokam āyann AB 3.5.39ādityāś caivehāsann Aṅgirasaś ca, te ’gre ’gnināgnim ayajanta, te svargaṁ lokam āyan AB 3.5.40saiṣā svargyāhutir yad agnyāhutir. yadi ha va apy abrāhmaṇokto yadi duruktokto yajate ’tha haiṣāhutir gachaty eva devān, na pāpmanā saṁsṛjyate AB 3.5.41gachaty asyāhutir devān nāsyāhutiḥ pāpmanā saṁsṛjyate ya evaṁ veda AB 3.5.42tā etās trayodaśānvāha rūpasamṛddhā AB 3.5.43etad vai yajñasya samṛddhaṁ yad rūpasamṛddhaṁ, yat karma kriyamāṇam ṛg abhivadati AB 3.5.44tāsāṁ triḥ prathamām anvāha trir uttamāṁ, tāḥ saptadaśa sampadyante. saptadaśo vai Prajāpatir: dvādaśa māsāḥ pañcartavas. tāvān saṁvatsaraḥ, saṁvatsaraḥ Prajāpatiḥ AB 3.5.45prajāpatyāyatanābhir evābhī rādhnoti ya evaṁ veda AB 3.5.46triḥ prathamāṁ trir uttamām anvāha, yajñasyaiva tad barsau nahyati sthemne balāyāvisraṁsāya
AB 3.6.1samidhāgniṁ duvasyat, ā pyāyasva sam etu ta ity ājyabhāgayoḥ puronuvākye bhavata ātithyavatyau rūpasamṛddhe AB 3.6.2etad vai yajñasya samṛddhaṁ yad rūpasamṛddhaṁ, yat karma kriyamāṇam ṛg abhivadati AB 3.6.3saiṣāgneyy atithimatī, na saumyātithimaty asti. yat saumyātithimatī syāc, chaśvat sā syād AB 3.6.4etat tv evaiṣātithimati yad āpīnavatī AB 3.6.5yadā vā atithim pariveviṣaty āpīna iva vai sa tarhi bhavati AB 3.6.6tayor juṣāṇenaiva yajatī/daṁ AB 3.6.7viṣṇur vi cakrame, tad asya priyam abhi pātho aśyām iti vaiṣṇavyau AB 3.6.8tripadām anūcya catuṣpadayā yajati AB 3.6.9sapta padāni bhavanti. śiro va etad yajñasya yad ātithyaṁ, sapta vai śīrṣan prāṇāḥ, śīrṣann eva tat prāṇān dadhāti AB 3.6.10hotāraṁ citraratham adhvarasya, pra-prāyam agnir bharatasya śṛṇva iti sviṣṭakṛtaḥ saṁyājye bhavata ātithyavatyau rūpasamṛddhe. etad vai yajñasya samṛddhaṁ yad rūpasamṛddhaṁ, yat karma kriyamāṇam ṛg abhivadati AB 3.6.11triṣṭubhau bhavataḥ sendriyatvāye AB 3.6.12ḷāntam bhavatīḷāntena vā etena devā arādhnuvan yad ātithyaṁ, tasmād iḷāntam eva kartavyam AB 3.6.13prayājān evātra yajanti nānuyājān AB 3.6.14prāṇā vai prayājānuyājās, te ya ime śīrṣan prāṇās te prayājā, ye ’vāñcas te ’nuyājāḥ sa yo ’trānuyājān yajed, yathemān prāṇān ālupya śīrṣan dhitset tādṛk tad AB 3.6.15atiriktaṁ tat, sam u vā ime prāṇā vidre ye ceme ye ceme AB 3.6.16tad yad evātra prayājān yajanti nānuyājāṁs, tatra sa kāma upāpto yo ’nuyājeṣu yo ’nuyājeṣu
adhyāya 4, khaṇḍaḥ 1–9
AB 4.1.1yajño vai devebhya udakrāman: na vo ’ham annam bhaviṣyāmīti. neti devā abruvann, annam eva no bhaviṣyasīti. taṁ devā vimethire, sa haibhyo vihṛto na prababhūva. te hocur devā: na vai na itthaṁ vihṛto ’lam bhaviṣyati, hantemaṁ yajñaṁ sambharāmeti. tatheti. taṁ saṁjabhrus AB 4.1.2taṁ sambhṛtyocur Aśvināv: imam bhiṣajyatam ity. Aśvinau vai devānām bhiṣajāv, Aśvināv adhvaryū. tasmād adhvaryū gharmaṁ sambharatas AB 4.1.3taṁ sambhṛtyāhatur: brahman pravargyeṇa pracariṣyāmo hotar abhiṣṭuhīti
AB 4.2.1brahma jajñānam prathamam purastād iti pratipadyate. brahma vai Bṛhaspatir, brahmaṇaivainaṁ tad bhiṣajyatī/yaṁ AB 4.2.2vai pitre rāṣṭry ety agra iti. vāg vai rāṣṭrī, vācam evāsmiṁs tad dadhāti AB 4.2.3mahān mahī astabhāyad vi jāta iti brāhmaṇaspatyā. brahma vai Bṛhaspatir, brahmaṇaivainaṁ tad bhiṣajyaty AB 4.2.4abhi tyaṁ devaṁ savitāram oṇyor iti sāvitrī. prāṇo vai Savitā, prāṇam evasmiṁs tad dadhāti AB 4.2.5saṁ sīdasva mahāṅ asīty evainaṁ samasādayanu AB 4.2.6añjanti yam prathayanto na viprā ity ajyamānāyābhirūpā. yad yajñe ’bhirūpam tat samṛddham AB 4.2.7pataṁgam aktam asurasya māyayā, yo naḥ sanutyo abhidāsad agne, bhavā no agne sumanā upetāv iti dve-dve abhirūpe. yad yajñe ’bhirūpaṁ tat samṛddhaṁ AB 4.2.8kṛṇusnva pājaḥ prasitiṁ na pṛthvīm iti pañca rākṣoghnyo, rakṣasām apahatyai AB 4.2.9pari tvā girvaṇo giro, ’dhi dvayor adadhā ukthyaṁ vacaḥ, śukraṁ te anyad yajataṁ te anyad, apaśyaṁ gopām anipadyamānam iti catasra ekapātinyas AB 4.2.10tā ekaviṁśatir bhavanty AB 4.2.11ekaviṁśo ’yam puruṣo: daśa hastyā aṅgulayo daśa pādyā ātmaikaviṁśaś tam imam ātmānam ekaviṁśaṁ saṁskurute
AB 4.3.1srakve drapsasya dhamataḥ sam asvarann iti nava pāvamānyo. nava vai prāṇāḥ, prāṇān evāsmiṁs tad dadhāty AB 4.3.2ayaṁ venaś codayat pṛśnigarbhā ity AB 4.3.3ayaṁ vai veno. ’smād vā ūrdhvā anye prāṇā venanty avāñco ’nye, tasmād venaḥ prāṇo vā ayaṁ san nābher iti, tasmān nābhis, tan nābher nābhitvaṁ prāṇam evāsmiṁs tad dadhāti AB 4.3.4pavitraṁ te vitatam brahmaṇas pate, tapoṣ pavitraṁ vitataṁ divas pade, vi yat pavitraṁ dhiṣaṇā atanvateti pūtavantaḥ prāṇās. ta ime ’vāñco retasyo mūtryaḥ purīṣya ity, etān evāsmiṁs tad dadhāti
AB 4.4.1gaṇānāṁ tvā gaṇapatiṁ havāmaha iti brāhmaṇaspatyam. brahma vai Bṛhaspatir, brahmaṇaivainam tad bhiṣajyati AB 4.4.2prathaś ca yasya saprathaś ca nāmeti gharmatanvaḥ satanum evainaṁ tat sarūpaṁ karoti AB 4.4.3rathaṁtaram ājabhārā vasiṣṭhaḥ \| bharadvājo bṛhad ā cakre agner iti. bṛhadrathaṁtaravantam evainaṁ tat karoty AB 4.4.4apaśyaṁ tvā manasā cekitānam iti Prajāvān Prājāpatyaḥ prajām evāsmiṁs tad dadhāti AB 4.4.5kā rādhad dhotrāśvinā vām iti nava vichandasas. tad etad yajñasyāntastyaṁ. vikṣudram iva va antastyam, aṇīya iva ca sthavīya iva ca. tasmād etā vichandaso bhavanty AB 4.4.6etābhir hāśvinoḥ Kakṣīvān priyaṁ dhāmopāgachat, sa paramaṁ lokam ajayad AB 4.4.7upāśvinoḥ priyaṁ dhāma gachati, jayati paramaṁ lokaṁ ya evaṁ vedā/bhāty AB 4.4.8agnir uṣasām anīkam iti sūktam AB 4.4.9pīpivāṁsam aśvinā gharmam achety abhirūpaṁ. yad yajñe ’bhirūpaṁ tat samṛddhaṁ AB 4.4.10tad u traiṣṭubhaṁ. vīryaṁ vai triṣṭub, vīryam evāsmiṁs tad dadhāti AB 4.4.11grāvāṇeva tad id arthaṁ jarethe iti sūktam. akṣī iva karṇāv iva nāsevety aṅgasamākhyāyam evāsmiṁs tad indriyāṇi dadhāti AB 4.4.12tad u traiṣṭubhaṁ. vīryaṁ vai triṣṭub, vīryam evāsmiṁs tad dadhātī/ḷe AB 4.4.13dyāvāpṛthivī pūrvacittaya iti sūktam AB 4.4.14agniṁ gharmaṁ surucaṁ yāmann iṣṭaya ity abhirūpaṁ. yad yajñe ’bhirūpaṁ tat samṛddhaṁ AB 4.4.15tad u jāgataṁ. jāgatā vai paśavaḥ, paśūn evāsmiṁs tad dadhāti AB 4.4.16yābhir amum āvataṁ yābhir amum āvatam ity. etāvato hātrāśviuau kāmān dadṛśatus, tān evāsmiṁs tad dadhāti, tair evainaṁ tat samardhayaty AB 4.4.17arūrucad uṣasaḥ pṛśnir agriya iti rucitavatī, rucam evāsmiṁs tad dadhāti AB 4.4.18dyubhir aktubhiḥ pari pātam asmān ity uttamayā paridadhāty AB 4.4.19ariṣṭebhir aśvinā saubhagebhiḥ \ tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity etair evainaṁ tat kāmaiḥ samardhayatī/ti AB 4.4.20nu pūrvam paṭalam
AB 4.5.1athottaram AB 4.5.2upa hvaye sudughāṁ dhenum etāṁ, hiṅkṛṇvatī vasupatnī vasūnām, abhi tvā deva savitaḥ, sam ī vatsaṁ na mātṛbhiḥ, saṁ vatsa iva mātṛbhir, yas te stanaḥ śaśayo yo mayobhūr, gaur amīmed anu vatsam miṣantaṁ, namased upa sīdata, saṁjānānā upa sīdann abhijñv, ā daśabhir vivasvato, duhanti saptaikāṁ, samiddho agnir aśvinā, samiddho agnir vṛṣaṇāratir divas, tad u prayakṣatamam asya karma, tmanvan nabho duhyate ghṛtam paya, ut=tiṣṭha brahmaṇas pate, ’dhukṣat pipyuṣīm iṣam, upa drava payasā godhug oṣam, ā sute siñcata śriyam, ā nūnam aśvinor ṛṣiḥ, sam u tye mahatīr apa ity ekaviṁśatir abhirūpā. yad yajñe ’bhirūpaṁ tat samṛddham AB 4.5.3ud u ṣya devaḥ savitā hiraṇyayety anūthiṣṭhati, praitu brahmaṇas patir ity anupraiti, gandharva itthā padam asya rakṣatīti kharam avekṣate, nāke suparṇam upa yat patantam ity upaviśati, tapto vāṁ gharmo nakṣati svahoto, bhā pibatam aśvineti pūrvāhṇe yajaty AB 4.5.4agne vīhīty anuvaṣaṭkaroti, sviṣṭakṛdbhājanaṁ AB 4.5.5yad usriyāsv āhutaṁ ghṛtam payo, sya pibatam aśvinety aparāhṇe yajaty, agne vīhīty anuvaṣaṭkaroti, sviṣṭakṛdbhājanaṁ AB 4.5.6trayāṇāṁ ha vai haviṣāṁ sviṣṭakṛte na samavadyanti: somasya gharmasya vājinasyeti. sa yad anuvaṣaṭkaroty, agner eva sviṣṭakṛto ’nantarityai AB 4.5.7viśvā āśā dakṣiṇasād iti brahmā japati AB 4.5.8svāhākṛtaḥ śucir deveṣu gharmaḥ, samudrād ūrmim ud iyarti veno, drapsaḥ samudram abhi yaj jigāti, sakhe sakhāyam abhy ā vavritsvo, rdhva ū ṣu ṇa ūtaya, ūrdhvo naḥ pāhy aṁhagas, taṁ ghem itthā namasvina ity abhirūpā. yad yajñe ’bhirūpaṁ tat samṛddham AB 4.5.9pāvakaśoce tava hi kṣayam parīti bhakṣam ākāṅkṣate AB 4.5.10hutaṁ havir madhu havir indratame ’gnāv aśyāma te deva gharma \ madhumataḥ pitumato vājavato ’ṅgirasvato namas te astu mā mā hiṁsīr iti gharmasya bhakṣayati AB 4.5.11śyeno na yoniṁ sadanaṁ dhiyā kṛtam, ā yasmin sapta vāsavā iti saṁsādyamānāyānvāha AB 4.5.12havir haviṣmo mahi sadma daivyam iti yad ahar utsādayiṣyanto bhavanti AB 4.5.13sūyavasād bhagavatī hi bhūyā ity uttamayā paridadhāti AB 4.5.14tad etad devamithunaṁ yad gharmaḥ sa yo gharmas tac chiśnaṁ yau śaphau tau śaphau, yopayamanī te śroṇikapāle, yat payas tad retas. tad idam agnau devayonyām prajanane retaḥ sicyate. ’gnir vai devayoniḥ so ’gner devayonyā āhutibhyaḥ sambhavaty AB 4.5.15ṛṅmayo yajurmayaḥ sāmamayo vedamayo brahmamayo ’mṛtamayaḥ sambhūya devatā apyeti ya evaṁ veda, yaś caivaṁ vidvān etena yajñakratunā yajate
AB 4.6.1devāsurā vā eṣu lokeṣu samayatanta. te vā asurā imān eva lokān puro ’kurvata, yathaujīyāṁso baliyāṁsa evaṁ. te vā ayasmayīm evemām akurvata rajatām antarikṣaṁ hariṇīṁ divaṁ, te tathemāṁl lokān puro ’kurvata. te devā abruvan: puro vā ime ’surā imāṁl lokān akrata, pura imāṁl lokān pratikaravāmahā iti. tatheti. te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣād dhavirdhāne divas. te tathemāṁl lokān puraḥ pratyakurvata AB 4.6.2te devā abruvann: upasada upāyāmopasadā vai mahāpuraṁ jayantīti. tatheti. te yām eva prathamām upasadam upāyaṁs tayaivainān asmāl lokād anudanta, yāṁ dvitīyāṁ tayāntarikṣād, yāṁ tṛtīyāṁ tayā divas. tāṁs tathaibhyo lokebhyo ’nudanta AB 4.6.3te vā ebhyo lokebhyo nuttā asurā ṛtūn aśrayanta. te deva abruvann: upasada evopāyāmeti. tatheti. ta imās tisraḥ satīr upasado dvir-dvir ekaikām upāyaṁs, taḥ ṣaṭ samapadyanta. ṣaḍ vā ṛtavas. tān vā ṛtubhyo ’nudanta AB 4.6.4te vā ṛtubhyo nuttā asurā māsān aśrayanta. te devā abruvann: upasada evopāyāmeti. tatheti. ta imāḥ ṣaṭ satīr upasado dvir-dvir ekaikām upāyaṁs, tā dvādaśa samapadyanta. dvādaśa vai māsas. tān vai māsebhyo ’nudanta AB 4.6.5te vai māsebhyo nuttā asurā ardhamāsān aśrayanta. te devā abruvann: upasada evopāyāmeti. tatheti. ta imā dvādaśa satīr upasado dvir-dvir ekaikām upāyaṁs, tāś caturviṁśatiḥ samapadyanta. caturviṁśatir vā ardhamāsās. tān vā ardhamāsebhyo ’nudanta AB 4.6.6te ’vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta. te devā abruvann: upasadāv evopāyāmeti. tatheti. te yām eva pūrvāhṇa upasadam upāyaṁs tayaivainān ahno ’nudanta, yām aparāhṇe tayā rātres, tāṁs tathobhābhyām antarāyaṁs AB 4.6.7tasmāt supūrvāhṇa eva pūrvayopasadā pracaritavyaṁ svaparāhṇe ’parayā; tāvantam eva tad dviṣate lokam pariśinaṣṭi
AB 4.7.1jitayo vai nāmaitā yad upasado, ’sapatnāṁ vā etābhir devā vijitiṁ vyajayantāśapatnāṁ AB 4.7.2vijitiṁ vijayate ya evaṁ veda AB 4.7.3yāṁ devā eṣu lokeṣu yām ṛtuṣu yām māseṣu yām ardhamāseṣu yām ahorātrayor vijitiṁ vyajayanta, tāṁ vijitiṁ vijayate ya evaṁ veda AB 4.7.4te devā abibhayur: asmākaṁ vipremāṇam anv idam asurā ābhaviṣyantīti. te vyutkramyāmantrayantāgnir Vasubhir udakrāmad, īndro Rudrair, Varuṇa ādityair, Bṛhaspatir Viśvair devais AB 4.7.5te tathā vyutkramyāmantrayanta. te ’bruvan: hanta yā eva na imāḥ priyatamās tanvas tā asya Varuṇasya rājño gṛhe saṁnidadhāmahai; tābhir eva naḥ sa na saṁgachātai yo na etad atikrāmād, ya ālulobhayiṣād iti. tatheti. te Varuṇasya rājño gṛhe tanūḥ saṁnyadadhata AB 4.7.6te yad Varuṇasya rājño gṛhe tanūḥ saṁnyadadhata tat tānūnaptram abhavat, tat tānūnaptrasya tānūnaptratvaṁ AB 4.7.7tasmād āhur: na satānūnaptriṇe drogdhavyam iti AB 4.7.8tasmād v idam asurā nānvābhavanti
AB 4.8.1śiro vā etad yajñasya yad ātithyaṁ, grīvā upasadaḥ samānaharhiṣī bhavataḥ, samānaṁ hi śirogrīvam AB 4.8.2iṣuṁ vā etāṁ devāḥ samaskurvata yad upasadas. tasyā Agnir anīkam āsīt, Somaḥ śalyo, Viṣṇus tejanaṁ, Varunaḥ parnāni. tām ājyadhanvāno vyasṛjaṁs, tayā puro bhindanta āyaṁs AB 4.8.3tasmād etā ājyahaviṣo bhavanti AB 4.8.4caturo ’gre stanān vratam upaity upasatsu, catuḥsaṁdhir hīṣur: anīkaṁ śalyas tejanam parṇāni AB 4.8.5trīn stanān vratam upaity upasatsu, triṣaṁdhir hīṣur: anīkaṁ śalyas tejanaṁ. dvau stanau vratam upaity upasatsu, dviṣaṁdhir hīṣuh: śalyaś ca hy eva tejanaṁ caikaṁ stanaṁ vratam upaity upasatsv, ekā hy eveṣur ity ākhyāyata, ekayā vīryam kriyate AB 4.8.6paro varīyāṁso vā ime lokā arvāg aṁhīyaṁsaḥ, parastād arvācīr upasada upaity eṣām eva lokānām abhijityā AB 4.8.7upasadyāya mīḷhuṣa, imām me agne samidham imām upasadaṁ vaner iti tisras-tisraḥ sāmidhenyo rūpasamṛddhā. etad vai yajñasya samṛddhaṁ yad rūpasamṛddhaṁ, yat karma kriyamāṇam ṛg abhivadati AB 4.8.8jaghnivatīr yājyānuvākyāḥ kuryād AB 4.8.9agnir vṛtrāṇi jaṅghanad, ya ugra iva śaryahā, tvaṁ somāsi satpatir, gayasphāno amīvahe, daṁ viṣṇur vi cakrame, trīṇi padā vi cakrama ity etā AB 4.8.10viparyastābhir aparāhṇe yajati AB 4.8.11ghnanto vā etābhir devāḥ puro bhindanta āyan yad upasadaḥ AB 4.8.12sachandasaḥ kartavyā na vichandaso AB 4.8.13yad vichandasaḥ kuryād, grīvāsu tad gaṇḍaṁ dadhyād, īśvaro glāvo janitos AB 4.8.14tasmāt sachandasa eva kartavyā na vichandasas AB 4.8.15tad u ha smāhopāvir Jānaśruteya, upasadāṁ kila vai tad brāhmaṇe: yasmād apy aślīlasya śrotriyasya mukhaṁ vy eva jñāyate tṛptam iva rebhatīvety. ājyahaviṣo hy upasado, grīvāsu mukham adhyāhitaṁ; tasmād dha sma tad āha
AB 4.9.1devavarma vā etad yat prayājāś cānuyājāś cāprayājam ananuyājam bhavatīṣvai saṁśityā apratiśarāya AB 4.9.2sakṛd atikramyāśrāvayati, yajñasyābhikrāntyā anapakramāya AB 4.9.3tad āhuḥ: krūram iva vā etat somasya rājño ’nte caranti yad asya ghṛtenānte caranti; ghṛtena hi vajreṇendro vṛtram ahaṁs AB 4.9.4tad yad: aṁśur-aṁśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn \ sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti, yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyayayanty, atho enaṁ vardhayanty eva AB 4.9.5dyāvāpṛthivyor vā eṣa garbho yat somo rājā. tad ad: eṣṭā rāya eṣṭā vāmāni preṣe bhagāya \ ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate,=W dyāvāpṛthivībhyām eva tan namaskurvanty, atho ene vardhayanty eva vardhayanty eva
adhyāya 5, khaṇḍaḥ 1–4
AB 5.1.1somo vai rājā Gandharveṣv āsīt, taṁ devāś ca ṛṣayaś cābhyadhyāvan: katham ayam asmān somo rājā gached iti. sā vāg abravīt: strīkāmā vai Gandharvā, mayaiva striyā bhūtayā paṇadhvam iti. neti devā abruvan, kathaṁ vayaṁ tvad ṛte syāmeti. sābravīt: krīṇītaiva, yarhi vāva vo mayārtho bhavitā tarhy eva vo ’ham punar āgantāsmīti. tatheti. tayā &1 mahānagnyā bhūtayā somaṁ rājānam akrīṇaṁs AB 5.1.2tām anukṛtim askannāṁ vatsatarīm ājanti somakrayaṇīṁ, tayā somaṁ rājānāṁ krīṇanti AB 5.1.3tām punar niṣkrīṇīyāt, punar hi sā tan āgachat AB 5.1.4tasmād upāṁśu vācā caritavyaṁ. some rājani krīte Gandharveṣu hi tarhi vāg bhavati, sāgnāv eva praṇiyāmāne punar āgachati
AB 5.2.1Agnaye praṇīyamānāyānubrūhīty āhādhvaryuḥ AB 5.2.2pra devaṁ devyā dhiyā bharatā jātavedasam \ havya no vakṣad ānuṣag iti gāyātrīm brāhmaṇasyānubrūyād AB 5.2.3gāyatro vai brāhmaṇas, tejo vai brahmavarcasaṁ gāyatrī; tejasaivainaṁ tad brahmavarcasena samardhayatī/mam AB 5.2.4mahe vidathyāya śūṣam iti triṣṭubhaṁ rājanyasyānubrūyāt AB 5.2.5traiṣṭubho vai rājanya, ojo vā indriyaṁ vīryaṁ triṣṭub; ojasaivainaṁ tad indriyeṇa vīryeṇa samardhayati AB 5.2.6śaśvat kṛtva īḍyāya pra jabhrur iti AB 5.2.7svānām evainaṁ tac chraiṣṭhyaṁ gamāyati AB 5.2.8śṛṇotu no damyebhir anīkaiḥ śṛṇotv agnir divyair ajasra ity AB 5.2.9ājarasaṁ hāsminn ajasro dīdāya ya evaṁ vedā/yam AB 5.2.10iha prathamo dhāyi dhātṛbhir iti jagatīṁ vaiśyasyānubrūyāj AB 5.2.11jāgato vai vaiśyo, jāgatāḥ paśavaḥ; paśubhir evainaṁ tat samardhayāti AB 5.2.12vaneṣu citraṁ vibhvaṁ viśe-viśa ity abhirūpā. yad yajñe ’bhirūpaṁ tat samṛddham AB 5.2.13ayam u ṣya pra devayur ity AB 5.2.14anuṣṭubbi vācaṁ visṛjate AB 5.2.15vāg vā anuṣṭub, vācy eva tad vācaṁ visṛjate AB 5.2.16'yam u ṣya iti yad āhāyam u syāgamaṁ yā purā Gandharveṣv &0,1 avātsam ity eva tad vāk prabrūte AB 5.2.17'yam agnir uruṣyatīty AB 5.2.18ayaṁ vā Agnir uruṣyaty AB 5.2.19amṛtād iva janmana ity, amṛtatvam evāsmiṁs tad dadhāti AB 5.2.20sahasaś cit sahīyān devo jīvātave kṛta iti AB 5.2.21devo hy eṣa etaj jīvātave kṛto yad Agnir AB 5.2.22iḷāyās tvā pade vayaṁ nābhā pṛthivyā adhīty AB 5.2.23etad vā iḷāyās padaṁ yad uttaravedīnābhir AB 5.2.24jātavedo ni dhīmahīti, nidhāsyanto hy enam bhavanty AB 5.2.25agne havyāya voḷhava iti, havyaṁ hi vakṣyau bhavaty AB 5.2.26agne viśvebhiḥ svanīka devair ūrṇāvantam prathamaḥ sīda yonim iti AB 5.2.27viśvāir evainaṁ tad devaiḥ sahāsādayati AB 5.2.28kulāyinaṁ ghṛtavantāṁ savitra iti, kulāyam iva hy etad yajñe kriyate yat paitudāravāḥ paridhayo gulgulūrṇāstukāḥ sugandhitejanānīti. yajnāṁ naya yajamānāya sādhv iti, yajñam eva tad ṛjudhā pratiṣṭhāpayati AB 5.2.29sīda hotaḥ sva u loke cikitvān ity, Agnir vai devānāṁ hotā, tasyaiṣa svo loko yad uttaravedīnābhiḥ AB 5.2.30sādayā yajñaṁ sukṛtasya yonāv iti, yajamāno vai yajño, yajamānāyaivaitām āśiṣam āśāste AB 5.2.31devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhā iti; prāṇo vai vayaḥ, prāṇam eva tad yajamāne dadhāti AB 5.2.32ni hotā hotṛṣadane vidāna ity; Agnir vai devānāṁ hotā, tasyaitad dhotṛṣadanaṁ yad uttaravedīnābhis AB 5.2.33tveṣo dīdivāṁ asadat sudakṣa ity, āsanno hi sa tarhi bhavaty AB 5.2.34adabdhavratapramatir vasiṣṭha ity, Agnir vai devānāṁ vasiṣṭhaḥ AB 5.2.35sahasrambharaḥ śucijihvo agnir ity, eṣā ha vā asya sahasrambharatā yad enam ekaṁ santam bahudhā viharanti AB 5.2.36pra ha vai sāhasram poṣam āpnoti ya evaṁ veda AB 5.2.37tvaṁ dūtas tvam u naḥ paraspā ity uttamayā paridadhāti AB 5.2.38tvaṁ vasya ā vṛṣabha praṇetā \ agne tokasya nas tane tanūnām aprayuchan dīdyad bodhi gopā ity AB 5.2.39Agnir vai devānāṁ gopā; Agnim eva tat sarvato goptāram paridatta ātmane ca yajamānāya ca yatraivaṁ vidvān etayā paridadhāty, atho saṁvatsarīṇām evaitāṁ svastiṁ kurute AB 5.2.40tā etā aṣṭāv anvāha rūpasamṛdhā. etad vai yajñasya samṛddhaṁ yad rūpasamṛddhaṁ, yat karma kriyamāṇam ṛg abhivadati AB 5.2.41tāsāṁ triḥ prathamām anvāha trir uttamāṁ, tā dvādaśa sampadyante: dvādasa vai māsāḥ saṁvatsaraḥ, saṁvatsaraḥ Prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṁ veda. triḥ prathamāṁ trir uttamām anvāha, yajñasyaiva tad barsau nahyati sthemne balāyāvisraṁsāya
AB 5.3.1havirdhānābhyām prohyamāṇābhyām anubrūhīty āhādhvaryur AB 5.3.2yuje vām brahma pūrvyaṁ namobhir ity anvāha. brahmaṇā vā ete devā ayuñjata yad dhavirdhāne, brahmaṇaivaine etad yuṅkte; na vai brahmaṇvad riṣyati AB 5.3.3pretāṁ yajñasya śambhuveti tṛcaṁ dyāvāpṛthivīyam anvāha AB 5.3.4tad āhur: yad dhavirdhānābhyām prohyamāṇābhyām anu vācāhātha kasmāt tṛcaṁ dyāvāpṛthivīyam anvāheti. dyāvāpṛthivī vai devānāṁ havirdhāne āstāṁ, te u evādyāpi havirdhāne, te hīdam antareṇa sarvaṁ havir yad idaṁ kiṁca. tasmāt tṛcaṁ dyāvāpṛthivīyam anvāha AB 5.3.5yame iva yatamāne yad aitam iti, yame iva hy ete yatamāne prabāhug itaḥ AB 5.3.6pra vām bharan mānuṣā devayanta iti, devayanto hy ene mānuṣāḥ prabharanty AB 5.3.7ā sīdataṁ svam u lokaṁ vidāne svāsasthe bhavatam indave na iti, somo vai rājenduḥ, somāyaivaine etad rājña āsade ’cīkḷpad AB 5.3.8adhi dvayor adadhā ukthyaṁ vaca iti AB 5.3.9dvayor hy etat tṛtīyaṁ chadir adhinidhīyata AB 5.3.10ukthyaṁ vaca iti yad āha, yajñiyaṁ vai karmokthyaṁ vaco, yajñam evaitena samardhayati AB 5.3.11yatasrucā mithuuā yā saparyataḥ \ asaṁyatto vrate te kṣeti puṣyatīti AB 5.3.12yad evādaḥ pūrvaṁ yattavat padam āha tad evaitena śāntyā śamayati AB 5.3.13bhadrā śaktir yajamānāya sunvata ity āśiṣam āśāste AB 5.3.14viśvā rūpāṇi prati muñcate kavir iti viśvarūpām anvāha AB 5.3.15sa rarāṭyām īkṣamāṇo ’nubrūyād AB 5.3.16viśvam iva hi rūpaṁ rarāṭyāḥ śuklam iva ca kṛṣṇam iva ca AB 5.3.17viśvaṁ rūpam avarunddha ātmane ca yajamānāya ca yatraivaṁ vidvān etāṁ rarāṭyām īkṣamāṇo ’nvāha AB 5.3.18pari tvā girvaṇo gira ity uttamayā paridadhāti AB 5.3.19sa yadaiva havirdhāne sampariśrite manyetātha paridadhyād AB 5.3.20anagnambhāvukā ha hotuś ca yajamānasya ca bhāryā bhavanti yatraivaṁ vidvān etayā havirdhānayoḥ sampariśritayoḥ paridadhāti AB 5.3.21yajuṣā vā ete &1 pariśrīyete yad dhavirdhāne, yajuṣaivaine etat pariśrayanti AB 5.3.22tau yadaivādhvaryuś ca pratiprasthātā cobhayato methyau nihanyātām atha paridadhyād AB 5.3.23atra hi te sampariśrite bhavatas AB 5.3.24tā etā aṣṭāv anvāha rūpasamṛddhā. etad vai yajñasya samṛddhaṁ yad rūpasamṛddhaṁ, yat karma kriyamāṇam ṛg abhivadati. tāsāṁ triḥ prathamām anvāha trir uttamāṁ, tā dvādaśa sampadyante: dvādaśa vai māsāḥ saṁvatsaraḥ, saṁvatsaraḥ Prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṁ veda. triḥ prathamāṁ trir uttamām anvāha, yajñasyaiva tad barsau nahyati sthemne balāyāvisraṁsāya
AB 5.4.1Agnīṣomābhyām praṇīyamānābhyām anubrūhīty āhādhvaryuḥ AB 5.4.2sāvīr hi deva prathamāya pitra iti sāvitrīm anvāha AB 5.4.3tad āhur: yad Agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmāt sāvitrīm anvāheti. Savitā vai prasavānām īśe, savitṛprasūtā evainau tat praṇayanti. tasmāt sāvitrīm anvāha AB 5.4.4praitu brahmaṇas patir iti brāhmaṇaspatyām anvāha AB 5.4.5tad āhur: yad Agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmād brāhmaṇaspatyām anvāheti. brahma vai Bṛhaspatir, brahmaivābhyām etat purogavam &1 akaḥ, &1 na vai brahmaṇvad riṣyati AB 5.4.6pra devy etu sūnṛteti. sasūnṛtam eva tad yajñaṁ karoti. tasmād brāhmaṇaspatyām anvāha AB 5.4.7hotā devo amartya iti tṛcam āgneyaṁ gāyatram anvāha some rājani praṇiyamāne AB 5.4.8somaṁ vai rājānam praṇīyamānam antareṇaiva sadohavirdhānāny asurā rakṣāṁsy ajighāṁsaṁs, tam Agnir māyayātyanayat AB 5.4.9purastād eti māyayeti. māyayā hi sa tam atyanayat, tasmād v asyāgnim purastād dharanty AB 5.4.10upa tvāgne dive-diva, upa priyam panipnatam iti tisraś caikāṁ cānvāhe AB 5.4.11śvarau ha vā etau saṁyantau yajamānaṁ hiṁsitor yaś cāsau pūrva uddhṛto bhavati, yam u cainam aparam praṇayanti. tad yat tisraś caikāṁ cānvāha saṁjānānāv evainau tat saṁgamayati, pratiṣṭhāyām evainau tat pratiṣṭhāpayaty, ātmanaś ca yajamānasya cahiṁsāyā AB 5.4.12agne juṣasva prati harya tad vaca ity āhutyāṁ hūyamānāyām anvāhā/gnaya AB 5.4.13eva taj juṣṭim āhutiṁ gamayati AB 5.4.14somo jigāti gātuvid iti tṛcaṁ saumyaṁ gāyatram anvāha some rājani praṇīyamāne, svayaivainaṁ tad devatayā svena chandasā samardhayati AB 5.4.15somaḥ sadhastham āsadad ity. āsatsyan hi sa tarhi bhavati AB 5.4.16tad atikramyaivānubrūyāt pṛṣṭhata ivāgnīdhraṁ kṛtvā AB 5.4.17tam asya rājā varuṇas tam aśvineti vaiṣṇavīm anvāha AB 5.4.18kratuṁ sacanta mārutasya vedhasaḥ \ dādhāra dakṣam uttamam aharvidaṁ vrajaṁ ca viṣṇuḥ sakhivāṁ aporṇuta iti AB 5.4.19Viṣṇur vai devānāṁ dvārapaḥ, sa evāsmā etad dvāraṁ vivṛṇoty AB 5.4.20antaś ca prāgā aditir bhavāsīti prapādyamāne ’nvāha AB 5.4.21śyeno na yoniṁ sadanaṁ dhiyā kṛtam ity āsanne AB 5.4.22hiraṇyayam āsadaṁ deva eṣatīti AB 5.4.23hiraṇmayam iva ha vā eṣa etad devebhyaś chadayati yat kṛṣṇājinaṁ AB 5.4.24tasmād etām anvāhāśtabhnād AB 5.4.25dyām asuro viśvavedā iti vāruṇyā paridadhāti AB 5.4.26varuṇadevatyo vā eṣa tāvad yāvad upanaddho, yāvat pariśritāni prapadyate; svayaivainaṁ tad devatayā svena chandasā samardbayati AB 5.4.27taṁ yady upa vā dhāveyur abhayaṁ vecherann evā vandasva varuṇam bṛhantam ity etayā paridadhyād AB 5.4.28yāvadbhyo hābhayam ichati yāvadbhyo hābhayaṁ dhyāyati, tāvadbhyo hābhayam bhavati yatraivaṁ vidvān etayā paridadhāti. tasmād evaṁ vidvān etayaiva paridadhyāt AB 5.4.29tā etāḥ saptadaśānvāha rūpasamṛddhā. etad vai yajñasya samṛddhaṁ yad rūpasamṛddhaṁ, yat karma kriyamāṇam ṛg abhivadati. tāsāṁ triḥ prathamām anvāha trir uttamāṁ, tā ekaviṁśatiḥ sampadyanta. ekaviṁso vai Prajāpatir: dvādaśa māsāḥ pañcartavas traya ime lokā, asāv āditya ekaviṁśa uttamā pratiṣṭhā AB 5.4.30tad daivaṁ kṣatraṁ, sā śrīs, tad ādhipatyaṁ, tad bradhnasya viṣṭapaṁ, tat Prajāpater āyatanaṁ, tat svārājyam AB 5.4.31ṛdhnoty etam evaitābhir ekaviṁśatyaikaviṁśatyā
adhyāya 6, khaṇḍaḥ 1–10
AB 6.1.1yajñena vai devā ūrdhvāḥ svargaṁ lokam āyaṁs. te ’bibhayur: imaṁ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti. taṁ vai yūpenaivāyopayaṁs, taṁ yad yūpenaivāyopayaṁs tad yūpasya yūpatvaṁ. tam avācīnāgraṁ nimityordhvā udāyaṁs. tato vai manuṣyāś ca ṛṣayaś ca devānāṁ yajñavāstv abhyāyan: yajñasya kiṁcid eṣiṣyāmaḥ prajñātyā iti. te vai yūpam evāvindann avācīnāgraṁ nimitaṁ. te ’vidur: anena vai devā yajñam ayūyupann iti. tam utkhāyordhvaṁ nyaminvaṁs, tato vai te pra yajñam ajānan pra svargaṁ lokaṁ AB 6.1.2tad yad yūpa ūrdhvo nimīyate, yajñasya prajñātyai svargasya lokasyānukhyātyai AB 6.1.3vajro vā eṣa yad yūpaḥ, so ’ṣṭāśriḥ kartavyo. ’ṣṭāśrir vai vajras. taṁ-tam praharati dviṣate bhrātṛvyāya vadhaṁ, yo ’sya stṛtyas tasmai startavai AB 6.1.4vajro vai yūpaḥ, sa eṣa dviṣato vadha udyatas tiṣṭhati. tasmād dhāpy etarhi yo dveṣṭi tasyāpriyam bhavaty amuṣyāyaṁ yūpo ’muṣyāyaṁ yūpa iti dṛṣṭvā AB 6.1.5khādiraṁ yūpaṁ kurvīta svargakāmaḥ khādireṇa vai yūpena devāḥ svargaṁ lokam ajayaṁs, tathaivaitad yajamānaḥ khādireṇa yūpena svargaṁ lokaṁ jayati AB 6.1.6bailvaṁ yūpaṁ kurvītānnādyakāmaḥ puṣṭikāmaḥ samāṁ-samāṁ vai bilvo gṛbhītas, tad annādyasya rūpam; ā mū]āc chākhābhir anucitas, tat puṣṭeḥ AB 6.1.7puṣyati prajāṁ ca paśūṁś ca ya evaṁ vidvān bailvaṁ yūpaṁ kurute AB 6.1.8yad eva bailvā+m \ bilvaṁ jyotir iti vā ācakṣate AB 6.1.9jyotiḥ sveṣu bhavati, śreṣṭhaḥ svānām bhavati ya evaṁ veda AB 6.1.10pālāśaṁ yūpaṁ kurvīta tejaskāmo brahmavarcasakāmas. tejo vai brahmavarcasaṁ vanaspatīnām palāśas AB 6.1.11tejasvī brahmavarcasī bhavati ya evaṁ vidvān pālāśaṁ yūpaṁ kurute AB 6.1.12yad eva pālāśā+m \ sarveṣāṁ vā eṣa vanaspatīnāṁ yonir yat palāśas. tasmāt palāśasyaiva palāśenācakṣate, ’muṣya palāśam amuṣya palāśam iti AB 6.1.13sarveṣāṁ hāsya vanaspatīnāṁ kāma upāpto bhavati ya evaṁ veda
AB 6.2.1añjmo yūpam, anubrūhīty āhādhvaryur AB 6.2.2añjanti tvām adhvare devayanta ity auvāhā/dhvare AB 6.2.3hy enaṁ devayanto ’ñjanti AB 6.2.4vanaspate madhunā daivyenety. etad vai madhu daivyaṁ yad ājyaṁ AB 6.2.5yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upastha iti. yadi ca tiṣṭhāsi yadi ca śayāsai draviṇam evāsmāsu dhattād ity eva tad āho/c AB 6.2.6chrayasva vanaspata ity ucchrīyamāṇāyābhirūpā. yad yajñe ’bhirūpaṁ tat samṛddhaṁ AB 6.2.7varṣman pṛthivyā adhīty. etad vai varṣma pṛthivyai yatra yūpam unminvanti AB 6.2.8sumitī mīyamāno varco dhā yajñavāhasa ity āśiṣam āśāste AB 6.2.9samiddhasya śrayamāṇaḥ purastād īti AB 6.2.10samiddhasya hy eṣa etat purastāc chrayate AB 6.2.11brahma vanvāno ajaraṁ suvīram īty āśiṣam evāśāsta AB 6.2.12āre asmad amatim bādhamāna ity. aśanāyā vaī pāpmāmatis, tām eva tad ārān nudate yajñāc ca yajamānāc co/c AB 6.2.13chrayasva mahate saubhagāyety āśiṣam evāśāsta AB 6.2.14ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti AB 6.2.15yad vai devānāṁ neti tad eṣām o+m iti. tiṣṭha deva iva Savitety eva tad āho/rdhvo AB 6.2.16vājasya saniteti. vājasanim evainaṁ tad dhanasāṁ sanoti AB 6.2.17yad añjibhir vāghadbhir vihvayāmaha iti. chandāṁsi vā añjayo vāghatas, tair etad devān yajamānā vihvayante: mama yajñam āgachata mama yajñam iti AB 6.2.18yadi ha vā api bahava iva yajante, ’tha hāsya devā yajñam aiva gachanti yatraivaṁ vidvān etām anvāho/rdhvo AB 6.2.19naḥ pāhy aṁhaso ni ketunā viśvaṁ sam atriṇaṁ daheti AB 6.2.20rakṣāṁsi vai pāpmātriṇo, rakṣāṁsi pāpmānaṁ dahety eva tad āha AB 6.2.21kṛdhī na ūrdhvāñ carathāya jīvasa iti yad āha, kṛdhī na ūrdhvāñ caraṇāya jīvasa ity eva tad āha AB 6.2.22yadi ha vā api nīta iva yajamāno bhavati, pari haivainaṁ tat saṁvatsarāya dadāti AB 6.2.23vidā deveṣu no duva ity āśiṣam evāśāste AB 6.2.24jāto jāyate sudinatve ahnām iti AB 6.2.25jāto hy eṣa etāj jāyate AB 6.2.26samarya ā vidathe vardhamāna iti. vardhayanty evainaṁ tat AB 6.2.27punanti dhīrā apaso manīṣeti. punanty evainaṁ tat AB 6.2.28devayā vipra ad iyarti vācam iti. devebhya evainaṁ tan nivedayati AB 6.2.29yuvā suvāsāḥ parivīta āgād ity uttamayā paridadhāti AB 6.2.30prāṇo vai yuvā suvā-sāḥ, so ’yaṁ śarīraiḥ parivṛtaḥ AB 6.2.31sa u śreyān bhavati jāyamāna iti. śreyāñchreyān hy eṣa etad bhavati jāyamānas AB 6.2.32taṁ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayanta iti. ye vā anūcānās te kavayas, ta evainaṁ tad unnayanti AB 6.2.33tā etāḥ saptānvāha rūpasamṛddhā. etad vai yajñasya samṛddhaṁ yad rūpasaṁṛddhaṁ, yat karma kriyamāṇam ṛg abhivadati. tāsāṁ triḥ prathamām anvāha trir uttamāṁ, tā ekādaśa sampadyanta. ekādaśākṣarā vai triṣṭup, triṣṭub īndrasya vajra. indrāyatanābhir evābhī rādhnoti ya evāṁ veda. triḥ prathamāṁ trir uttamām anvāha, yajñasyaiva tad barsau nahyati sthemne balāyāvisraṁsāya
AB 6.3.1tiṣṭhed yūpā+ḥ \ anuprahare+t ity āhus AB 6.3.2tiṣṭhet paśukāmasya AB 6.3.3devebhyo vai paśavo ’nnādyāyālambhāya nātiṣṭhanta. te ’pakramya prativāvadato ’tiṣṭhaṇ: nāsmān ālapsyadhve nāsmān iti. tato vai devā etaṁ yūpam vajram apaśyaṁs, tam ebhya udaśrayaṁs; tasmād bibhyata upāvartanta, tam evādyāpy upāvṛittās. tato vai devebhyaḥ paśavo ’nnādyāyālambhāyatiṣṭhanta AB 6.3.4tiṣṭhante ’smai paśāvo ’nnadyāyālambhāya ya evaṁ veda yasya caivaṁ viduṣo yūpas tiṣṭhaty AB 6.3.5anupraharet svargakānasya AB 6.3.6tam u ha smaitam pūrve ’nv eva praharanti AB 6.3.7yajamāno vai yūpo yajamānaḥ prastaro, ’gnir vai devayoniḥ; so ’gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṁ lokam eṣyatīty AB 6.3.8atha ye tebhyo ’vara āsaṁs ta etaṁ svarum apaśyan yūpaśakalaṁ. taṁ tasmin kāle ’nupraharet. tatra sa kāma upāpto yo ’nupraharaṇe, tatra sa kāma upāpto yaḥ sthāne AB 6.3.9sarvābhyo vā eṣa devatābhya ātmānam ālabhate yo dīkṣate. ’gniḥ sarvā devatāḥ, Somaḥ sarvā devatāḥ sa yad agnīṣomīyam paśum ālabhate, sarvābhya eva tad devatābhyo yajamāna ātmānaṁ niṣkrīṇīte AB 6.3.10tad āhur: dvirūpo ’gnīṣomīyaḥ kartavyo, dvidevatyo hīti. tat-tan nādṛtyam. pīva iva kartavyaḥ pīvorūpā vai paśavaḥ, kṛśita iva khalu vai yajamāno bhavati. tad yat pīvā paśur bhavati, yajamānam eva tat svena medhena samardhayati AB 6.3.11tad āhur: nāgnīṣomīyasya pāśor aśnīyāt, puruṣasya vā eṣo ’śnāti yo ’gnīṣomīyasya pāśor aśnāti; yajamāno hy etenātmānaṁ niṣkrīṇīta iti AB 6.3.12tat-tan nādṛtyaṁ. vārtraghnaṁ vā etad dhavir yad agnīṣomīyo. ’gnīṣomābhyāṁ vā īndro vṛtram ahaṁs, tāv enam abrūtām: āvābhyāṁ vai vṛtram avadhīr, varaṁ te vṛṇāvāha īti. vṛṇāthām iti. tāv etam eva varam avṛṇātāṁ: śvaḥsutyāyām paśuṁ. sa enayor eṣo ’cyuto, varavṛto hy enayos. tasmāt tasyāśitavyaṁ caiva līpsitavyaṁ ca
AB 6.4.1āprībhir āprīṇati AB 6.4.2tejo vai brahmavarcasam āpriyas, tejasaivainaṁ tad hi brahmavarcasena samardhayati AB 6.4.3samidho yajati AB 6.4.4prāṇā vai samidhaḥ, prāṇā hīdaṁ sarvaṁ samindhate yad idaṁ kiṁca; prāṇān eva tat prīṇāti, prāṇān yajamāne dadhāti AB 6.4.5Tanūnapātaṁ yajati. prāṇo vai Tanūnapāt, sa hi tanvaḥ pāti; prāṇam eva tat prīṇāti, prāṇaṁ yajamāne dadhāti AB 6.4.6Narāśaṁsaṁ yajati. prajā vai naro, vāk śaṁsaḥ; prajāṁ caiva tad vācaṁ ca prīṇāti, prajāṁ ca vācaṁ ca yajamāne dadhātī/ḷo AB 6.4.7yajaty. annaṁ vā iḷo; ’nnam eva tat prīṇāty, annaṁ yajamāne dadhāti AB 6.4.8barhir yajati. paśavo vai barhiḥ; paśūn eva tat prīṇāti, paśūn yajamāne dadhāti AB 6.4.9duro yajati. vṛṣṭir vai duro; vṛṣṭim eva tat prīṇati, vṛṣṭim annādyaṁ yajamāne dadhāty AB 6.4.10uṣāsānaktā yajaty. ahorātre vā uṣāsānaktāhorātre eva tat prīṇāty, ahorātrayor yajamānaṁ dadhāti AB 6.4.11daivyā hotārā yajati. prāṇāpānau vai daivyā hotārā; prāṇāpānāv eva tat prīṇāti, prāṇāpānau yajamāne dadhāti AB 6.4.12tisro devīr yajati. prāṇo vā apāno vyānas tisro devyas; tā eva tat prīṇāti, tā yajamāne dadhāti AB 6.4.13Tvaṣṭāraṁ yajati. vāg vai Tvaṣṭā, vāg ghīdaṁ sarvaṁ tāṣṭīva; vācan, eva tat prīṇāti, vācaṁ yajamāne dadhāti AB 6.4.14vanaspatiṁ yajati. prāṇo vai vanaspatiḥ; prāṇam eva tat prīṇāti, prāṇaṁ yajamāne dadhāti AB 6.4.15svāhākṛtīr yajati. pratiṣṭhā vai svāhākṛtayaḥ, pratiṣṭhāyām eva tad= yajñam antataḥ pratiṣṭhāpayati AB 6.4.16tābhir yathaṛṣy āprīṇīyād. yad yathaṛṣy āprīṇāti. yajamanam eva tad bandhutāyā notsṛjati
AB 6.5.1paryagnaye kriyamāṇāyānubrūhīty āhādhvaryur AB 6.5.2agnir hotā no adhvara iti tṛicam āgneyaṁ gāyatram anvāha paryagni kriyamāṇe, svayaivainaṁ tad devatayā svena chandasā samardhayati AB 6.5.3vājī san pari ṇīyata iti. vājinam iva hy enaṁ santam pariṇayanti AB 6.5.4pari triviṣṭy adhvaraṁ yāty agnī rathīr ivety. eṣa hi rathīr ivādhvaram pariyāti AB 6.5.5pari vājapatiḥ kavir ity. eṣa hi vājanam= patir AB 6.5.6ata upapreṣya hotar havyā devebhya ity āhādhvaryur AB 6.5.7ajaid agnir asanad vājam iti maitrāvaruṇa upapraiṣam pratipadyate AB 6.5.8tad āhur: yad adhvaryur hotāram upapreṣyaty, atha kasmān maitrāvaruṇa upapraiṣam pratipadyata iti AB 6.5.9mano vai yajñasya maitrāvaruṇo, vāg yajñasya hotā. manasā vā iṣita vāg vadati. yāṁ hy anyamanā vācaṁ vadaty, asuryā vai sā vāg adevajuṣṭā. tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati, tan manaseritayā vācā devebhyo havyaṁ sampādayati
AB 6.6.1daivyāḥ śamitāra ārabhadhvam uta manuṣyā ity āha AB 6.6.2ye caiva devānāṁ śamitāro ye ca manuṣyāṇāṁ tān eva tat saṁśāsty AB 6.6.3upanayata medhyā dura āśāsānā medhapatibhyām medham iti AB 6.6.4paśur vai medho, yajamāno medhapatir; yajamānam eva tat svena medhena samardhayaty AB 6.6.5atho khalv āhur: yasyai vāva kasyai ca devatāyai paśur ālabhyate saiva medhapatir iti AB 6.6.6sa yady ekadevatyaḥ paśuḥ syān medhapataya iti brūyād, yadi dvidevatyo medhapatibhyām iti, yadi bahudevatyo medhapatibhya ity. etad eva sthitam AB 6.6.7prāsmā agnim bharateti AB 6.6.8paśur vai nīyamānaḥ sa mṛtyum prāpaśyat, sa devān nānvakāmayataituṁ. taṁ devā abruvann: ehi, svargaṁ vai tvā lokaṁ gamayiṣyāma iti. sa tathety abravīt, tasya vai me yuṣmākam ekaḥ purastād aitv iti. tatheti. tasyāgniḥ purastad ait, so ’gnim anuprācyavata AB 6.6.9tasmad āhur: āgneyo vāva sarvaḥ paśur, Agniṁ hi so ’nuprācyavateti AB 6.6.10tasmād v asyāgnim purastād dharanti AB 6.6.11stṛṇīta barhir ity. oṣadhyātmā va, paśuḥ, paśum eva tat sarvātmānaṁ karoty AB 6.6.12anv enam mātā manyatām anu pitānu bhrātā sa garbhyo ’nu sakhā sayūthya iti. janitrair evainaṁ tat samanumatam ālabhanta AB 6.6.13udīcīnāṁ asya pado ni dhattāt, sūryaṁ cakṣur gamayatād, vātam prāṇam anvavasṛjatād, antarikṣam asuṁ, diśaḥ śrotram, pṛthivīṁ śarīram ity. eṣv evainaṁ tal lokeṣv ādadhāty AB 6.6.14ekadhāsya tvacam āchyatāt, purā nābhyā apiśaso vapām utkhidatād, antar evoṣmāṇaṁ vārayadhvād iti. paśuṣv eva tat prāṇān dadhāti AB 6.6.15śyenam asya vakṣaḥ kṛṇutāt, praśasā bāhū, śalā doṣaṇī, kaśyapevāṁsāchidre śroṇī, kavaṣorū, srekaparṇāṣṭhīvantā. ṣaḍviṁśatir asya vaṅkrayas, ta anuṣṭhyoccyāvayatād, gātraṁ-gatram asyānūnaṁ kṛṇutād ity aṅgāny evāsya tad gātrāṇi prīṇāty AB 6.6.16ūvadhyagoham pārthivaṁ khanatād ity āhauṣadhaṁ vā ūvadhyam, iyaṁ vā oṣadhīnām pratiṣṭhā, tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati
AB 6.7.1asnā rakṣaḥ saṁsṛjatād ity āha. tuṣair vai phalīkaraṇair devā haviryajñebhyo rakṣāṁsi nirabhajann, asnā mahāyajñāt. sa yad asnā rakṣaḥ saṁsṛjatād ity āha, rakṣāṁsy eva tat svena bhāgadheyena yajñān niravadayate AB 6.7.2tad āhur: na yajñe rakṣasāṁ kīrtayet, kāni rakṣāṁsy, ṛterakṣā vai yajña iti AB 6.7.3tad u vā āhuḥ: kīrtayed eva AB 6.7.4yo vai bhāginam bhāgān nudate, cayate vainaṁ, sa yadi vainaṁ na cayate ’tha putram atha pautraṁ, cayate tv evainam iti AB 6.7.5sa yadi kīrtayed, upāṁśu kīrtayet. tira iva vā etad vāco yad upāṁśu, tira ivaitad yad rakṣāṁsy AB 6.7.6atha yad uccaiḥ kīrtayed, īśvaro hāsya vāco rakṣobhāṣo janitor AB 6.7.7yo ’yaṁ rākṣasīṁ vācaṁ vadati sa AB 6.7.8yāṁ vai dṛpto vadati yām unmattaḥ, sā vai rākṣasī vāṅ AB 6.7.9nātmanā dṛpyati, nāsya prajāyāṁ dṛpta ājāyate ya evaṁ veda AB 6.7.10vaniṣṭhum asya mā rāviṣṭorūkam manyamānā, ned vas toke tana ye ravitā ravac chamitāra iti. ye caiva devānāṁ śamitāro ye ca manuṣyāṇāṁ, tebhya evainaṁ tat paridadāty AB 6.7.11adhrigo śamīdhvaṁ, suśami śamīdhvaṁ, śamīdhvaṁ adhrigā+u iti trir brūyād apāpeti cādhrigur vai devānāṁ śamitāpāpo nigrabhītā, śamitṛbhyaś caivainaṁ tan nigrabhītṛbhyaś ca samprayachati AB 6.7.12śamitāro yad atra sukṛtaṁ kṛṇavathāsmāsu tad, yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṁ hotāsīt, sa enaṁ vācā vyaśād; vācā vā enaṁ hotā viśāsti. tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṁ yad vithuraṁ kriyate, śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati, svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya AB 6.7.13sarvam āyur eti ya evaṁ veda
AB 6.8.1puruṣaṁ vai devāḥ paśum ālabhanta. tasmād ālabdhān medha udakrāmat, so ’śvam prāviśat, tasmād aśvo medhyo ’bhavad. athainam utkrāntamedham atyārjanta, sa kimpuruṣo ’bhavat AB 6.8.2te ’śvam ālabhanta. so ’śvād ālabdhād udakrāmat, sa gām prāviśat, tasmād gaur medhyo ’bhavaḍ athainam utkrāntamedham atyārjanta, sa gauramṛgo ’bhavat AB 6.8.3te gām ālabhanta. sa gor ālabdhād udakrāmat, so ’vim prāviśat, tasmād avir medhyo ’bhavad. athainam utkrāntamedham atyārjanta, sa gavayo ’bhavat. te ’vim ālabhanta. so ’ver ālabdhād udakrāmat, so ’jam prāviśat, tasmād ajo medhyo ’bhavad. athainam utkrāntamedham atyārjanta, sa uṣṭro ’bhavat AB 6.8.4so ’je jyoktamām ivāramata, tasmād eṣa eteṣām paśūnām prayuktatamo yad ajas AB 6.8.5te ’jam ālabhauta. so ’jād ālabdhād udakrāmat, sa imām prāviśat, tasmād iyam medhyābhavad. athainam utkrāntamedham atyārjanta, sa śarabho ’bhavat AB 6.8.6ta eta utkrāntamedhā amedhyāḥ paśavas, tasmād eteṣāṁ nāśnīyāt AB 6.8.7tam asyām anvagachan, so ’nugato vrīhir abhavat. tad yat paśau puroḷāśam anunirvapanti: samedhena naḥ paśuneṣṭam asat, kevalena naḥ paśuneṣṭam asad iti AB 6.8.8samedhena hāsya paśuneṣṭam bhavati, kevalena hāsya paśuneṣṭam bhavati ya evaṁ veda
AB 6.9.1sa vā eṣa paśur evālabhyate yat puroḷāśas AB 6.9.2tasya yāni kiṁśārūṇi tāni romāṇi, ye tuṣāḥ sā tvag, ye phalīkaraṇās tad asṛg, yat piṣṭaṁ kiknasās tan māṁsaṁ, yat &0 kiṁ &0 cit &0 kaṁsāraṁ tad asthi AB 6.9.3sarveṣāṁ vā eṣa paśūnām medhena yajate, yaḥ puroḷāśena yajate AB 6.9.4tasmād āhuḥ: puroḷāśasatraṁ lokyam iti AB 6.9.5yuvam etāni divi rocanāny agniś ca soma sakratū adhattam \ yuvaṁ sindhūṁr abhiśaster avadyād agnīṣomāv amuñcataṁ gṛbhītān iti vapāyai yajati AB 6.9.6sarvābhir vā eṣa devatābhir ālabdho bhavati, yo dīkṣito bhavati. tasmād āhur: na dīkṣitasyāśnīyād iti. sa yad agnīṣomāv amuñcataṁ gṛbhītān iti vapāyai yajati, sarvābhya eva tad devatābhyo yajamānam pramuñcati. tasmād āhur: aśitavyaṁ vapāyāṁ hutāyāṁ, yajamāno hi sa tarhi bhavatīty AB 6.9.7ānyaṁ divo mātariśvā jabhāreti puroḷāśasya yajaty AB 6.9.8amathnād anyam pari śyeno adrer itīta iva ca hy eṣa ita iva ca medhaḥ samāhṛto bhavati AB 6.9.9svadasva havyā sam iṣo didīhīti puroḷaśasviṣṭakṛto yajati AB 6.9.10havir evāsmā etat svadayatīṣam ūrjam ātman dhatta AB 6.9.11iḷām upahvayate. paśavo vā iḷā, paśūn eva tad upahvayate, paśūn yajamāne dadhāti
AB 6.10.1manotāyai haviṣo ’vadīyamānasyānubrūhīty āhādhvaryus AB 6.10.2tvaṁ hy agne prathamo manoteti sūktam anvāha AB 6.10.3tad āhur: yad anyadevatya uta paśur bhavaty, atha kasmād āgneyīr eva Manotāyai haviṣo ’vadīyamānasyānvāheti AB 6.10.4tisro vai devānām Manotās, tāsu hī teṣām manāṁsy otāni. vāg vai devānām Manotā, tasyāṁ hi teṣām manāṁsy otāni; gaur vai devānām Manotā, tasyāṁ hi teṣām manāṁsy otāny; Agnir vai devānām Manotā, tasmin hi teṣām manāṁsy otāny. Agniḥ sarvā Manotā, Agnau Manotāḥ saṁgachante. tasmād āgneyīr eva Manotāyai haviṣo ’vadīyamānasyānvāhā/gnīṣomā AB 6.10.5haviṣaḥ prasthitasyeti haviṣo yajati AB 6.10.6haviṣa iti rūpasamṛddha, prasthitasyeti rūpasamṛddhā AB 6.10.7sarvābhir hāsya samṛddhibhiḥ samṛddhaṁ havyaṁ devān apyeti ya evaṁ veda AB 6.10.8vanaspatiṁ yajati. prāṇo vai vanaspatir AB 6.10.9jīvaṁ hāsya havyaṁ devān apyeti yatraivaṁ vidvān vanaspatiṁ yajati AB 6.10.10sviṣṭakṛtaṁ yajati. pratiṣṭhā vai sviṣṭakṛt, pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayatī/ḷām AB 6.10.11upahvayate. paśavo vā iḷā, paśūn eva tad upahvayate, paśūn yajamāne dadhāti dadhāti
adhyāya 7, khaṇḍaḥ 1–8
AB 7.1.1devā vai yajñam atanvata. tāṁs tanvānān asurā abhyāyan: yajñaveśasam eṣāṁ kariṣyāma iti; tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṁś te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai. tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṁs. tā asurā anapadhṛṣyaivāpādravaṁs. te ’gininaiva purastād asurarakṣāṁsy apāghnatāgninā paścāt AB 7.1.2tathaivaitad yajamānā yat paryagni kurvanty, agnimayīr eva tat puras tripuram paryasyante yajñasya cātmanaś ca guptyai. tasmāt paryagni kurvanti, tasmāt paryagnaye ’nvāha AB 7.1.3taṁ vā etam paśum āprītaṁ santam paryagnikṛtam udañcaṁ nayanti AB 7.1.4tasyolmukam purastād dharanti AB 7.1.5yajamāno vā eṣa nidānena yat paśur, anena jyotiṣā yajamānaḥ purojyotiḥ svargaṁ lokam eṣyatīti tena jyotiṣā yajamānaḥ purojyotiḥ svargaṁ lokam eti AB 7.1.6taṁ yatra nihaniṣyanto bhavanti, tad adhvaryur barhir adhastād upāsyati AB 7.1.7yad evainam ada āprītaṁ santam paryagnikṛtam bahirvedi nayanti, barhiṣadam evainaṁ tat kurvanti AB 7.1.8tasyovadhyagohaṁ khananty AB 7.1.9auṣadhaṁ vā ūvadhyam, iyaṁ vā oṣadhīnām pratiṣṭhā, tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayanti AB 7.1.10tad āhur: yad eṣa havir eva yat paśur, athāsya bahv apaiti lomāni tvag asṛk kuṣṭhikāḥ śaphā viṣāṇe, skandati piśitaṁ: kenāsya tad āpūryata iti AB 7.1.11yad evaitat paśau puroḷāśam anunirvapanti, tenaivāsya tad āpūryate AB 7.1.12paśubhyo vai medhā udakrāmaṁs, tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṁ. tad yat paśau puroḷāśam anunirvapanti: samedhena naḥ paśuneṣṭam asat, kevalena naḥ paśuneṣṭam asad iti AB 7.1.13samedhena hāsya paśuneṣṭam bhavati, kevalena hāsya paśuneṣṭam bhavati ya evaṁ veda
AB 7.2.1tasya vapām utkhidyāharanti. tām adhvaryuḥ sruveṇābhighārayann āha: stokebhyo ’nubrūhīti AB 7.2.2tad yat stokāḥ ścotanti, sarvadevatyā vai stokā: nen ma ime ’nabhiprītā devān gachān iti AB 7.2.3juṣasva saprathastamam ity anvāha AB 7.2.4vaco devapsarastamam \ havyājuhvāna āsanīty AB 7.2.5Agner evaināṁs tad āsye juhotī/maṁ AB 7.2.6no yajñam amṛteṣu dhehīti sūktam anvāhe/mā AB 7.2.7havyā jātavedo juṣasveti havyajuṣṭim āśāste AB 7.2.8stokānām agne medaso ghṛtasyeti, medasaś ca hi ghṛtasya ca bhavanti AB 7.2.9hotaḥ prāśāna prathamo niṣadyety. Agnir vai devānāṁ hotāgne prāśāna prathamo niṣadyety eva tad āha AB 7.2.10ghṛtavantaḥ pāvaka te stokā ścotanti medasa iti, medasaś ca hy eva hi ghṛtasya ca bhavanti AB 7.2.11svadharman devavītaye śreṣṭhaṁ no dhehi vāryam ity āśiṣam āśāste AB 7.2.12tubhyaṁ stokā ghṛtaścuto ’gne viprāya santyeti, ghṛtaścuto hi bhavanty AB 7.2.13ṛṣiḥ śreṣṭhaḥ sam idhyase yajñasya prāvitā bhaveti yajñasamṛddhim āśāste AB 7.2.14tubhyaṁ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasyeti, medasaś ca hy eva hi ghṛtasya ca bhavanti AB 7.2.15kaviśasto bṛhatā bhānunāgā havyā juṣasva medhireti havyajuṣṭim evāśāsta AB 7.2.16ojiṣṭhaṁ te madhyato meda udbhṛtam pra te vayaṁ dadāmahe \ ścotanti te vaso stokā adhi tvaci prati tān devaśo vihīty AB 7.2.17abhy evaināṁs tad vaṣaṭkaroti, yathā somasyāgne vīhīti AB 7.2.18tad yat stokāḥ ścotanti, sarvadevatyā vai stokās, tasmād iyaṁ stokaśo vṛṣṭir vibhaktopācarati
AB 7.3.1tad āhuḥ: kā svāhākṛtīnām puronuvākyāḥ kaḥ praiṣaḥ kā yājyeti AB 7.3.2yā evaitā anvāhaitāḥ puronuvākyā, yaḥ praiṣaḥ sa praiṣo, yā yājyā sā yajyā AB 7.3.3tad āhuḥ: kā devatāḥ svāhākṛtaya iti AB 7.3.4Viśve devā iti brūyāt AB 7.3.5tasmāt svāhākṛtaṁ havir adantu devā iti yajantīti AB 7.3.6devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṁ lokam ajayaṁs, teṣāṁ vapāyām eva hutāyāṁ svargo lokaḥ prākhyāyata, te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṁ lokam āyaṁs. tato vai manuṣyāś ca ṛṣayaś ca devānāṁ yajñavāstv abhyāyan: yajñasya kiṁcid eṣiṣyāmaḥ prajñātyā iti. te ’bhitaḥ paricaranta &0,1 et paśum eva nirāntraṁ śayānaṁ, te vidur: iyān vāva kila paśur yāvatī vapeti AB 7.3.7sa etāvān eva paśur yāvatī vapā/tha AB 7.3.8yad enaṁ tṛtīyasavane śrapayitvā juhvati: bhūyasībhir na āhutibhir iṣṭam asat, kevalena naḥ paśuneṣṭam asad iti AB 7.3.9bhūyaslbhir hāsyāhutibhir iṣtam bhavati, kevalena hāsya paśuneṣtam bhavati ya evaṁ veda
AB 7.4.1sā vā eṣāmṛtāhutir eva yad vapāhutir, amṛtāhutir agnyāhutir, amṛtāhutir ājyāhutir, amṛtāhutiḥ somāhutir. etā vā aśarīrā ahutayo. yā vai kāścāśarīra āhutayo, ’mṛtatvam eva tābhir yajamāno jayati AB 7.4.2sā vā eṣā reta eva yad vapā. preva vai reto līyate preva vapā līyate, śuklaṁ vai retaḥ śukla vapāśarīraṁ vai reto ’śarīrā vapā. yad vai lohitaṁ yan māṁsaṁ, tac charīraṁ. tasmād brūyāḍ: yāvad alohitaṁ tāvat parivāsayeti AB 7.4.3sā pañcāvattā bhavati. yady api caturavattī yajamānaḥ syād, atha pañcāvattaiva vapā/jyasyopastṛṇāti, AB 7.4.4hiraṇyaśalko, vapā, hiraṇyaśalka, ājyasyopariṣṭād abhighārayati AB 7.4.5tad āhur: yad dhiraṇyaṁ na vidyeta kathaṁ syad iti. dvir ājyasyopastīrya vapām avadāya dvir upariṣṭad abhighārayaty AB 7.4.6amṛtaṁ vā ājyam, amṛtaṁ hiraṇyaṁ. tatra sa kāma upāpto ya ājye, tatra sa kāma upāpto yo hiraṇye. tat pañca sampadyante AB 7.4.7pāṅkto ’yam puruṣaḥ pañcadhā vihito: lomāni tvaṅ māṁsam asthi majjā. sa yāvān eva puruṣas tāvantaṁ yajamānaṁ saṁskṛtyāgnau devayonyāṁ juhoty. Agnir vai devayoniḥ so ’gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṁ lokam eti
AB 7.5.1devebhyaḥ prātaryāvabhyo hotar anubrūhīty āhādhvaryur AB 7.5.2ete vāva devāḥ prātaryāvāṇo yad Agnir Uṣā Aśvinau. ta ete saptabhiḥ-saptabhiś chandobhir āgachanty AB 7.5.3āsya devāḥ prātaryāvāṇo havaṁ gachanti ya evaṁ veda AB 7.5.4Prajāpatau vai svayaṁ hotari prātaranuvākam anuvakṣyaty ubhaye devāsurā yajñam upāvasann: asmabhyam anuvakṣyaty asmabhyam iti. sa vai devebhya evānvabravīt AB 7.5.5tato vai devā abhavan, parāsurā AB 7.5.6bhavaty ātmanā, parāsya dviṣan pāpmā bhrātṛvyo bhavati, ya evaṁ veda AB 7.5.7prātar vai sa taṁ devebhyo ’nvabravīd. yat prātar anvabravīt, tat prātaranuvākasya prātaranuvākatvam AB 7.5.8mahati rātryā anūcyaḥ sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai. yo vai bhavati yaḥ śreṣṭhatām aśnute, tasya vācam proditām anupravadanti. tasmān mahati rātryā anūcyaḥ AB 7.5.9purā vācaḥ pravaditor anūcyo AB 7.5.10yad vāci proditāyām anubrūyād, anyasyaivainam uditānuvādinaṁ kuryāt AB 7.5.11tasmān mahati rātryā anūcyaḥ AB 7.5.12purā śakunivādād anubruyan AB 7.5.13Nirṛter vā etan mukhaṁ yad vayaṁsi yac chakunayas. tad yat purā śakunivādād anubrūyān: māyajñiyāṁ vācam proditām anupravadiṣmeti. tasmān mahati rātryā anūcyo AB 7.5.14'tho khalu yadaivādhvaryur upākuryād, athānubrūyād AB 7.5.15yadā vā adhvaryur upākaroti, vācaivopākaroti, vācā hotānvāha; vāg ghi brahma. tatra sa kāma upāpto yo vāci ca brahmaṇi ca
AB 7.6.1Prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā: mām abhi pratipatsyati mām abhīti sa Prajāpatir aikṣata: yady ekāṁ devatām ādiṣṭām abhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti. sa etām ṛcam apaśyad: āpo revatīr ity. āpo vai sarvā devatā, revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata. tāḥ sarvā devatāḥ prāmodanta: mām abhi pratyapādi mām abhīti AB 7.6.2sarvā hāsmin devatāḥ prātaranuvākam anubruvati pramodante AB 7.6.3sarvābhir hāsya devatābhiḥ prātaranuvākaḥ pratipanno bhavati ya evaṁ veda AB 7.6.4te devā abibhayur: ādātāro vai na imam prātaryajñam asurā yathaujīyāṁso balīyāṁsa evam iti. tān abravīd īndro: mā bibhīta, triṣamṛddham ebhyo ’ham prātar vajram prahartāsmīty, etāṁ vāva tad ṛcam abravīd. vajras tena yad aponaptrīyā, vajras tena yat triṣṭub, vajras tena yad vāk. tam ebhyaḥ prāharat, tenainān ahaṁś tato vai devā abhavan, parā asurā AB 7.6.5bhavaty ātmanā, parāsya dviṣan pāpmā bhrātṛvyo bhavati, ya evaṁ veda AB 7.6.6tad āhuḥ: sa vaī hotā syād ya etasyām ṛci sarvāṇi chandāṁsi prajanayed ity. eṣā vāva trir anukta sarvani chandāṁsi bhavaty, eṣā chandasām prajātiḥ
AB 7.7.1śatam anūcyam āyuṣkāmasya. śatāyur vai puruṣaḥ śatavīryaḥ śatendriya, āyuṣy evainaṁ tad vīrya indriye dadhāti AB 7.7.2trīṇi ca śatāni ṣaṣṭiś cānūcyāni yajñakāmasya. trīṇi ca vai śatāni ṣaṣṭiś ca saṁvatsarasyāhāni, tāvān saṁvatsaraḥ, saṁvatsaraḥ Prajāpatiḥ, Prajāpatir yajña AB 7.7.3upainaṁ yajño namati yasyaivaṁ vidvāṁs trīṇi ca śatāni ṣaṣṭiṁ cānvāha AB 7.7.4sapta ca śatāni viṁśatiś cānūcyāni prajāpaśukāmasya. sapta ca vai śatāni viṁśatiś ca saṁvatsarasyāhorātrās, tāvān saṁvatsaraḥ, saṁvatsaraḥ Prajāpatir yam prajāyamānaṁ viśvaṁ rūpam idaṁ anuprajāyate. Prajāpatim eva tat prajāyamānam prajayā paśubhir anuprajāyate prajātyai AB 7.7.5prajāyate prajayā paśubhir ya evaṁ vedāśṭau AB 7.7.6śatāny anūcyāny abrāhmaṇoktasya, yo vā &6 duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī, gāyatryā vai devāḥ pāpmānaṁ śamalam apāghnata. gāyatryaivāsya tat pāpmānaṁ śamalam apahanty AB 7.7.7apa pāpmānaṁ hate ya evaṁ veda AB 7.7.8sahasram anūcyaṁ svargakāmasya. sahasrāśvīne vā itaḥ svargo lokaḥ, svargasya lokasya samaṣṭyai sampattyai saṁgatyā AB 7.7.9aparimitam anūcyam. aparimito vai Prajāpatiḥ Prajāpater vā etad ukthaṁ yat prātaranuvākas, tasmin sarve kāmā avarudhyante. sa yad aparimitam anvāha, sarveṣāṁ kāmānām avaruddhyai AB 7.7.10sarvān kāmān avarunddhe ya evaṁ veda AB 7.7.11tasmād aparimitam evānūcyaṁ AB 7.7.12saptāgneyāni chandāṁsy anvāha. sapta vai devalokāḥ AB 7.7.13sarveṣu devalokeṣu rādhnoti ya evaṁ veda AB 7.7.14saptoṣasyāni chandāṁsy anvāha. sapta vai grāmyāḥ paśavo AB 7.7.15'va grāmyān paśūn runddhe ya evaṁ veda AB 7.7.16saptāśvināni chandāṁsy anvāha. saptadhā vai vāg avadat, tāvad vai vāg avadat, sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai AB 7.7.17tisro devatā anvāha. trayo vā ime trivṛto lokā, eṣām eva lokānām abhijityai
AB 7.8.1tad āhuḥ: katham anūcyaḥ prātaranuvāka iti AB 7.8.2yathāchandasam anūcyaḥ prātaranuvakāḥ Prajāpater vā etāny aṅgāni yac chandāṁsy, eṣa u eva Prajāpatir yo yajate. tad yajamānāya hitam AB 7.8.3paccho ’nūcyaḥ prātaranuvākaś. catuṣpādā vai paśavaḥ, paśūnām avaruddhyā AB 7.8.4ardharcaśa evānūcyo, yathaivainam etad anvāha; pratiṣṭhāyā eva. dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśāvo, yajamānam eva tad dvipratiṣṭhaṁ catuṣpātsu paśuṣu pratiṣṭhāpayati. tasmād ardharcaśa evānūcyas AB 7.8.5tad āhur: yad vyūḷhaḥ prātaranuvakaḥ, katham avyūḷho bhavatīti. yad evāsya bṛhatī madhyān naitīti brūyāt tenety AB 7.8.6āhutibhāgā vā anyā devatā anyāḥ stomabhāgāś chandobhāgās. tā yā agnāv āhutayo hūyante tābhir āhutibhāgāḥ prīṇāty, atha yat stuvanti ca śaṁsanti ca tena stomabhāgās chandobhāgā AB 7.8.7ubhayyo hāsyaitā devatāḥ prītā abhīṣṭā bhavanti ya evaṁ veda AB 7.8.8trayastriṁśad vai devāḥ somapās, trayastriṁśad asomapā. aṣṭau Vasava ekādaśa Rundrā dvādaśādityāḥ Prajāpatiś ca Vaṣaṭkāraś caite devā somapā, ekādaśa prayājā ekādaśānuyājā ekādaśopayājā ete ’somapāḥ paśubhājanāḥ somena somapān prīṇāti, paśunāsomapān AB 7.8.9ubhayyo hāsyaitā devatāḥ prītāḥ abhīṣṭā bhavanti ya evaṁ vedā/bhūd AB 7.8.10uṣā ruśatpaśur ity uttamayā paridadhāti AB 7.8.11tad āhur: yat trīn kratūn anvāhāgneyam uṣasyam āśvinaṁ, katham asyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavantīty AB 7.8.12abhūd uṣā ruśatpaśur ity Uṣaso rūpam, āgnir adhāyy ṛtviya ity Agner, ayoji vāṁ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṁ havam ity Aśvinor. evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti
adhyāya 8, khaṇḍaḥ 1–6
AB 8.1.1ṛṣayo vai Sarasvatyāṁ satram āsata. te Kavaṣam Ailūṣaṁ somād anayan: dāsyāḥ putraḥ kitavo ’brāhmaṇaḥ kathaṁ no madhye ’dīkṣiṣṭeti. tam bahir dhanvodavahann: atrainam pipāsā hantu, Sarasvatyā udakam mā pād īti. sa bahir dhanvodūḷhaḥ pipāsayā vitta etad aponaptrīyam apaśyat: pra devatrā brahmaṇe gātur etv iti, tenāpām priyaṁ dhāmopāgachat. tam āpo ’nūdāyaṁs, taṁ Sarasvatī samantam paryadhāvat AB 8.1.2tasmād dhāpy etarhi Parisārakam ity ācakṣate, yad enaṁ Sarasvatī samantam parisasāra AB 8.1.3te vā ṛṣayo ’bruvan: vidur vā imāṁ deva, upemaṁ hvayāmahā iti. tatheti. tam upahvayanta, tam upahūyaitad aponaptrīyam akurvata: pra devatrā brahmaṇe gātur etv iti, tenāpām priyaṁ dhāmopāgachann upa devānām AB 8.1.4upāpām priyaṁ dhāma gachaty upa devānāṁ, jayati paramaṁ lokaṁ ya evam veda yaś caivaṁ vidvān etad aponaptrīyaṁ kurute AB 8.1.5tat saṁtatam anubrūyāt AB 8.1.6saṁtatavarṣī ha prajābhyaḥ parjanyo bhavati yatraivaṁ vidvāin etat saṁtatam anvāha AB 8.1.7yad avagrāham anubrūyāj, jīmūtavarṣī ha prajābhyaḥ parjanyaḥ syāt. tasmāt tat saṁtatam evānūcyaṁ AB 8.1.8tasya triḥ prathamāṁ saṁtatam anvāha, tenaiva tat sarvaṁ saṁtatam anūktam bhavati
AB 8.2.1tā etā navānantarāyam anvāha AB 8.2.2hinotā no adhvaraṁ devayajyeti daśamīm AB 8.2.3āvarvṛtatīr adha nu dvidhārā ity avṛttāsv ekadhanāsu AB 8.2.4prati yad āpo adṛśram āyatīr iti pratidṛśyamānāsv AB 8.2.5ā dhenavaḥ payasā tūrṇyarthā ity upāyatīṣu AB 8.2.6sam anyā yanty upa yanty anyā iti samāyatīṣv AB 8.2.7āpo vā aspardhanta: vayam pūrvaṁ yajñaṁ vakṣyāmo vayam iti yāś cemāḥ pūrvedyur vasatīvaryo gṛhyante yāś ca prātar ekadhanās. tā Bhṛgur apaśyad: āpo vai spardhanta iti. tā etayarcā samajñapayat: sam anyā yanty upa yanty anyā iti. tāḥ samajānata AB 8.2.8saṁjānānā hāsyāpo yajñaṁ vahanti ya evaṁ vedā/po AB 8.2.9na devīr upa yanti hotriyam iti hotṛcamase samavanīyamānāsv anvāha vasatīvarīṣv ekadhanāsu cā/ver AB 8.2.10apo ’dhvaryā+u iti hotādhvaryum pṛchaty AB 8.2.11āpo vai yajño, ’vido yajnā+m= ity eva tad āho/tem AB 8.2.12anannamur ity adhvaryuḥ pratyāho/temāḥ AB 8.2.13paśyety eva tad āha AB 8.2.14tāsv adhvaryo īndrāya somaṁ sotā madhumantam \ vṛṣṭivaniṁ tīvrāntam bahuramadhyaṁ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate \ yasyendraḥ pītvā vṛtrāṇi jāṅghanat pra sa janyāni tāriṣo+m iti pratyuttiṣṭhati AB 8.2.15pratyuttheyā vā āpaḥ, prati vai śreyāṁsām āyantam uttiṣṭhanti, tasmāt pratyuttheyā AB 8.2.16anuparyāvṛtyā AB 8.2.17ānu vai śreyāṁsam paryāvartante, tasnād anuparyāvṛtyā. anubruvataivānuprapattavyam AB 8.2.18īśvaro ha yady apy anyo yajetātha hotāraṁ yaśo ’rtos, tasmād anubruvataivānuprapattavyam AB 8.2.19ambayo yanty adhvabhir ity etām anubruvann anuprapadyeta AB 8.2.20jāmayo adhvarīyatām pṛñcatīr madhunā paya iti AB 8.2.21yo ’madhavyo yaśo ’rtor bubhūṣed AB 8.2.22amūr yā upa sūrye yābhir vā sūryaḥ saheti tejaskāmo brahmavarcasakāmo AB 8.2.23'po devīr upa hvaye yatra gāvaḥ pibanti na iti paśukāmas AB 8.2.24tā etāḥ sarvā evānubruvann anuprapadyetaiteṣāṁ kāmānām avaruddhyā AB 8.2.25etān kāmān avarunddhe ya evaṁ vedai/mā AB 8.2.26agman revatīr jīvadhanyā iti sādyamānāsv anvāha vasatīvarīṣv ekadhanāsu cā/gmann AB 8.2.27āpa uśātīr barhir edam iti sannāsu. sa etayā paridadhāti
AB 8.3.1śiro vā etad yajñasya yat prātaranuvākaḥ, prāṇāpānā upāṁśvantaryāmau, vajra eva vāṅ. nāhutayor upāṁśvantaryāmayor hotā vācaṁ visṛjeta AB 8.3.2yad ahutayor upāṁśvantaryāmayor hotā vācaṁ visṛjeta, vācā vajreṇa yajamānasya prāṇān vīyāḍ ya enaṁ tatra brūyād: vācā vajreṇa yajamānasya prāṇān vyagāt, prāṇa enaṁ hāsyatīti, śaśvat tathā syāṭ tasmān nāhutayor upāṁśvantaryāmayor hotā vācaṁ visṛjeta AB 8.3.3prāṇaṁ yacha svāhā tvā suhava sūryāyety upāṁśum anumantrayeta, tam abhiprānet: prāṇa prāṇam me yachety. āpanāṁ yacha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta, tam abhyapāned: apānāpānam me yacheti. vyānāya tvety upāṁśusavanaṁ grāvāṇam abhimṛśya vācaṁ visṛjata AB 8.3.4ātmā vā upāṁśusavana, ātmany eva tad dhotā prāṇān pratidhāya vācaṁ visṛjate sarvāyuḥ sarvāyutvāya AB 8.3.5sarvam āyur eti ya evāṁ veda
AB 8.4.1tad āhuḥ: sarpe+t \ na sarpe+t iti \ sarped iti haika āhur, ubhayeṣāṁ vā eṣa devamanuṣyāṇām bhakṣo yad bahiṣpavamānas, tasmād enam abhisaṁgachanta iti vadantas AB 8.4.2tat-tan nādṛtyaṁ AB 8.4.3yat sarped, ṛcam eva tat sāmno ’nuvartmānaṁ kuryād. ya enaṁ tatra brūyād: anuvartmā nvā ayaṁ hotā sāmagasyābhūd, udgātari yaśo ’dhād, acyoṣṭāyatanāc, cyoṣyata āyatanād iti, śaśvat tathā syāt AB 8.4.4tasmāt tatraivāsīno ’numantrayeta AB 8.4.5yo devānām iha somapītho yajñe barhiṣi vedyā+m \ tasyāpi bhakṣayāmasīty AB 8.4.6evam u hāsyātmā somapīthād anantarito bhavaty AB 8.4.7atho brūyān: mukham asi mukham bhūyāsām iti AB 8.4.8mukhaṁ vā etad yajñasya yad bahiṣpavamāno AB 8.4.9mukhaṁ sveṣu bhavati, śreṣṭhaḥ svānām bhavati ya evāṁ vedāśurī AB 8.4.10vai Dirghajihvī devānām prātaḥsavanam avāleṭ, tad vyamādyat. te devāḥ prājijñāsanta, te Mitrāvaruṇāv abruvan: yuvam idaṁ niṣkurutam iti. tau tathety abrūtāṁ, tau vai vo varaṁ vṛṇāvahā iti. vṛṇāthām iti. tāv etam eva varam avṛṇātām: prātaḥsavane payasyāṁ. sainayor eṣācyutā, varavṛtā hy enāyos. tad yad asyai vimattam iva tad asyai samṛddhaṁ, vimattam iva hi tau tayā nirakurutām
AB 8.5.1devānāṁ vai savanāni nādhriyanta. ta etān puroḷāśān apaśyaṁs, tān anusavanaṁ niravapan savanānāṁ dhṛtyai, tato vai tāni teṣām adhriyanta AB 8.5.2tad yad anusavanam puroḷāśā nirupyante, savanānām eva dhṛtyai; tathā hi tāni teṣām adhriyanta AB 8.5.3puro vā etān devā akrata yat puroḷāśās, tat puroḷāśānām puroḷāśatvaṁ AB 8.5.4tad āhur: anusavanam puroḷāśān nirvaped, aṣṭākapālam prātaḥsavana, ekādaśakapālam mādhyaṁdine savane, dvādaśakapālaṁ tṛtīyasavane; tathā hi savanānāṁ rūpaṁ tathā chandasām iti AB 8.5.5tat-tan nādṛtyam. aindrā vā ete sarve nirupyante yad anusavanam puroḷāsās, tasmāt tān ekādaśakapālān eva nirvapet AB 8.5.6tad āhur: yato ghṛtenānaktaṁ syāt tataḥ puroḷāśasya prāśnīyāt somapīthasya guptyai, ghṛtena hi vajreṇendro Vṛtram ahann iti AB 8.5.7tat-tan nādṛtyaṁ. havir vā etad yad utpūtaṁ, somapītho vā eṣa yad utpūtaṁ. tasmāt tasya yata eva kutaś ca prāśnīyāt. sarvato vā etāḥ svadhā yajamānam upakṣaranti yad etāni havīṁṣy: ājyaṁ dhānāh karambhaḥ parivāpaḥ puroḷāśaḥ payasyeti AB 8.5.8sarvata evainaṁ svadhā upakṣaranti ya evaṁ veda
AB 8.6.1yo vai yajñaṁ haviṣpaṅktiṁ veda, haviṣpaṅktinā yajñena rādhnoti. dhānāḥ karambhaḥ parivāpaḥ puroḷāśaḥ payasyety eṣa vai yajño haviṣpaṅktir, haviṣpaṅktinā yajñena rādhnoti ya evaṁ veda AB 8.6.2yo vai yajñam akṣarapaṅktiṁ vedākṣarapaṅktinā yajñena rādhnoti. su mat pad vag da ity eṣa vai yajño ’kṣarapaṅktir, akṣarapaṅktinā yajñena rādhnoti ya evaṁ veda AB 8.6.3yo vai yajñaṁ narāśaṁsapaṅktiṁ veda, narāśaṁsapaṅktinā yajñena rādhnoti. dvinārāśaṁsam prātaḥsavanaṁ dvinārāśaṁsām mādhyaṁdinaṁ savanaṁ sakṛnnārāśaṁsaṁ tṛtīyasavanam, eṣa vai yajño narāśaṁsapaṅktir. narāśaṁsapaṅktinā yajñena rādhnoti ya evaṁ veda AB 8.6.4yo vai yajñaṁ savanapaṅktiṁ veda, savanapaṅktinā yājñena rādhnoti. paśur upavasathe trīṇi savanāni paśur anūbandhya ity eṣa vai yajñaḥ savanapaṅktiḥ, savanapaṅktinā yajñena rādhnoti ya evaṁ veda AB 8.6.5harivāṁ īndro dhānā attu, pūṣaṇvān karambhaṁ, sarasvatīvān bhāratīvān, parivāpa, īndrasyāpūpa iti haviṣpaiiktya yajatyviṣpaṅktyā yajaty AB 8.6.6ṛksāme vā īndrasya harī AB 8.6.7paśavaḥ Pūṣānnaṁ karambhaḥ AB 8.6.8sarasvatīvān bhāratīvān iti, vāg eva Sarasvatī prāṇo Bharataḥ AB 8.6.9parivāpa īndrasyāpūpa ity, annam eva parivāpa, indriyam apūpa AB 8.6.10etāsām eva tad devatānāṁ yajamānaṁ sāyujyaṁ sarūpatāṁ salokatāṁ gamayati. gachati śreyasaḥ sāyujyaṁ, gachati śreṣṭhatāṁ ya evaṁ veda AB 8.6.11havir Agne vīhīty anusasavanam puroḷāśasviṣṭakṛto yajaty AB 8.6.12Avatsāro vā etenāgneḥ priyaṁ dhāmopāgachat, sa paramaṁ lokam ajayad AB 8.6.13upāgneḥ priyaṁ dhāma gachati, jayati paramaṁ lokaṁ ya evaṁ veda yaś caivaṁ vidvān etayā haviṣpaṅktyā yajate yajatīti ca yajatīti ca
adhyāya 9, khaṇḍaḥ 1–8
AB 9.1.1devā vai somasya rājño ’grapeye na samapādayann. aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta. te sampādayanto ’bruvan: hantājim āyāma, sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti. tatheti. ta ājim āyus, teṣām ājiṁ yatām abhisṛṣṭānāṁ Vāyur mukham prathamaḥ pratyapadyatāthendro ’tha Mitrāvaruṇāv athāśvināu AB 9.1.2so ’ved Indro Vāyum ud vai jayatīti, tam anuparāpatat: saha nāv, athojjayāveti. sa nety abravīd, aham evojjeṣyāmīti. tṛtīyam me, ’thojjayāveti. neti haivābravīd, aham evojjeṣyāmīti. turīyam me, ’thojjayāveti. tatheti. taṁ turīye ’tyārjata, tat turīyabhāg Indro ’bhavat tribhāg Vāyus AB 9.1.3tau sahaivendravāyū udajayatāṁ saha Mitrāvaruṇau sahāśvinau, ta eṣām ete yathojjitam bhakṣā: Indravāyvoḥ prathamo ’tha Mitrāvaruṇayor athāśvinoḥ AB 9.1.4sa eṣa indraturīyo graho gṛhyate yad aindravāyavas AB 9.1.5tad etad ṛṣiḥ paśyann abhyanūvāca: niyutvāṁ indrasārathir iti AB 9.1.6tasmād dhāpy etarhi bharatāḥ satvanāṁ vittim prayanti, turīye haiva saṁgrahītāro vadante ’munaivānūkāśena, yad ada Indraḥ sārathir iva bhūtvodajayat
AB 9.2.1te vā ete prāṇā eva yad dvidevatyā AB 9.2.2vāk ca prāṇaś caindravāyavaś, cakṣuś ca manaś ca maitrāvaruṇaḥ, śrotraṁ cātmā cāśvinās AB 9.2.3tasya haitasyaindravāyavasyāpy eke ’nuṣṭubhau puronuvākye kurvanti gāyatryau yājye AB 9.2.4vāk ca vā eṣa prāṇāś ca graho yad aindravāyavas, tad api chandobhyāṁ yathāyathaṁ klapsyete iti AB 9.2.5tat-tan nādṛtyaṁ. vyṛddhaṁ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai. yatra vai yājyā jyāyasi, tat samṛddham, atho yatra sāme. yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptaṁ AB 9.2.6vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṁ yājyayoḥ sā yā vāyavyā tayā prāṇaṁ kalpayati, Vāyur hi prāṇo. ’tha yaindravāyavī tasyai yad aindram padaṁ tena vācaṁ kalpayati, vāg ghy aindry. upo taṁ kāmam āpnoti yaḥ prāṇe ca vāci ca, na yajñe viṣamaṁ karoti
AB 9.3.1prāṇā vai dvidevatyā, ekapātrā gṛhyante tasmāt prāṇā ekanāmāno, dvipātrā hūyante tasmāt prāṇā dvandvaṁ AB 9.3.2yenaivādhvaryur yajuṣā prayachati, tena hotā pratigṛhṇāty AB 9.3.3eṣa vāsuḥ purūvasur iha vasuḥ purūvasur mayi vasuḥ purūvasur vākpā vācam me pāhīty aindravāyavam bhakṣayaty AB 9.3.4upahūtā vāk saha prāṇenopa māṁ vāk saha prāṇena hvayatām; upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā, upa mām ṛṣayo daivyāso hvayantāṁ tanūpāvānas tanvas tapojā iti AB 9.3.5prāṇā vā ṛṣayo daivyāsas tānūpāvānas tanvas tapojās, tān eva tad upahvayata AB 9.3.6eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty. upahūtāṁ cakṣuḥ saha manasopa māṁ cakṣuḥ saha manasā hvayatām; upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā, upa mām ṛṣayo daivyāso hvayantāṁ tanūpāvānas tanvas tapojā iti. prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās, tān eva tad upahvayata AB 9.3.7eṣa vasuḥ saṁyadvasur iha vasuḥ saṁyadvasur mayi vasuḥ saṁyadvasuḥ śrotrāpāḥ śrotram me pāhīty āśvinām bhakṣayaty. upahūtaṁ śrotraṁ sahātmanopa māṁ śrotraṁ sahātmanā hvayātam, upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā, upa mām ṛṣayo daivyāso hvayantāṁ tanūpāvānas tanvas tapojā iti. prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās, tān eva tad upahvayate AB 9.3.8purastāt pratyañcam aindravāyavam bhakṣayati, tasmāt purastāt prāṇāpānau. purastāt pratyañcam maitrāvaruṇam bhakṣayati, tasmāt purastāc cakṣuṣī. sarvataḥ parihāram āśvinam bhakṣayati, tasmān manuṣyāś ca paśavaś ca sarvato vācaṁ vadantīṁ śṛṇvanti
AB 9.4.1prāṇā vai dvidevatyā, anavānaṁ dvidevatyān yājet prāṇānāṁ saṁtatyai prāṇānām avyavachedāya AB 9.4.2prāṇā vai dvidevatyā, na dvidevatyānām anuvaṣaṭkuryad AB 9.4.3yad dvidevatyānām anuvaṣaṭkuryād asaṁsthitān prāṇān saṁsthāpayet, saṁsthā vā eṣā yad anuvaṣaṭkāro. ya enaṁ tatra brūyād: asaṁsthitan prāṇān samatiṣṭhipat prāṇa enam hāsyatīti, śaśvat tathā syāt. tasmān na dvidevatyānām anuvaṣaṭkuryāt AB 9.4.4tad āhur: dvir āgūrya maitrāvaruṇo dviḥ preṣyati, sakṛid āgūrya hotā dvir vaṣaṭkaroti: kā hotur āgūr iti AB 9.4.5prāṇā vai dvidevatyā, āgūr vajras. tad yad hotāntareṇāguretāgurā vajreṇa yajamānasya prāṇān vīyād. ya enāṁ tatra brūyād: āgurā vājreṇa yajamānasya prāṇān vyagāt prāṇa enaṁ hāsyatīti, śaśvat tathā syāt. tasmāt tatra hotāntareṇa nāgureta/tho AB 9.4.6mano vai yajñasya maitrāvaruṇo, vāg yajñasya hotā. manasā vā iṣitā vāg vadati; yāṁ hy anyamanā vācaṁ vadaty, asuryā vai sā vāg adevajuṣṭā. tad yad evātra maitrāvaruṇo dvir āgurate, saiva hotur āgūḥ
AB 9.5.1prāṇā vā ṛtuyājās. tad yad ṛtuyājaiś cāranti, prāṇān eva tad yajamāne dadhati AB 9.5.2ṣaḷ ṛtuneti yajanti, prāṇam eva tad yajamāne dadhati AB 9.5.3catvāra ṛtubhir iti yajanty, apānam eva tad yajamāne dadhati AB 9.5.4dvir ṛtunety upariṣṭād, vyānam eva tad yajamāne dadhati AB 9.5.5sa vā ayam prāṇas tredhā vihitaḥ: prāṇo ’pāno vyāna iti. tad yad ṛtuna ṛtubhir ṛtuneti yajanti, prāṇānāṁ saṁtatyai prāṇānām avyavachedāya AB 9.5.6prāṇā vā ṛtuyājā. nartuyājānām anuvaṣaṭkuryād, asaṁsthitā vā ṛtava, ekaika eva AB 9.5.7yad ṛtuyājānām anuvaṣaṭkuryād asāṁsthitān ṛtūn saṁsthāpayet, saṁsthā vā eṣā yad anuvaṣaṭkāro. ya enaṁ tatra brūyād: asaṁsthitān ṛtūn samatiṣṭhipad duṣṣamam bhaviṣyatīti, śaśvat tathā syāt. tasmān nartuyājānām anuvaṣaṭkuryāt
AB 9.6.1prāṇā vai dvidevatyāḥ, paśava iḷā. dvidevatyān bhakṣayitveḷām upahvayate. paśavo vā iḷā, paśūn eva tad upahvayate, paśūn yajamāne dadhāti AB 9.6.2tad āhur: avāntareḷām pūrvām prāśnīyā+t \ hotṛcamasam bhakṣaye+t iti \ AB 9.6.3avāntareḷām eva pūrvām prāśnīyād, atha hotṛcamasam bhakṣayed AB 9.6.4yad vāva dvidevatyān pūrvān bhakṣayati, tenāsya somapīthaḥ pūrvo bhakṣito bhavati. tasmād avantareḷam eva pūrvām prāśnīyād, atha= hotṛcamasam bhakṣayet. tad ubhayato ’nnādyam parigṛhṇāti somapīthābhyām, annādyasya parigṛhītyai AB 9.6.5prāṇā vai dvidevatyā, ātmā hotṛcamaso. dvidevatyānāṁ saṁsravān hotṛcamase samavanayaty, ātmany eva tad dhotā prāṇān samavanayate sarvāyuḥ sarvāyutvāya AB 9.6.6sarvam āyur eti ya evaṁ veda
AB 9.7.1devā vai yad eva yajñe ’kurvaṁs tad asurā akurvaṁs, te samāvadvīryā evāsan na vyāvartanta. tato vai devā etaṁ tūṣṇīṁśaṁsam apaśyaṁs, tam eṣām asurā nānvavāyaṁs. tūṣṇīṁsāro vā eṣa yat tūṣṇīṁśaṁso AB 9.7.2devā vai yaṁ-yam eva vajram asurebhya udayachaṁs, taṁ-tam eṣām asurāḥ pratyabudhyanta. tato vai devā etaṁ tūṣṇīṁśaṁsaṁ vajram apaśyaṁs, tam ebhya udayachaṁs, tam eṣām asurā na pratyabudhyanta. tam ebhyaḥ prāharaṁs, tenainān apratibuddhenāghnaṁs. tato vai devā abhavan, parāsurā AB 9.7.3bhavaty ātmanā, parāsya dviṣan pāpmā bhrātṛvyo bhavati, ya evaṁ veda AB 9.7.4te vai devā vijitino manyamānā yajñam atanvata, tam eṣām asurā abhyāyan: yajñaveśasam eṣāṁ kariṣyāma iti. tān samantam evodārān pariyattān udapaśyaṁs, te ’bruvan: saṁsthāpayāmemaṁ yajñaṁ, yajñaṁ no ’surā mā vadhiṣur iti. tatheti. taṁ tūṣṇīṁśaṁse saṁsthāpayan: bhūr Agnir jyotir jyotir Agnir ity ājyapra:uge saṁsthāpayann: Indro jyotir bhuvo jyotir Indra iti niṣkevalyamarutvatīye saṁsthāpayan: Sūryo jyotir jyotiḥ svaḥ Sūrya iti vaiśvadevāgnimārute saṁsthāpayaṁs. tam evaṁ tūṣṇīṁśaṁse saṁsthāpayaṁs, tam evāṁ tūṣṇīṁśaṁse saṁsthāpya tenāriṣṭenodṛcam āśnuvata AB 9.7.5sa tadā vāva yajñaḥ saṁtiṣṭhate, yadā hotā tūṣṇīṁśaṁsaṁ śaṁsati AB 9.7.6sa ya enaṁ śaste tūṣṇīṁśaṁsa upa vā vaded anu vā vyāharet, tam brūyād: eṣa evaitām ārtim āriṣyati. prātar vāva vayam adyemaṁ śaste tūṣṇīṁśaṁse saṁsthāpayāmas. taṁ yathā gṛhān itaṁ karmaṇānusamiyād, evam evainam idam anusamima iti. so ha vāva tām ārtim ṛchati, ya evaṁ vidvān saṁśaste tūṣṇīṁśaṁsa upa vā vadaty anu vā vyāharati. tasmād evaṁ vidvān saṁśaste tūṣṇīṁśaṁse nopavaden, nānuvyāharet
AB 9.8.1cakṣūṁṣi vā etāni savanānāṁ yat tūṣṇīṁśaṁso. bhūr Agnir jyotir jyotir Agnir iti prātaḥsavanasya cakṣuṣī, Indro jyotir bhuvo jyotir Indra iti mādhyaṁdinasya savanasya cakṣuṣī, Sūryo jyotir jyotiḥ svaḥ Sūrya iti tṛtīyasavanasya cakṣuṣī AB 9.8.2cakṣuṣmadbhiḥ savanai rādhnoti, cakṣuṣmadbhiḥ savanaiḥ svargaṁ lokam eti ya evaṁ veda AB 9.8.3cakṣur vā etad yajñasya yat tūṣṇīṁśaṁsa. ekā satī vyāhṛtir dvedhocyate, tasmād ekaṁ sac cakṣur dvedhā AB 9.8.4mūlaṁ vā etad yajñasya yat tūṣṇīṁśaṁso. yaṁ kāmayetānāyatanavān syād iti, nāsya yajñe tūṣṇīṁśaṁsaṁ śaṁsed, unmūlam eva tad yajñam parābhavantam anu parābhavati AB 9.8.5tad u vā āhuḥ: śaṁsed evāpi vai tad ṛtvije ’hitāṁ, yad dhotā tūṣṇīṁśaṁsaṁ na śaṁsaty. ṛtviji hi sarvo yajñaḥ pratiṣṭhito yajñe yajamānas, tasmāc chaṁstavyaḥ śaṁstavyaḥ
adhyāya 10, khaṇḍaḥ 1–9
AB 10.1.1brahma vā āhāvaḥ, kṣatraṁ nivid, viṭ sūktam. āhivayate ’tha nividaṁ dadhāti, brahmaṇy eva tat kṣatram anuniyunakti. nividaṁ śastvā sūktaṁ śaṁsati. kṣatraṁ vai nivid viṭ sūktaṁ, kṣatra eva tad viśam anuniyunakti AB 10.1.2yaṁ kāmayeta: kṣatreṇainaṁ vyardhayānīti, madhya etasyai nividaḥ sūktaṁ śaṁset. kṣatraṁ vai nivid viṭ sūktaṁ, kṣatreṇaivainaṁ tad vyardhayati AB 10.1.3yaṁ kāmayeta: viśainaṁ vyardhayānīti, madhya etasya sūktasya nividaṁ śaṁset. kṣatraṁ vai nivid viṭ sūktaṁ, viśaivainaṁ tad vyardhayati AB 10.1.4yam u kāmayeta: sarvam evāsya yathāpūrvam ṛju kḷptaṁ syād ity, āhvayetātha nividaṁ dadhyād atha sūktaṁ śaṁset. so sarvasya kḷptiḥ AB 10.1.5Prajāpatir vā idam eka evāgra āsa. so ’kāmayata: prajāyeya bhūyān syām iti. sa tapo ’tapyata, sa vācam ayachat, sa saṁvatsarasya parastād vyāharad dvādaśakṛtvo. dvādaśapadā vā eṣā nivid, etāṁ vāva tāṁ nividaṁ vyāharat, tām sarvāṇi bhūtāny anvasṛjyanta AB 10.1.6tad etad ṛṣiḥ paśyann abhyanūvāca: sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām iti AB 10.1.7tad yad etām purastāt sūktasya nividaṁ dadhāti, prajātyai AB 10.1.8prajāyate prajayā paśubhir ya evaṁ veda
AB 10.2.1Agnir deveddha iti śaṁsaty. asau vā Agnir deveddha, etaṁ hi devā indhata. etam eva tad etasmiṁl loka āyātayaty AB 10.2.2Agnir manviddha iti śaṁsaty. ayaṁ vā Agnir manviddha, imaṁ hi manuṣyā indhate. ’gnim eva tad asmiṁl loka āyātayaty AB 10.2.3Agniḥ suṣamid iti śaṁsati. Vāyur vā Agniḥ suṣamid, Vāyur hi svayam ātmānaṁ saminddhe svayam idaṁ sarvaṁ yad idaṁ kiṁca. Vāyum eva tad antarikṣaloka āyātayati AB 10.2.4hotā devavṛta iti śaṁsaty. asau vai hotā devavṛta, eṣa hi sarvato devair vṛta, etam eva tad etasmiṁl loka āyātayati AB 10.2.5hotā manuvṛta iti śaṁsaty. ayaṁ vā Agnir hotā manuvṛto, ’yaṁ hi sarvato manuṣyair vṛto. ’gnim eva tad asmiṁl loka āyātayati AB 10.2.6praṇīr yajñānām iti śaṁsati. Vāyur vai praṇīr yajñānāṁ. yadā hi prāṇity, atha yajño ’thāgnihotraṁ. Vāyum eva tad antarikṣaloka āyātayati AB 10.2.7rathīr adhvarāṇām iti śaṁsaty. asau vai rathīr adhvarāṇām, eṣa hi yathaitac carati rathīr ivaitam eva tad etasmiṁl loka āyātayaty AB 10.2.8atūrto hoteti śaṁsaty. ayaṁ vā Agnir atūrto hotemaṁ ha na kaś cana tiryañcaṁ taraty. Agnim eva tad asmiṁl loka āyātayati AB 10.2.9tūrṇir havyavāḷ iti śaṁsati. Vāyur vai tūrṇir havyavāḍ, Vāyur hīdaṁ sarvam sadyas tarati yad idaṁ kiṁca, Vāyur devebhyo havyaṁ vahati. Vāyum eva tad autarikṣaloka āyātayaty AB 10.2.10ā devo devān vakṣad iti śaṁsaty. asau vai devo devān āvahaty, etam eva tad etasmiṁl loka āyātayati AB 10.2.11yakṣad Agnir devo devān iti śaṁsaty. ayaṁ vā Agnir devo devān yajaty, Agnim eva tad asmiṁl loka āyātayati AB 10.2.12so ’dhvarā karati jātavedā iti śaṁsati. Vāyur vai jātavedā, Vāyur hīdaṁ sārvaṁ karoti yad idaṁ kiṁca. Vāyum eva tad antarikṣaloka āyātayati
AB 10.3.1pra vo devāyāgnaya ity anuṣṭubhaḥ AB 10.3.2prathame pade viharati, tasmāt stry ūrū viharati AB 10.3.3samasyaty uttare pade, tasmāt pumān ūrū samasyati. tan mithunam, mithunam eva tad ukthamukhe karoti prajātyai AB 10.3.4prajāyate prajayā paśubhir ya evaṁ veda AB 10.3.5pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati, vajram eva tat parovarīyāṁsaṁ karoti. samasyaty evottare pade. ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor. vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṁ, yo ’sya stṛtyas tasmai startavai
AB 10.4.1devāsurā vā eṣu lokeṣu samayatanta. te vai devāḥ sada evāyatanam akurvata, tān sadaso ’jayaṁs. ta āgnīdhraṁ samprāpadyanta, te tato na parājayanta. tasmād āgnīdhra upavasanti na sadasy, āgnīdhre hy adhārayanta. yad āgnīdhre ’dhārayanta tad āgnīdhrasyāgnīdhratvaṁ AB 10.4.2teṣāṁ vai devānām asurāḥ sadasyān agnīn nirvāpayāṁ cakrus. te devā āgnīdhrād eva sadasyān agnīn viharanta, tair asurarakṣāṁsy apāghnata. tathaivaitad yajamānā āgnīdhrād eva sadasyān agnīn viharanty, asurarakṣāṁsy eva tad apaghnate AB 10.4.3te vai prātar ājyair evājayanta āyan. yad ājyair evājayanta āyaṁs tad ājyānām ājyatvaṁ AB 10.4.4tāsāṁ vai hotrāṇām āyatīnām ājayantīnām achāvākīyāhīyata. tasyām Indrāgnī adhyāstām. Indrāgnī vai devānām ojiṣṭhau baliṣṭhau sahiṣṭhau sattamau pārayiṣṇutamau. tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṁsatīndragnī hi tasyām adhyāstāṁ AB 10.4.5tasmād u purastād anye hotrakāḥ sadaḥ prasarpanti paścāchāvākaḥ, paśceva hi hīno ’nusaṁjigamiṣati AB 10.4.6tasmād yo brāhmaṇo bahvṛco vīryavān syāt so ’syāchāvākīyāṁ kuryāt, tenaiva sāhīnā bhavati
AB 10.5.1devaratho vā eṣa yad yajñas, tasyaitāv antarau raśmī yad ājyapra:uge. tad yad ājyena pavamānam anuśaṁsati pra:ugeṇājyaṁ, devarathasyaiva tad antarau raśmī viharaty alobhāya AB 10.5.2tām anukṛtim manuṣyarathasyaivāntarau raśmī viharanty alobhāya AB 10.5.3nāsya devaratho lubhyati na manuṣyaratho ya evaṁ veda AB 10.5.4tad āhur: yathā vāva stotram evaṁ śastram. pāvamānīṣu sāmagāḥ stuvata, āgneyaṁ hotājyaṁ śaṁsati: katham asya pāvamānyo ’nuśastā bhavantīti AB 10.5.5yo vā Agniḥ sa Pavamānas AB 10.5.6tad apy etad ṛṣiṇoktam: agnir ṛṣiḥ pavamāna ity AB 10.5.7evam u hāsyāgneyībhir eva pratipadyamānasya pāvamānyo ’nuśastā bhavanti AB 10.5.8tād āhur: yathā vāva stotram evaṁ śastraṁ. gāyatrīṣu sāmagāḥ stuvata, ānuṣṭubhaṁ hotājyaṁ śaṁsati: katham asya gāyatryo ’nuśastā bhavantīti AB 10.5.9sampadeti brūyat AB 10.5.10saptaitā anunṣṭubhas, tās triḥ prathamayā trir uttamayaikādaśa bhavanti. virād. yājyā dvādaśī. na vā ekenākṣareṇa chandāṁsi viyanti na dvābhyāṁ. tāḥ ṣoḷaśa gāyatryo bhavanty AB 10.5.11evam u hāsyānuṣṭubbhir eva pratipadyamānasya gāyatryo ’nuśastā bhavanty AB 10.5.12agna indraś ca dāśuṣo duroṇa ity āgnendryā yajati AB 10.5.13na vā etāv Indrāgnī santau vyajayetām, āgnendrau vā etau santau vyajayetāṁ. tad yad āgnendryā yajati, vijityā eva AB 10.5.14sā virāṭ trayastriṁsadakṣara bhavati. trayastriṁśad vai devā: aṣṭau Vasava, ekādaśa Rudrā, dvādaśādityāḥ, Prajāpatiś ca Vaṣaṭkāraś ca. tat prathama ukthamukhe devatā akṣarabhājaḥ karoty, akṣaram-akṣaram eva tad devatā anuprapibanti, devapātreṇaiva tad devatās tṛpyanti AB 10.5.15tad āhur: yathā vāva śastram evaṁ yājyāgneyaṁ hotājyaṁ śaṁsaty, atha kasmād āgnendryā yajatīti AB 10.5.16yā vā āgnendry aindrāgnī vai sā, sendrāgnam etad ukthaṁ graheṇa ca tūṣṇīṁśaṁsena ce/ndrāgnī AB 10.5.17ā gataṁ sutaṁ gīrbhir nabho vareṇyam \ asya pātaṁ dhiyeṣitety aindrāgnam adhvaryur grāhaṁ gṛhṇāti, bhūr Agnir jyotir jyotir Agnir Indro jyotir bhuvo jyotir Indraḥ Sūryo jyotir jyotiḥ svaḥ Sūrya iti hotā tūṣṇīṁśaṁsaṁ śaṁsati: tad yathaiva śastram evaṁ yājyā
AB 10.6.1ḥotṛjapaṁ japati, retas tat siñcaty AB 10.6.2upāṁśu japaty, upāṁśv iva vai retasaḥ siktiḥ AB 10.6.3purāhāvāj japati. yad vai kimcordhvam āhāvāc, chastrasyaiva tat AB 10.6.4parāñcaṁ catuṣpady āsīnam abhyāhvayate, tasmāt parāñco bhūtvā catuṣpādo retaḥ siñcanti AB 10.6.5samyaṅ dvipād bhavati, tasmāt samyañco bhūtvā dvipādo retaḥ siñcanti AB 10.6.6pitā Mātariśvety āha. prāṇo vai pitā prāṇo Mātariśvā prāṇo reto, retas tat siñcaty AB 10.6.7achidrā padā dhā iti. reto vā achidram, āto hy achidraḥ sambhavaty AB 10.6.8achidrokthā kavayaḥ śaṁsann iti. ye vā anūcānās te kavayas, ta idam achidraṁ retaḥ prajanayann ity eva tad āha AB 10.6.9somo viśvavin nīthāni neṣad bṛhaspatir ukthāmadāni śaṁsiṣad iti. brahma vai Bṛhaspatiḥ, kṣatraṁ Somaḥ, stutaśastrāṇi nīthāni cokthamadāni ca. daivena caivaitad brahmaṇā prasūto daivena ca kṣatreṇokthāni śaṁsaty AB 10.6.10etau ha vā asya sarvasya prasavasyeśāte yad idaṁ kiṁca AB 10.6.11tad yad etābhyām aprasūtaḥ karoty, akṛtaṁ tad. akṛtam akar iti vai nindanti AB 10.6.12kṛtam asya kṛtam bhavati, nāsyākṛtaṁ kṛtam bhavati ya evaṁ veda AB 10.6.13vāg āyur viśvāyur viśvam āyur ity āha. prāṇo vā āyuḥ, prāṇo reto, vāg yonir; yoniṁ tad upasaṁdhāya retaḥ siñcati AB 10.6.14ka idaṁ śaṁsiṣyati saidaṁ śaṁsiṣyatīty āha. Prajāpatir vai kaḥ, Prajāpatiḥ prajanayiṣyatīty eva tad āha
AB 10.7.1āhūya tūṣṇīṁśaṁsaṁ śaṁsati, retas tat siktam vikaroti. siktir vā agre ’tha vikṛtir AB 10.7.2upāṁśu tūṣṇīṁśaṁsaṁ śaṁsaty, upāṁśv iva vai retasaḥ siktis AB 10.7.3tira iva tūṣṇīṁśaṁsaṁ śaṁsati, tira iva vai retāṁsi vikriyante AB 10.7.4ṣaṭpadaṁ tūṣṇīṁśaṁsaṁ śaṁsati. ṣaḍvidho vai puruṣaḥ ṣaḷaṅga, ātmānam eva tat ṣaḍvidhaṁ ṣaḷaṅgaṁ vikaroti AB 10.7.5tuṣṇīṁśaṁsaṁ śastvā purorucaṁ śaṁsati, retas tad vikṛtam prajanayati. vikṛtir vā agre ’tha jātir AB 10.7.6uccaiḥ purorucaṁ śaṁsaty, uccair evainaṁ tat prajanayati AB 10.7.7dvādaśapadām purorucāṁ śaṁsati. dvādaśa vai māsāḥ saṁvatsaraḥ, saṁvatsaraḥ Prajāpatiḥ, so ’sya sarvasya prajanayitā. sa yo ’sya sarvasya prajanayitā, sa evainaṁ tat prajayā paśubhiḥ prajanayati prajātyai AB 10.7.8prajāyate prajayā paśubhir ya evaṁ veda AB 10.7.9jātavedasyām purorucaṁ śaṁsati jātavedonyaṅgāṁ AB 10.7.10tad āhur: yat tṛtīyasavanam eva jātavedasa āyatanam, atha kasmāt prātaḥsavane jātavedasyām purorucaṁ śaṁsatīti AB 10.7.11prāṇo vai jātavedāḥ, sa hi jātānāṁ veda. yāvatāṁ vai sa jātānāṁ veda te bhavanthi, yeṣām u na veda kim u te syur. yo vā ājya ātmasaṁskṛtiṁ veda, tat suviditam
AB 10.8.1pra vo devāyāgnaya iti śaṁsati. prāṇo vai pra, prāṇaṁ hīmāni sarvāṇi bhūtāny anuprayanti. prāṇam eva tat sambhāvayati, praṇaṁ saṁskurute AB 10.8.2dīdivaṁsam apūrvyam iti śaṁsati. mano vai dīdāya, manāso hi na kiṁ cana pūrvam asti. mana eva tat sambhāvayati, manaḥ saṁskurute AB 10.8.3sa naḥ śarmāṇi vītaya iti śaṁsati. vāg vai śarma, tasmād vācānuvadantam āha: śarmavad āsmā ayāṁsīti. vācam eva tat sambhāvayati, vācaṁ saṁskuruta AB 10.8.4uta no brahmann aviṣa iti śaṁsati. śrotraṁ vai brahma, śrotreṇo hi brahma śṛṇoti, śrotre brahma pratiṣṭhitaṁ. śrotram eva tat sambhāvayati, śrotraṁ saṁskurute AB 10.8.5sa yantā vipra eṣām iti śaṁsaty. apāno vai yantāpānena hy ayaṁ yataḥ prāṇo na parāṅ bhavaty. apānam eva tat sambhāvayaty, apānaṁ saṁskuruta AB 10.8.6ṛtāvā yasya rodasī iti śaṁsati. cakṣur vā ṛtaṁ. tasmād yataro vivadamānayor āhāham anusṭhyā cakṣuṣādarśam iti, tasya śrad dadhati. cakṣur eva tat sambhāvayati, cakṣuḥ saṁskurute AB 10.8.7nū no rāsva sahasravat tokavat puṣṭimad vasv ity uttamayā paridadhāty. ātmā vai samastaḥ sahasravāṁs tokavān puṣṭimān. ātmānam eva tat samastaṁ sambhāvayaty, ātmānaṁ samastaṁ saṁskurute AB 10.8.8yājyayā yajati. prattir vai yājyā, puṇyaiva lakṣmīḥ puṇyām eva tal lakṣmīṁ sambhāvayati, puṇyāṁ lakṣmīṁ saṁskurute AB 10.8.9sa evaṁ vidvāṁś chandomayo devatāmayo brahmamayo ’mṛtamayaḥ sambhūya devatā apyeti ya evaṁ veda AB 10.8.10yo vai tad veda yathā chandomayo devatāmayo brahmamayo ’mṛtamayaḥ sambhūyo devatā apyeti, tat suviditam AB 10.8.11ity adhyātmam, athādhidaivatam
AB 10.9.1ṣaṭpadaṁ tūṣṇīṁśaṁsaṁ śaṁsati. ṣaḍ vā ṛtava. ṛtūn eva tat kalpayaty, ṛtūn apyeti AB 10.9.2dvādaśapadām purorucaṁ śaṁsāti. dvādaśa vai māsā. māsān eva tāt kalpayati, māsān apyeti AB 10.9.3pra vo devāyāgnaya iti śaṁsaty. antarikṣaṁ vai prāntarikṣaṁ hīmāni sarvāṇi bhūtāny anuprayanty. antarikṣam eva tat kalpayaty, antarikṣam apyeti AB 10.9.4dīdivāṁsam apūrvyam iti śaṁsaty. asau vai dīdaya yo ’sau tapaty, etasmād dhi na kiṁ cana pūrvam asty. etam eva tat kalpayaty, etam apyeti AB 10.9.5sa naḥ śarmāṇi vītaya iti śaṁsaty. Agnir vai śarmāny annādyāni yachaty. Agnim eva tat kalpayaty, Agnim apyety AB 10.9.6u ta no brahmann aviṣa iti śaṁsati. candramā vai brahma. candramasam eva tat kalpayati, candramasam apyeti AB 10.9.7sa yantā vipra eṣām iti śaṁsati. Vāyur vai yantā, Vāyunā hīdaṁ yatam antarikṣaṁ na samṛchati. Vāyum eva tat kalpayati, Vāyum apyety AB 10.9.8ṛtāvā yasya rodasī iti śaṁsati. dyāvāpṛthivī vai rodasī. dyāvāpṛthivī eva tat kalpayati, dyāvāpṛthivī apyeti AB 10.9.9nū no rāsvo sahasravat tokavat puṣṭimad vasv ity uttamayā paridadhāti. saṁvatsaro vai samastaḥ sahasravāṁs tokavān puṣṭimān. saṁvatsaram eva tat samastaṁ kalpayati, saṁvatsaraṁ samastam apyeti AB 10.9.10yājyayā yajati. vṛṣṭir vai yājyā vidyud eva, vidyud dhīdaṁ vṛṣṭim annādyaṁ samprayachati. vidyutam eva tat kalpayati, vidyutam apyeti AB 10.9.11sa evaṁ vidvān etanmayo devatāmayo bhavati bhavati
adhyāya 11, khaṇḍaḥ 1–11
AB 11.1.1grahokthaṁ vā etad yat pra:ugaṁ. nava prātar grahā gṛhyante, navabhir bahiṣpavamāne stuvate. stute stome daśamaṁ gṛhṇāti, hiṁkāra itarāsāṁ daśamaḥ so sā sammā AB 11.1.2vāyavyaṁ śaṁsati, tena vāyavya ukthavān AB 11.1.3aindravāyavaṁ śaṁsati, tenaindravāyava ukthavān AB 11.1.4maitrāvaruṇaṁ śaṁsati, tena maitrāvaruṇa ukthavān AB 11.1.5āśvinaṁ śaṁsati, tenāśvina ukthavān AB 11.1.6aindraṁ śaṁsāti, tena śukrāmanthinā ukthavantau AB 11.1.7vaiśvadevaṁ śaṁsati, tenāgrayaṇa ukthavān AB 11.1.8sārasvataṁ śaṁsati AB 11.1.9na sārasvato graho ’sti AB 11.1.10vāk tu Sarasvatī. ye tu keca vācā grahā gṛhyante, te ’sya sarve śastokthā AB 11.1.11ukthino bhavanti ya evaṁ veda
AB 11.2.1annādyaṁ vā etenāvarunddhe yat pra:ugām. anyānyā devatā pra:uge śasyate, ’nyad-anyad uktham pra:uge kriyate AB 11.2.2'nyad-anyad asyānnādyaṁ graheṣu dhriyate ya evaṁ vedai/tad AB 11.2.3dha vai yajamānasyādhyātmatamam ivokthaṁ yat pra:ugaṁ. tasmād enainaitad upekṣyatamam ivety āhur, etena hy enaṁ hotā saṁskarotīti AB 11.2.4vāyavyaṁ śaṁsāti. tasmād āhur. Vāyuḥ prāṇaḥ prāṇo reto, retaḥ puruṣasya prathamaṁ sambhavataḥ sambhavatīti. yad vāyavyaṁ śaṁsati, prāṇam evāsya tat saṁskaroty AB 11.2.5aindravāyavaṁ śaṁsati. yatra vāva prāṇas tad apāno. yad aindravāyavaṁ śaṁsāti, prāṇāpānāv evāsya tat saṁskaroti AB 11.2.6maitrāvaruṇaṁ śaṁsāti. tasmād āhuś: cakṣuḥ puruṣasya prathamaṁ sambhavataḥ sambhavatīti. yan maitrāvaruṇaṁ śaṁsati, cakṣur evāsya tat saṁskaroty AB 11.2.7āśvinaṁ śaṁsati. tasmāt kumāraṁ jātaṁ saṁvadanta: upa vai śuśrūṣate, ni vai dhyāyatīti. yad āśvinaṁ śaṁsati, śrotrām evāsya tat saṁskaroty AB 11.2.8aindraṁ śaṁsati. tasmāt kumāraṁ jātaṁ saṁvadante: pratidhārayati vai grīvā atho śira iti. yad aindraṁ śaṁsati, vīryam evāsya tat saṁskaroti AB 11.2.9vaiśvadevaṁ śaṁsati. tasmāt kumāro jātaḥ paśceva pracarati, vaiśvadevāni hy aṅgāni. yad vaiśvadevaṁ śaṁsaty, aṅgāny evāsya tat saṁskaroti AB 11.2.10sārasvataṁ śaṁsati. tasmāt kumāraṁ jātaṁ jaghanyā vāg āviśati, vāg ghi Sarasvatī. yat sārasvataṁ śaṁsati, vācam evāsya tat saṁskaroty AB 11.2.11eṣa vai jāto jāyate sarvābhya etābhyo devatābhyaḥ sarvebhya ukthebhyaḥ sarvebhyaś chandobhyaḥ sarvebhyaḥ pra:ugebhyaḥ sarvebhyaḥ savanebhyo ya evaṁ veda yasya caivaṁ viduṣa etac chaṁsanti
AB 11.3.1prāṇānāṁ vā etad ukthaṁ yat pra:ugaṁ. sapta devatāḥ śaṁsati. sapta vai śīrṣau prāṇāḥ, śīrṣann eva tat prāṇān dadhāti AB 11.3.2kiṁ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo ’sya hotā syād ity. atraivainaṁ yathā kāmayeta tathā kuryād AB 11.3.3yaṁ kāmayeta: prāṇenainaṁ vyardhayānīti, vāyavyam asya lubdhaṁ śaṁsed. ṛcaṁ vā padaṁ vātīyāt, tenaiva tal lubdham. praṇenaivainaṁ tad vyardhayati AB 11.3.4yam kāmayeta: prānāpānābhyām enaṁ vyardhayānīty, aindravāyavam asya lubdhaṁ śaṁsed. ṛcaṁ vā padaṁ vātīyāt, tenaiva tal lubdham. prāṇāpānābhyām evainaṁ tad vyardhayati AB 11.3.5yaṁ kāmayeta: cakṣuṣainaṁ vyardhāyanīti, maitrāvaruṇam asya lubdhaṁ śaṁsed. ṛcam vā padaṁ vātīyāt, tenaiva tal lubdhaṁ. cakṣuṣaivainam tad vyardhayati AB 11.3.6yaṁ kāmayeta: śrotreṇainaṁ vyardhayānīty, āśvinam asya lubdhaṁ śaṁsed. ṛcaṁ vā padaṁ vatīyāt, tenaiva tal lubdhaṁ. śrotreṇaivainaṁ tad vyardhayati AB 11.3.7yaṁ kāmayeta: vīryeṇainaṁ vyardhayānīty, aindram asya lubdhaṁ śaṁsed. ṛcaṁ vā padaṁ vātīyāt, tenaiva tal lubdhaṁ. vīryenaivaināṁ tad vyardhayati AB 11.3.8yaṁ kāmayetāṅgair enaṁ vyardhayānīti, vaiśvadevam asya lubdhaṁ śaṁsed. ṛcaṁ vā padaṁ vātīyāt, tenaiva tal lubdham. aṅgair evainaṁ tad vyardhayati AB 11.3.9yaṁ kāmayeta: vācainaṁ vyardhayānīti, sārasvatam asya lubdhaṁ śaṁsed. ṛcaṁ vā padaṁ vātīyāt, tenaiva tal lubdhaṁ. vācaivainaṁ tad vyardhayati AB 11.3.10yam u kāmayeta: sarvair enam aṅgaiḥ sarveṇātmanā samardhayānīty, etad evāsya yathāpūrvam ṛju kḷptaṁ śaṁset. sarvair evainaṁ tad aṅgaiḥ sarveṇātmanā samardhayati AB 11.3.11sarvair aṅgaiḥ sarveṇātmanā samṛdhyate ya evaṁ veda
AB 11.4.1tad āhur: yathā vāva stotram evaṁ śastram. āgneyīṣu sāmagāḥ stuvate, vāyavyayā hotā pratipadyate: katham asya āgneyyo ’nuśastā bhavantīty AB 11.4.2Agner vā etāḥ sarvās tanvo yad etā devatāḥ AB 11.4.3sa yad Agniḥ pravān iva dahati, tad asya vāyavyaṁ rūpaṁ. tad asya tenānuśaṁsaty AB 11.4.4atha yad dvaidham iva kṛtvā dahati, dvau vā Indravāyu, tad asyaindravāyavaṁ rupāṁ. tad asya tenānuśaṁsaty AB 11.4.5atha yad uc ca hṛṣyati ni ca hṛṣyati, tad asya maitrāvaruṇaṁ rūpaṁ. tad asya tenānuśaṁsati AB 11.4.6sa yad Agnir ghorasaṁsparśas tad asya vāruṇaṁ rūpaṁ, taṁ yad ghorasaṁsparśaṁ santam mitrakṛtyevopāsate tad asya maitraṁ rūpaṁ. tad asya tenānuśaṁsaty AB 11.4.7atha yad enaṁ dvābhyām bāhubhyāṁ dvābhyām araṇībhyām manthanti, dvau vā Aśvinau, tad asyāśvinaṁ rūpaṁ. tad asya tenānuśaṁsaty AB 11.4.8atha yad uccairghoṣaḥ stanayan bababākurvann iva dahati yasmād bhūtāni vijante, tad asyaindraṁ rūpaṁ. tad asya tenānuśaṁsaty AB 11.4.9atha yad enam ekaṁ santam bahudhā viharanti, tad asya vaiśvadevaṁ rūpaṁ. tad asya tenānuśaṁsaty AB 11.4.10atha yat sphūrjayan vācam iva vadan dahati, tad asya sārasvataṁ rūpaṁ. tad asya tenānuśaṁsaty AB 11.4.11evam u hāsya vāyavyayaiva pratipadyamānasya tṛcena-tṛcenaivaitābhir devatābhiḥ stotriyo ’nuśasto bhavati AB 11.4.12viśvebhiḥ somyam madhv agna indreṇa vāyunā \ pibā mitrasya dhāmabhir iti vaiśvadevam ukthaṁ śastvā vaiśvadevyā, yajati, yathābhāgaṁ tad devatāḥ prīṇāti
AB 11.5.1devapātraṁ vā etad yad vaṣaṭkāro. vaṣaṭkaroti, devapātreṇaiva tad devatās tarpayaty AB 11.5.2anuvaṣaṭkaroti. tad yathādo ’śvān vā gā vā punarabhyākāraṁ tarpayanty, evam evaitad devatāḥ punarabhyākāraṁ tarpayanti yad anuvaṣaṭkarotī/mān AB 11.5.3evāgnīn upāsata ity āhur dhiṣṇyān, atha kasmāt pūrvasminn eva juhvati pūrvasmin vaṣaṭkurvantīti AB 11.5.4yad eva somasyāgne vīhīty anuvaṣaṭkaroti, tena dhiṣṇyān prīṇāty AB 11.5.5asaṁsthitān somān bhakṣayantīty āhur yeṣāṁ nānuvaṣaṭkaroti, ko nu somasya sviṣṭakṛdbhāga iti AB 11.5.6yad vāva somasyāgne vīhīty anuvaṣaṭkaroti, tena iva saṁsthitān somān bhakṣayanti; sa u eva somasya sviṣṭakṛdbhāgo. vaṣaṭkaroti
AB 11.6.1vajro vā eṣa yad vaṣaṭkāro. yaṁ dviṣyāt taṁ dhyāyed vaṣaṭkariṣyaṁs, tasminn eva taṁ vajram āsthāpayati AB 11.6.2ṣaḷ iti vaṣaṭkaroti. ṣaḍ vā ṛtava. ṛtūn eva tat kalpayaty, ṛtūn pratiṣṭhāpayaty. ṛtūn vai pratitiṣṭhata idaṁ sarvam anupratitiṣṭhati yad idaṁ kiṁca AB 11.6.3pratitiṣṭhati ya evaṁ veda AB 11.6.4tad u ha smāha Hiraṇyadan Baida: etāni vā etena ṣaṭ pratiṣṭhāpayati. dyaur antarikṣe pratiṣṭhitāntarikṣam pṛthivyām pṛthivy apsv āpaḥ satye satyam brahmaṇi brahma tapasīty. etā eva tat pratiṣṭhāḥ pratitiṣṭhantīr idaṁ sarvam anupratitiṣṭhati yad idaṁ kiṁca. pratitiṣṭhati ya evaṁ veda AB 11.6.5vauṣaḷ iti vaṣaṭkaroty. asau vāva vāv, ṛtavaḥ ṣaḷ. etam eva tad ṛtuṣv ādadhāty, ṛtuṣu pratiṣṭhāpayati. yādṛg iva vai devebhyaḥ karoti, tādṛg ivāsmai devāḥ kurvanti
AB 11.7.1trayo vai vaṣaṭkārā: vajro dhāmachad riktah AB 11.7.2sa yam evoccair bali vaṣaṭkaroti sa vajras AB 11.7.3taṁ-tam praharati dviṣate bhrātṛvyāya vadhaṁ, yo ’sya stṛtyas tasmai startavai. tasmāt sa bhrātṛvyavatā vaṣaṭkṛtyo AB 11.7.4'tha yaḥ samaḥ saṁtato &6 ’nirhāṇarcaḥ sa dhāmachat AB 11.7.5taṁ-tam prajāś ca paśavaś cānūpatiṣṭhānte. tasmāt sa prajākāmena paśukāmena vaṣaṭkṛtyo AB 11.7.6'tha yenaiva ṣaḷ avarādhnoti sa rikto AB 11.7.7riṇakty ātmānaṁ riṇakti yajamānam, pāpīyān vaṣaṭkartā bhavati pāpīyān yasmai vaṣaṭkaroti. tasmāt tasyāśāṁ neyāt AB 11.7.8kiṁ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo ’sya hotā syād ity. atraivainaṁ yathā kāmayeta tathā kuryād AB 11.7.9yaṁ kāmayeta: yathaivānījāno ’bhūt tathaivejānaḥ syād iti, yathaivāsya ṛcam brūyāt tathaivāsya vaṣaṭkuryāt. sadṛśam evainaṁ tat karoti AB 11.7.10yaṁ kāmayeta: pāpīyān syād ity, uccaistarām asya ṛcam uktvā śanaistarāṁ vaṣaṭkuryāt. pāpīyāṁsam evainaṁ tat karoti AB 11.7.11yaṁ kāmayeta: śreyān syād iti, śanaistarām asya ṛcam uktvoccaistarāṁ vaṣaṭkuryāc. chriya evainaṁ tac chriyām ādadhāti AB 11.7.12saṁtatam ṛcā vaṣaṭkṛtyaṁ, saṁtatyai AB 11.7.13saṁdhīyate prajayā paśubhir ya evaṁ veda
AB 11.8.1yasyai devatāyai havir gṛhītaṁ syāt, tāṁ dhyāyed vaṣaṭkariṣyan. sākṣād eva tad devatām prīṇāti, pratyakṣād devātāṁ yajati AB 11.8.2vajro vai vaṣaṭkāraḥ, sa eṣa prahṛto ’śānto dīdāya. tasya haitasya na sarva iva śāntiṁ veda na pratiṣṭhāṁ. tasmād dhāpy etarhi bhūyān iva mṛtyus. tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva. tasmād vaṣaṭkṛtya-vaṣaṭkṛtya vāg ity anumantrayeta, sa enaṁ śānto na hinasti AB 11.8.3vaṣaṭkāra mā pramṛkṣo māhaṁ tvām pramṛkṣam, bṛhatā mana upahvaye vyānena śarīram, pratiṣṭhāsi pratiṣṭhāṁ gacha pratiṣṭhām mā gamayeti vaṣaṭkāram anumantrayeta AB 11.8.4tad u ha smāha: dīrgham etat sad aprabhv, ojaḥ saha oja AB 11.8.5ity eva vaṣaṭkāram anumantrayetau/jaś AB 11.8.6ca ha vai sahaś ca vaṣaṭkārasya priyatame tanvau AB 11.8.7priyeṇaivainaṁ tad dhāmnā samardhayati AB 11.8.8priyeṇa dhāmnā samṛdhyate ya evaṁ veda AB 11.8.9vāk ca vai prāṇāpānau ca vaṣaṭkāras, ta ete vaṣaṭkṛte-vaṣaṭkṛte vyutkrāmanti. tān anumantrayeta: vāg ojaḥ saha ojo māyi prāṇāpānāv ity, ātmany eva tad dhotā vācaṁ ca prāṇāpānau ca pratiṣṭhāpayati sarvāyuḥ sarvāyutvāya AB 11.8.10sarvam āyur eti ya evaṁ veda
AB 11.9.1yajño vai devebhya udakrāmat, tam praiṣaiḥ praiṣam aichan. yat praiṣaiḥ praiṣam aichaṁs, tat praiṣāṇām praiṣatvaṁ AB 11.9.2tam purorugbhiḥ prārocayan. yat purorugbhiḥ prārocayaṁs, tat purorucām puroruktvaṁ AB 11.9.3taṁ vedyām anvavindan. yad vedyām anvavindaṁs, tad veder veditvaṁ AB 11.9.4taṁ vittaṁ grahair vyagṛhṇata. yad vittaṁ grahair vyagṛhṇata, tad grahāṇāṁ grahatvaṁ AB 11.9.5taṁ vittvā nividbhir nyavedayan. yad vittvā nividbhir nyavedayaṁs, tan nividāṁ nivittvam AB 11.9.6mahad vāva naṣṭaiṣy abhy alpaṁ vechati, yataro vāva tayor jyāya ivābhīchati sa eva tayoḥ sādhīya ichati AB 11.9.7ya u eva praiṣān varṣīyasovarṣīyaso veda sa u eva tān sādhīyo veda, naṣṭaiṣyaṁ hy etad yat praiṣās AB 11.9.8tasmāt prahvas tiṣṭhan preṣyati
AB 11.10.1garbhā vā eta ukthānāṁ yan nividas. tad yat purastād ukthānām prātaḥsavane dhīyante, tasmāt parāñco garbhā dhīyante parāñcaḥ sambhavanti AB 11.10.2yan madhyato madhyaṁdine dhīyante, tasmān madhye garbhā dhṛtā AB 11.10.3yad antatas tṛtīyasavane dhīyante, tasmād amuto ’rvāñco garbhāḥ prajāyante prajātyai AB 11.10.4prajāyate prajayā paśubhir ya evaṁ veda AB 11.10.5peśā vā eta ukthānāṁ yan nividas. tad yat purastād ukthānām prātaḥsavane dhīyante, yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad. yan madhyato madhyaṁdine dhīyante, yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad. yad antatas tṛtīyasavane dhīyante, yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat AB 11.10.6sarvato yajñasya peśasā śobhate ya evaṁ veda
AB 11.11.1sauryā vā etā devatā yan nividas. tad yat purastād ukthānām prātaḥsavane dhīyante madhyato madhyaṁdine ’ntatas tṛtīyasavana, ādityasyaiva tad vratam anuparyāvartante AB 11.11.2paccho vai devā yajñaṁ samabharaṁs, tasmāt paccho nividaḥ śasyante AB 11.11.3yad vai tad devā yajñaṁ samabharaṁs, tasmād aśvaḥ samabhavat. tasmād āhur: aśvaṁ nividāṁ śaṁstre dadyād iti, tad u khalu varam eva dadati AB 11.11.4na nividaḥ padam atīyād AB 11.11.5yan nividaḥ padam atīyād, yajñasya tac chidraṁ kuryād, yajñasya vai chidraṁ sravad yajamāno ’nu pāpīyān bhavati. tasmān na nividaḥ padam atīyān AB 11.11.6na nividaḥ pade viparihared. yan nividaḥ pade vipariharen, mohayed yajñam, mugdho yajamānaḥ syāt. tasmān na nividaḥ pade vipariharen AB 11.11.7na nividaḥ pade samasyed. yan nividaḥ pade samasyed, yajñasya tad āyuḥ sāṁhāret, pramāyuko yajamānaḥ syāt. tasmān na nividaḥ pade samasyet AB 11.11.8predam brahma predaṁ kṣatram ity ete eva samasyed, brahmakṣatrayoḥ saṁśrityai. tasmād brahma ca kṣatraṁ ca saṁśrite AB 11.11.9na tṛcaṁ na caturṛcam ati manyeta nividdhānam, ekaikaṁ vai nividaḥ pādam ṛcaṁ sūktam prati. tasmān na tṛcaṁ na caturṛcam ati manyeta nividdhānaṁ, nividā hy eva stotram atśastam bhavaty AB 11.11.10ekām pariśiṣya tṛtīyasavane nividaṁ dadhyād AB 11.11.11yad dve pariśiṣya dadhyāt, prajananaṁ tad upahanyād, garbhais tat prajā vyardhayet. tasmād ekām eva pariśiṣya tṛtīyasavane nividaṁ dadhyān AB 11.11.12na sūktena nividam atipadyeta AB 11.11.13yena sūktena nividam atipadyeta, na tat punar upanivarteta, vāstuham eva tad AB 11.11.14anyat taddaivataṁ tacchandasaṁ sūktam āhṛtya tasmin nividaṁ dadhyān AB 11.11.15mā pra gāma patho vayam iti purastāt sūktasya śaṁsati AB 11.11.16patho vā eṣa praiti yo yajñe muhyati. mā yajñād indra somina iti, yajñād eva tan na pracyavate AB 11.11.17mānta sthur no arātaya ity, arātīyata eva tad apahanti AB 11.11.18yo yajñasya prasādhanas tantur deveṣv ātataḥ \ tam āhutaṁ naśīmahīti AB 11.11.19prajā vai tantuḥ, prajām evāsmā etat saṁtanoti AB 11.11.20mano nv ā huvāmahe nārāśaṁsena someneti AB 11.11.21manasā vai yajñas tāyate, manasā kriyate AB 11.11.22saiva tatra prāyaścittiḥ prāyaścittiḥ
adhyāya 12, khaṇḍaḥ 1–13
AB 12.1.1devaviśaḥ kalpayitavyā, ity āhuś, chandaś chandasi pratiṣṭhāpyam iti. śoṁsāvom ity āhvayate prātaḥsavane tryakṣareṇa, śaṁsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa. tad aṣṭākṣaraṁ sampadyate. ’ṣṭākṣarā vai gāyatrī, gāyatrīm eva tat purastāt prātaḥsavane ’cīkḷpatām AB 12.1.2ukthaṁ vācīty āha śastvā caturakṣaram, om ukthaśā ity adhvaryuś caturakṣaraṁ. tad aṣṭhākṣaraṁ sampadyate. ’ṣṭākṣarā vai gāyatrī, gāyatrīm eva tad ubhayataḥ prātaḥsavane ’cīkḷpatām AB 12.1.3adhvaryo śoṁsāvom ity āhvayate madhyaṁdine ṣaḷakṣareṇa, śaṁsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa. tad ekādaśākṣaraṁ sampadyata. ekādaśākṣarā vai triṣṭup, triṣṭubham eva tat purastān madhyaṁdine ’cīkḷpatām. ukthaṁ vācīndrāyety āha śastvā saptākṣaram, om ukthaśā ity adhvaryuś caturakṣaraṁ. tad ekādaśākṣaraṁ sampadyata. ekādaśākṣarā vai triṣṭup, triṣṭubham eva tad ubhayato madhyaṁdine ’cīkḷpatām AB 12.1.4adhvaryo śośoṁsāvom ity āhvayate tṛtīyasavane saptākṣareṇa, śaṁsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa. tad dvādaśākṣaraṁ sampadyate. dvādaśākṣāra vai jagatī, jagatim eva tat purastāt tṛtīyasavane ’cīkḷpatām. ukthaṁ vācīndrāya devebhya ity āha śastvaikādaśākṣaram, om ity adhvaryur ekākṣaraṁ. tad dvādaśākṣaraṁ sampadyate. dvādaśākṣara vai jagatī, jagatīm eva tad ubhayatas tṛtīyasavane ’cīkḷpatāṁ AB 12.1.5tad etad ṛṣiḥ paśyann abhyanūvāca AB 12.1.6yad gāyatre adhi gāyatram āhitaṁ traiṣṭubhād vā traiṣṭubhaṁ niratakṣata \ yad vā jagaj jagaty āhitam padaṁ ya it tad vidus te amṛtatvam ānaśur ity AB 12.1.7etad vai tac chandaś chandasi pratiṣṭhāpayati AB 12.1.8kalpayati devaviśo ya evaṁ veda
AB 12.2.1Prajāpatir vai yajñaṁ chandāṁsi devebhyo bhāgadheyāni vyabhajat. sa gāyatrīm evāgnaye Vasubhyaḥ prātaḥsavane ’bhajat, triṣṭubham Indrāya Rudrebhyo madhyaṁdine, jagatīṁ Viśvebhyo devebhya ādityebhyas tṛtīyasavane AB 12.2.2'thāsya yat svaṁ chanda āsīd anuṣṭup, tām udantam abhy udauhad achāvākīyām abhi. sainam abravīd anuṣṭup: tvaṁ nv eva devānām pāpiṣṭho ’si, yasya te ’haṁ svaṁ chando ’smi, yām modantam abhy udauhīr achāvākīyām abhiti. tad ajānāt, sa svaṁ somam āharat, sa sve some ’gram mukham abhi paryāharad anuṣṭubhaṁ. tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṁ savanānām AB 12.2.3agriyo mukhyo bhavati, śreṣṭhatām aśnute ya evaṁ veda AB 12.2.4sve vai sa tat some ’kalpayat. tasmād yatra kva ca yajamānavaśo bhavati, kalpata eva yajño ’pi AB 12.2.5tasyai janatāyai kalpate yatraivaṁ vidvān yajamāno vaśī yajate
AB 12.3.1Agnir vai devānāṁ hotāsīt, tam mṛtyur bahiṣpavamāne ’sīdat. so ’nuṣṭubhājyam pratyapadyata, mṛtyum eva tat paryakrāmat. tam ājye ’sīdat. sa pra:ugeṇa pratyapadyata, mṛtyum eva tat paryakrāmat AB 12.3.2tam mādhyaṁdine pavamāne ’sīdat. so ’nuṣṭubhā marutvatīyam pratyapadyata, mṛtyum eva tat paryakrāmat. tam mādhyaṁdine bṛhatīṣu nāśaknot sattum. prāṇā vai bṛhatyaḥ, prāṇān eva tan nāśaknod vyavaituṁ. tasmān mādhyaṁdine hotā bṛhatīṣu stotriyeṇaiva pratipadyate. prāṇā vai bṛhatyaḥ, prāṇān eva tad abhi pratipadyate AB 12.3.3taṁ tṛtīyapavamāne ’sīdat. so ’nuṣṭubhā vaiśvadevam pratyapadyata, mṛtyum eva tat paryakrāmat. taṁ yajñāyajñīye ’sīdat. sa vaiśvānarīyeṇāgnimārutam pratyapadyata, mṛtyum eva tat paryakrāmad. vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṁ, vajreṇaiva tat pratiṣṭhāyā mṛtyuṁ nudate. sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata, svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya AB 12.3.4sarvam āyur eti ya evaṁ veda
AB 12.4.1Indro vai Vṛtraṁ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato ’gachat, sa paramām eva parāvatam agachad. anuṣṭub vai paramā parāvad, vāg vā anuṣṭup. sa vācam praviśyāśayat, taṁ sarvāṇi bhūtāni vibhajyānvaichaṁs. tam pūrvedyuḥ pitaro ’vindann, uttaram ahar devās. tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata, uttaram ahar devān yajante AB 12.4.2te ’bruvann: abhiṣuṇavāmaiva, tathā vāva na āśiṣṭham āgamiṣyatīti. tatheti. te ’bhyaṣuṇvaṁs, ta ā tvā rathāṁ yathotaya ity evainam āvartayann, idaṁ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad, indra nedīya ed ihīty evainam madhyam prāpādayantā/gatendreṇa AB 12.4.3yajñena yajate, sendreṇa yajñena rādhnoti ya evaṁ veda
AB 12.5.1Indraṁ vai Vṛtraṁ jaghnivāṁsaṁ nāstṛteti manyamānāḥ sarvā devatā ajahus, tam Maruta eva svāpayo nājahuḥ prāṇā vai Marutaḥ svāpayaḥ, prāṇā haivainam tan nājahus. tasmād eṣo ’cyutaḥ svāpimān pragāthaḥ śasyata: ā svāpe svāpibhir ity AB 12.5.2api ha yady aindram evāta ūrdhvaṁ chandaḥ śasyate, tad dha sarvam marutvatīyam bhavaty, eṣa ced acyutaḥ svāpimān pragāthaḥ śasyata: ā svāpe svāpibhir iti
AB 12.6.1brāhmaṇaspatyam pragāthaṁ śaṁsati AB 12.6.2bṛhaspatipurohitā vai devā ajayan svargaṁ lokaṁ, vy asmiṁl loke ’jayanta. tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṁ lokaṁ, vy asmiṁl loke jayate AB 12.6.3tau vā etau pragāthāv astutau santau punarādāyaṁ śasyete. tad āhur: yan na kiṁ canāstutaṁ sat punarādāyaṁ śasyate, ’tha kasmād etau pragāthāv astutau santau punarādāyaṁ śasyete iti AB 12.6.4pavamānokthaṁ vā etad yan marutvatīyaṁ. ṣaṭsu vā atra gāyatrīṣu stuvate ṣaṭsu bṛbatīṣu tisṛṣu triṣṭupsu, sa vā eṣa trichandāḥ pañcadaśo mādhyaṁdinaḥ pavamānas. tad āhuḥ: kathaṁ ta eṣa trichandāḥ pañcadaśo mādhyaṁdinaḥ pavamāno ’nuśāsto bhavatīti AB 12.6.5ye eva gāyatryā uttare pratipado yo gāyatro ’nucaras, tābhir evāsya gāyatryo ’nuśastā bhavanty; etābhyām evāsya pragāthābhyām bṛhatyo ’nuśastā bhavanti AB 12.6.6tāsu vā etāsu bṛhatīṣu sāmagā rauravayaudhājayābhyām punarādāyaṁ stuvate. tasmād etau pragāthāv astutau santau punarādāyaṁ śasyete, tac chastreṇa stotram anvaiti AB 12.6.7ye eva triṣṭubhau dhāyye yat traiṣṭubhaṁ nividdhānam, tābhir evāsya triṣṭubho ’nuśastā bhavanty AB 12.6.8evam u hāsyaiṣa trichandāḥ pañcadaśo mādhyaṁdinaḥ pavamāno ’nuśasto bhāvati ya evaṁ veda
AB 12.7.1dhāyyāḥ śaṁsati AB 12.7.2dhāyyābhir vai Prajāpatir imāṁl lokān adhayad yaṁ-yaṁ kāmam akāmayata AB 12.7.3tathaivaitad yajamāno dhāyyābhir evemāṁl lokān dhayati yaṁ-yaṁ kāmāṁ kāmayate ya evaṁ veda yad eva dhāyyā+ḥ \ AB 12.7.4yatra-yatra vai devā yajñasya chidraṁ nirajānaṁs, tad dhāyyābhir apidadhus, tad dhāyyānāṁ dhāyyātvam AB 12.7.5achidreṇa hāsya yajñeneṣṭam bhavati ya evaṁ veda yad v eva dhāyyā+ḥ \ AB 12.7.6syūma haitad yajñasya yad dhāyyās. tad yathā sūcyā vāsaḥ saṁdadhad iyād, evam evaitābhir yajñasya chidraṁ saṁdadhad eti ya evaṁ veda yad v eva dhāyyā+ḥ \ AB 12.7.7tāny u vā etāny upasadām evokthāni yad dhāyyā. agnir netety āgneyī prathamopasat, tasyā etad ukthaṁ. tvaṁ soma kratubhir iti saumyā dvitīyopasat, tasyā etad uktham. pinvanty apa iti vaiṣṇavī tṛtīyopasat, tasyā etad ukthaṁ AB 12.7.8yāvantaṁ ha vai saumyenādhvareṇeṣṭvā lokaṁ jayati, tam ata ekaikayopasadā jayati ya evaṁ veda yaś caivaṁ vidvān dhāyyāḥ śaṁsati AB 12.7.9tad dhaika āhus: tān vo maha iti śaṁsed, etāṁ vāva vayam Bharateṣu śasyamānām abhivyajānīma iti vadantas AB 12.7.10tat-tan nādṛtyaṁ AB 12.7.11yad etāṁ śaṁsed, īśvaraḥ parjanyo ’varṣṭoḥ=(W) AB 12.7.12pinvanty apa ity eva śaṁsed AB 12.7.13vṛṣṭivani padam, Maruta iti mārutam, atyaṁ na mihe vi nayantīti vinītavad. yad vinītavat tad vikrāntavad, yad vikrāntavat tad vaiṣṇavaṁ. vājinam itīndro vai vājī. tasyāṁ vā etasyāṁ catvāri padāni: vṛṣṭivani mārutaṁ vaiṣṇavam aindraṁ AB 12.7.14sā vā eṣā tṛtīyasavanabhājanā satī madhyaṁdine śasyate. tasmād dhedam Bharatānām paśavaḥ sāyaṁgoṣṭhāḥ santo madhyaṁdine saṁgavinīm āyanti. so jagatī, jāgatā hi paśava, ātmā yajamānasya madhyaṁdinas, tad yajamāne paśūn dadhāti
AB 12.8.1Marutvatīyam pragāthaṁ śansati. pasavo vai Marutaḥ, paśavaḥ pragāthaḥ, paśūnām avaruddhyai AB 12.8.2janiṣṭhā ugraḥ sahase turāyeti sūktam śaṁsati. tad vā etad yajamānajananam eva sūktaṁ, yajamānaṁ ha vā etena yajñād devayonyai prajanayati AB 12.8.3tat saṁjayam bhavati. saṁ ca jayati vi ca jayata AB 12.8.4etad gaurivītaṁ. Gaurivītir ha vai Śāktyo nediṣṭhaṁ svargasya lokasyāgachat, sa etat sūktam apaśyat, tena svargaṁ lokam ajayat. tathaivaitad yajamāna etena sūktena svargaṁ lokaṁ jayati AB 12.8.5tasyārdhāḥ śastvārdhāḥ pariśiṣya madhye nividaṁ dadhāti AB 12.8.6svargasya haiṣa lokasya roho yan nivit AB 12.8.7svargasya haital lokasyākramaṇaṁ yan nivit. tām ākramamāṇa iva śaṁsed, upaiva yajamānaṁ nigṛhṇīta yo ’sya priyaḥ syād. iti nu svargakāmasyā/thābhicarato. AB 12.8.8yaḥ kāmayeta: kṣatreṇa viśaṁ hanyām iti, tris tarhi nividā sūktaṁ viśaṁset. kṣatraṁ vai nivid viṭ sūktaṁ, kṣatreṇaiva tad viśaṁ hanti AB 12.8.9yaḥ kāmayeta: viśā kṣatraṁ hanyām iti, tris tarhi sūkteua nividaṁ viśaṁset. kṣatraṁ vai nivid viṭ sūktāṁ, viśaiva tat kṣatraṁ hanti AB 12.8.10ya u kāmayetobhayata enaṁ viśaḥ paryavachinadānīty, ubhayatas tarhi nividaṁ vyāhvayītobhayata evainaṁ tad viśaḥ paryavachinattī/ti AB 12.8.11nv abhicarata, itarathā tv eva svargakāmasya AB 12.8.12vayaḥ sinparṇā upa sedur indram ity uttamayā paridadhāti AB 12.8.13priyamedhā ṛṣayo nādhamānāḥ \ AB 12.8.14apa dhvāntam ūrṇuhīti. yena tamasā prāvṛto manyeta tan manasā gached, apa haivāsmāt tal lupyate AB 12.8.15pūrdhi cakṣur iti cakṣuṣī marīmṛjyetā/jarasaṁ AB 12.8.16ha cakṣuṣmān bhavati ya evāṁ veda AB 12.8.17mumugdhy asmān nidhayeva baddhān iti. pāśā vai nidhā, mumugdhy asmān pāśād iva baddhān ity eva tad āha
AB 12.9.1Indro vai Vṛtraṁ haniṣyan sarvā devatā abravīd: anu mopatiṣṭhadhvam, upa mā hvayadhvam iti. tatheti. taṁ haniṣyanta ādravan. so ’ven: māṁ vai haniṣyanta ādravanti, hantemān bhīṣayā iti. tān abhi prāśvasīt, tasya śvasathād īṣamāṇā viśve devā adravan. Maruto hainaṁ nājahuḥ: prahara bhagavo jahi vīrayasvety evainam etāṁ vācaṁ vadanta upātiṣṭhanta. tad etad ṛṣiḥ paśyann abhyanūvāca: vṛtrasya tvā śvasathād īṣamāṇā viśve devā ājahur ye sakhāyaḥ \ marudbhir indra sakhyaṁ te astv athemā viśvāḥ pṛtanā jayāsīti. so ’ved: ime vai kila me sacivā, ime mākāmayanta, hantemān asminn uktha ābhajā iti. tān etasminn uktha ābhajad, atha haite tarhy ubhe eva niṣkevalye ukthe āsatur AB 12.9.2marutvatīyaṁ grahaṁ gṛhṇāti, marutvatīyam pragāthaṁ śaṁsati, marutvatīyaṁ sūktaṁ śaṁsati, marutvatīyām nividaṁ dadhāti: Marutāṁ sā bhaktir AB 12.9.3marutvatīyam ukthaṁ śastvā marutvatīyayā yajati, yathābhāgaṁ tad devatāḥ prīṇāti AB 12.9.4ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau \ ye tvā nūnam anumadanti viprāḥ pibendra somaṁ sagaṇo marudbhir iti AB 12.9.5yatra-yatraivaibhir vyajayata yatra-yatra vīryam akarot, tad evaitat samanuvedyendreṇainān sasomapīthān karoti
AB 12.10.1Indro vai Vṛtraṁ hatvā sarvā vijitīr vijityābravīt Prajāpatim: aham etad asāni yat tvam, aham mahān asānīti. sa Prajāpatir abravīd: atha ko ’ham iti. yad evaitad avoca, ity abravīt. tato vai Ko nāma Prajāpatir abhavat; Ko vai nāma Prajāpatir. yan mahān Indro ’bhavat, tan Mahendrasya mahendratvaṁ AB 12.10.2sa mahān bhūtvā devatā abravīd: uddhāram ma uddharateti. yathāpy etarhīchati, yo vai bhavati yaḥ śreṣṭhatām aśnute (sa mahān bhavati). taṁ devā abruvan: svayam eva brūṣva yat te bhaviṣyatīti. sa etam māhendraṁ graham abrūta, mādhyaṁdinaṁ savanānāṁ, niṣkevalyam ukthānāṁ, triṣṭubhaṁ chandasām, pṛṣṭhaṁ sāmnāṁ. tam asmā uddhāram udaharanu. AB 12.10.3ud asmā uddhāraṁ haranti ya evaṁ veda AB 12.10.4tāṁ devā abruvan: sarvaṁ vā avocathā, api no ’trāstv iti. sa nety abravīt, kathaṁ vo ’pisyād iti. tam abruvann: apy eva no ’stu maghavann iti. tān īkṣataiva
AB 12.11.1te devā abruvann: iyaṁ vā Indrasya priyā jāvā vāvātā Prāsahā nāmāsyām evechāmahā iti. tatheti. tasyām aichanta. sainān abravīt: prātar vaḥ prativaktāsmīti. tasmāt striyaḥ patyāv ichante, tasmād u stry anurātram patyāv ichate. tām prātar upāyan, saitad eva pratyapadyata: AB 12.11.2yad vāvāna purutamam purāṣāḷ ā vṛtrahendro nāmāny aprāḥ \ aceti prāsahas patis tuviṣmān itī/ndro AB 12.11.3vai prāsahas patis tuviṣmān AB 12.11.4yadīm uśmāsi kartave karat tad iti. yad evaitad avocāmākarat tad ity evaināṁs tad abravīt AB 12.11.5te devā abruvann: apy asyā ihāstu, yā no ’smin na vai kam avidad iti. tatheti. tasyā apy atrākurvaṁs AB 12.11.6tasmād eṣātrāpi śasyate: yad vāvāna purutamam purāṣāḷ iti AB 12.11.7senā vā Indrasya priyā jāyā vāvātā Prāsahā nāma, Ko nāma Prajāpatiḥ śvaśuras. tad yāsya kāme senā jayet, tasyā ardhāt tiṣṭhaṁs tṛṇam ubhayataḥ parichidyetarāṁ senām abhy asyet: Prāsahe Kas tvā paśyatīti. tad yathaivādaḥ snuṣā śvaśurāḷ lajjamānā nilīyamānaity, evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṁ vidvāṁs tṛṇam ubhayataḥ parichidyetarāṁ senaṁ abhy asyati: Prāsahe Kas tvā paśyatīti AB 12.11.8tān Indra uvācāpi vo ’trāstv iti. te devā abruvan: virāḍ yājyāstu niṣkevalyasya yā trayastriṁśadakṣarā AB 12.11.9trayastriṁśad vai devā: aṣṭau Vasava, ekādaśa Rudrā, dvādaśādityāḥ, Prajāpatiś ca Vaṣaṭkāraś ca. devatā akṣarabhājaḥ karoty, akṣaram-akṣaram eva tad devatā anuprapibanti, devapātreṇaiva tad devatās tṛpyanti AB 12.11.10yaṁ kāmayetānāyatanavān syād ity, avirājāsya yajed gāyatryā vā tṛṣṭubhā vānyena vā chandasā, vaṣaṭkuryād: anāyatanavantam evainaṁ tat karoti AB 12.11.11yaṁ kāmayetāyatanavān syād iti, virājāsya yajet: pibā somam indra mandatu tvety etayāyatanavantam evainaṁ tat karoti
AB 12.12.1ṛk ca vā idam agre sāma cāstāṁ saiva nāma ṛg āsīd amo nāma sāma. sā vā ṛk sāmopāvadan: mithunaṁ saṁbhavāva prajātyā iti. nety abravīt sāma, jyāyān vā ato mama mahimeti. te dve bhūtvopāvadatāṁ, te na prati cana samavadata. tās tisro bhūtvopāvadaṁs, tat tisṛbhiḥ samabhavad. yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti, tisṛbhir udgāyanti; tisṛbhir hi sāma sammitaṁ. tasmād ekasya bahvyo jāyā bhavanti, naikasyai bahavaḥ patayo. yad vai tat sā cāmaś ca samabhavatāṁ, tat sāmābhavat, tat sāmnaḥ sāmatvaṁ AB 12.12.2sāman bhavati ya evaṁ veda AB 12.12.3yo vai bhavati yaḥ śreṣṭhatām aśnute sa sāman bhavaty, asāmanya iti hi nindanti AB 12.12.4te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām: āhāvāś ca hiṁkāraś ca prastāvaś ca prathamā ca ṛg udgīthaś ca, madhyamā ca pratihāraś cottamā ca nidhanaṁ ca vaṣaṭkāraś ca AB 12.12.5te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṁ, tasmād āhuḥ: pāṅkto yajñaḥ pāṅktāḥ paśava iti AB 12.12.6yad u virājaṁ daśinīm abhisamapadyetāṁ, tasmād āhur: virāji yajño daśinyām pratiṣṭhita ity AB 12.12.7ātmā vai stotriyaḥ, prajānurūpaḥ, patnī dhāyyā, paśavaḥ pragātho, gṛhāḥ sūktaṁ AB 12.12.8sa vā asmiṁś ca loke ’muṣmiṁś ca prajayā ca paśubhiś ca gṛheṣu vasati ya evaṁ veda
AB 12.13.1stotriyaṁ śaṁsaty, ātmā vai stotriyas AB 12.13.2tam madhyamayā vācā śaṁsaty, ātmānam eva tat saṁskurute AB 12.13.3'nurūpaṁ śaṁsati, prajā vā anurūpaḥ AB 12.13.4sa uccaistarām ivānurūpaḥ śaṁstavyaḥ, prajām eva tac chreyasīm ātmanaḥ kurute AB 12.13.5dhāyyāṁ śaṁsati, patnī vai dhāyyā AB 12.13.6sā nīcaistarām iva dhāyyā śaṁstavyā AB 12.13.7prativādinī hāsya gṛheṣu patnī bhavati yatraivaṁ vidvān nīcaistarāṁ dhāyyāṁ śaṁsati AB 12.13.8pragāthaṁ śaṁsati AB 12.13.9sa svaravatyā vācā śaṁstavyaḥ paśavo vai svaraḥ, paśavaḥ pragāthaḥ, paśūnām avaruddhyā AB 12.13.10indrasya nu vīryāṇī pra vocam iti sūktāṁ śaṁsati AB 12.13.11tad vā etat priyam Indrasya sūktaṁ niṣkevalyaṁ hairaṇyastūpam. etena vai sūktena Hiraṇyastūpa Āṅgirasa Indrasya priyaṁ dhāmopāgachat, sa paramaṁ lokam ajayad AB 12.13.12upendrasya priyaṁ dhāma gachati, jayati paramaṁ lokaṁ ya evaṁ veda AB 12.13.13gṛhā vai pratiṣṭhā sūktaṁ. tat pratiṣṭhitatamayā vācā śaṁstavyaṁ. tasmād yady api dūra iva paśūṁl labhate, gṛhān evainān ājigamiṣati; gṛhā hi paśūnām pratiṣṭhā pratiṣṭhā
adhyāya 13, khaṇḍaḥ 1–14
AB 13.1.1somo vai rājāmuṣmiṁl loka āsīt, taṁ devāś ca ṛṣayaś cābhyādhyāyan: katham ayam asmān somo rājāgached iti. te ’bruvaṁś chandāṁsi: yūyaṁ na imaṁ somaṁ rājānam āharateti. tatheti. te suparṇā bhūtvodapataṁs. te yat suparṇā bhūtvodapataṁs, tad etat Sauparṇam ity ākhyānavida ācakṣate AB 13.1.2chandāṁsi vai tat somaṁ rājānam achācaraṁs. tāni ha tarhi caturakṣarāṇi-caturakṣarāṇy eva chandāṁsy āsan. sā jagatī caturakṣarā prathamodapatat. sā patitvārdham adhvano gatvāśrāmyat, sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṁ ca tapaś ca harantī punar abhyavāpatat. tasmāt tasya vittā dīkṣā vittaṁ tapo yasya paśavaḥ santi. jāgatā hi paśavo, jagatī hi tān āharad AB 13.1.3atha triṣṭub udapatat. sā patitvā bhūyo ’rdhād adhvano gatvāśrāmyat, = sā parāsyaikam akṣaraṁ tryakṣarā bhūtvā dakṣinā harantī punar abhyavāpatat. tasmān madhyaṁdine dakṣiṇā nīyante triṣṭubho loke, triṣṭub bhi tā āharat
AB 13.2.1te devā abruvan gāyatrīṁ. tvaṁ na imaṁ somaṁ rājānam āhareti. sā tathety abravīt, tāṁ vai mā sarveṇa svastyayanenānumantrayadhvam iti. tatheti. sodapatat, tāṁ devāḥ sarveṇa svastyayanenānvamantrayanta: preti ceti cety. etad vai sarvaṁ svastyayanaṁ yat preti ceti ceti. tad yo ’sya priyaḥ syāt tam etenānumantrayeta: preti ceti ceti, svasty eva gachati, svasti punar āgachati AB 13.2.2sā patitvā somapālān bhīṣayitvā padbhyāṁ ca mukhena ca somaṁ rājānaṁ samagṛbhṇād, yāni cetare chandasī akṣarāṇy ajahitāṁ tāni copasamagṛbhṇāt AB 13.2.3tasyā anuvisṛjya Kṛśānuḥ somapālaḥ savyasya pado nakham achidat, tac chalyako ’bhavat, tasmāt sa nakham iva. yad vaśam asravat sā vaśābhavat, tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsit sa sarpo nirdaṁśy abhavat, sahasaḥ svājo. yāni parṇāni te manthāvalā, yāni snāvāni te gaṇḍūpadā, yat tejanaṁ so ’ndhāhiḥ so sā tatheṣur abhavat
AB 13.3.1sā yad dakṣiṇena padā samagṛbhṇāt, tat prātaḥsavanam abhavat. tad gāyatrī svam āyatanam akuruta, tasmāt tat samṛddhatamam manyante sarveṣāṁ savanānām. agriyo mukhyo bhavati, śreṣṭhatām aśnute ya evaṁ vedātha yat savyena padā samagṛbhṇāt, tan mādhyaṁdinaṁ savanam abhavat. tad visraṁsata, tad visrastaṁ nānvāpnot pūrvaṁ savanaṁ. te devāḥ prājijñāsanta, tasmiṁs triṣṭubhāṁ chandasām adadhur Indraṁ devatānāṁ, tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṁ savanābhyāṁ samāvadvīryābhyāṁ samāvajjāmībhyaṁ rādhnoti ya evaṁ vedātha yan mukhena samagṛbhṇāt, tat tṛtīyasavanam abhavat AB 13.3.2tasya patantī rasam adhayat, tad dhītarasaṁ nānvāpnot pūrve savane. te devāḥ prājijñāsanta, tat paśuṣv apaśyaṁs. tad yad āśiram avanayanty, ājyena paśunā caranti, tena tat samāvadvīryam abhavat pūrvābhyāṁ savanābhyāṁ AB 13.3.3sarvaiḥ savanaiḥ samāvadvīryaiḥ samāvajjāmibhī rādhnoti ya evaṁ veda
AB 13.4.1te vā ime itare chandasī gāyatrīm abhyavadetāṁ: vittaṁ nāv akṣarāṇy anuparyāgur iti. nety abravīd gāyatrī, yathāvittam eva na iti. te deveṣu praśnam aitāṁ, te devā abruvan: yathāvittam eva va iti. tasmād dhāpy etarhi vittyāṁ vyāhur: yathāvittam eva na iti. tato vā aṣṭākṣarā gāyatry abhavat, tryakṣarā triṣṭub, ekākṣarā jagatī AB 13.4.2sāṣṭākṣarā gāyatrī prātaḥsavanam udayachan, nāśaknot triṣṭup tryakṣarā mādhyaṁdinaṁ savanam udyantuṁ. tāṁ gāyatry ahravīd: āyāny, api me ’trāstv iti. sā tathety abravīt triṣṭup, tāṁ vai maitair aṣṭābhir akṣarair upasaṁdhehīti. tatheti. tām upasamadadhād. etad vai tad gāyatryai madhyaṁdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṁdinaṁ savanam udayachan AB 13.4.3nāśaknoj jagaty ekākṣarā tṛtiyasavanam udyantuṁ. tāṁ gāyatry abravīd: āyāny, api me ’trāstv iti. sā tathety abravīj jagati, tāṁ vai maitair ekādaśabhir akṣarair upasaṁdhehīti. tatheti. tām upasamadadhād. etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayachat AB 13.4.4tato vā aṣṭākṣarā gāyatry abhavad, ekādaśākṣarā triṣṭub, dvādaśākṣarā jagatī AB 13.4.5sarvaiś chandobhiḥ samāvadvīryaiḥ samāvajjāmibhī rādhnoti ya evaṁ vedai/kaṁ AB 13.4.6vai sat tat tredhābhavat. tasmād āhur: dātavyam evaṁ viduṣa ity, ekaṁ hi sat tat tredhābhavat
AB 13.5.1te devā abruvann Ādityān: yuṣmābhir idaṁ savanam udyachāmeti. tatheti. tasmād ādityārambhaṇaṁ tṛtīyasavanam, ādityagrahaḥ purastāt tasya AB 13.5.2yajaty: ādityāso aditir mādayantām iti madvatyā rūpasamṛddhayā. madvad vai tṛtīyasavanasya rūpaṁ AB 13.5.3nānuvāṣaṭkaroti, na bhakṣayati. saṁsthā vā eṣā yad anunvaṣaṭkāraḥ, saṁsthā bhakṣaḥ, prāṇā Ādityā: net prāṇān saṁsthāpayānīti AB 13.5.4ta Ādityā abruvan Savitāraṁ: tvayedaṁ saha savanam udyachāmeti. tatheti. tasmāt sāvitrī pratipad bhavati vaiśvadevasya, sāvitragrahaḥ purastāt tasya. yajati: damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā. madvad vai tṛtīyasavanasya rūpaṁ. nānunvaṣaṭkaroti, na bhakṣayati. saṁsthā vā eṣā yad anunvaṣaṭkāraḥ, saṁsthā bhakṣaḥ, prāṇaḥ Savitā: net prāṇaṁ saṁsthāpayānīty AB 13.5.5ubhe vā eṣa ete savane vipibati yat Savitā: prātaḥsavanaṁ ca tṛtīyasavanaṁ ca. tad yat pibavat sāvitryai nividaḥ padam purastād bhavati madvad upariṣṭād, ubhayor evainaṁ tat savanayor ābhajati: prātaḥsavane ca tṛtīyasavane ca AB 13.5.6bahvyaḥ prātar vāyavyāḥ śasyanta, ekā tṛtīyasavane. tasmād ūrdhvāḥ puruṣasya bhūyāṁsaḥ prāṇā yac cāvāñco AB 13.5.7dyāvāpṛthivīyaṁ śaṁsati. dyāvāpṛthivī vai pratiṣṭhe: iyam eveha pratiṣṭhāsāv amutra. tad yad dyāvāpṛthivīyaṁ śaṁsati, pratiṣṭhayor evainaṁ tat pratiṣṭhāpayati
AB 13.6.1ārbhavaṁ śaṁsaty AB 13.6.2Ṛbhavo vai deveṣu tapasā somapītham abhyajayaṁs. tebhyaḥ prātaḥsavane &0,1 ’vācikalpayiṣaṁs, tān Agnir Vasubhiḥ prātaḥsavanād anudata. tebhyo mādhyaṁdine savane &0,1 ’vācikalpayiṣaṁs, tān Indro Rudrair mādhyaṁdināt savanād anudata. tebhyas tṛtīyasavane &0,1 ’vācikalpayiṣaṁs, tān Viśve devā anonudyanta: neha pāsyanti neheti. sa Prajāpatir abravīt Savitāraṁ: tava vā ime ’ntevāsās, tvam evaibhiḥ sampibasveti. sa tathety abravīt Savitā, tān vai tvam ubhayataḥ paripibeti. tān Prajāpatir ubhayataḥ paryapibat AB 13.6.3te ete dhāyye anirukte prājāpatye śasyete abhita ārbhavaṁ: surupakṛtnum ūtaye, ’yaṁ venaś codayat pṛśnigarbhā iti. Prajāpatir evaināṁs tad ubhayataḥ paripibati. tasmād u śreṣṭhī pātre rocayaty eva yaṁ kāmayate taṁ AB 13.6.4tebhyo vai devā apaivābībhatsanta manuṣyagandhāt, ta ete dhāyye antaradadhata: yebhyo mātai, vā pitra iti
AB 13.7.1vaiśvadevaṁ śaṁsati AB 13.7.2yathā vai prāja evaṁ vaiśvadevaṁ. tad yathāntaraṁ janatā evaṁ sūktāni, yathāraṇyāny evaṁ dhāyyās. tad ubhayato dhāyyām paryāhvayate. tasmāt tāny araṇyāni santy anaraṇyāni mṛgaiś ca vayobhiś ceti ha smāha AB 13.7.3yathā vai puruṣa evaṁ vaiśvadevaṁ. tasya yathāvantaram aṅgāny evaṁ sūktāni, yathā parvāṇy evaṁ dhāyyās. tad ubhayato dhāyyām paryāhvayate. tasmāt puruṣasya parvāṇi śithirāṇi santi dṛḷhāni, brahmaṇā hi tāni dhṛtāni AB 13.7.4mūlaṁ vā etad yajñasya yad dhāyyāś ca yājyāś ca. tad yad anyā-anyā dhāyyāś ca yājyāś ca kuryur, unmūlam eva tad yajñaṁ kuryus. tasmāt tāḥ samānya eva syuḥ AB 13.7.5pāñcajanyaṁ vā etad ukthaṁ yad vaiśvadevaṁ. sarveṣāṁ vā etat pañcajanānām uktham: devamanuṣyāṇāṁ gandharvāpsarasāṁ sarpāṇāṁ ca pitṛṇāṁ caiteṣāṁ vā etat pañcajañānām ukthaṁ AB 13.7.6sarva enam pañcajanā vidur, ainam pañcinyai janatāyai havino gachanti ya evaṁ veda AB 13.7.7sarvadevatyo vā eṣa hotā yo vaiśvadevaṁ śaṁsati. sarvā diśo dhyāyec chaṁsiṣyan, sarvāsv eva tad dikṣu rasaṁ dadhāti AB 13.7.8yasyām asya diśi dveṣyaḥ syān na tāṁ dhyāyed, anuhāyaivāsya tad vīryam ādatte AB 13.7.9'ditir dyaur aditir antarikṣam ity uttamayā paridadhātīyaṁ vā Aditir iyaṁ dyaur iyaṁ antarikṣam AB 13.7.10aditir mātā sa pitā sa putra itīyaṁ vai māteyam piteyam putro AB 13.7.11viśve devā aditiḥ pañca janā ity, asyāṁ vai Viśve devā asyām pañcajanā AB 13.7.12aditir jātam aditir janitvam itīyaṁ vai jātam iyaṁ janitvaṁ AB 13.7.13dviḥ pacchaḥ paridadhāti. catuṣpādā vai paśavaḥ, paśūnām avaruddhyai. sakṛd ardharcaśaḥ, pratiṣṭhāyā eva. dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo, yajamānam eva tad dvipratiṣṭhaṁ catuṣpātsu paśuṣu pratiṣṭhāpayati AB 13.7.14sadaiva pañcajanīyayā paridadhyāt. tad upaspṛsan bhūmim paridadhyat. tad yasyām eva yajñaṁ sambharati, tasyām evainaṁ tad antataḥ pratiṣṭhāpayati AB 13.7.15viśve devāḥ śṛṇutemaṁ havam ma iti vaiśvadevam ukthaṁ śastvā vaiśvadevyā yajati, yathābhāgaṁ tad devatāḥ prīṇāti
AB 13.8.1āgneyī prathamā ghṛtayājyā, saumī saumyayājyā, vaiṣṇavī ghṛtayājyā. tvaṁ soma pitṛbhiḥ saṁvidāna iti saumyasya pitṛmatyā yajati AB 13.8.2ghnauti vā etat somaṁ yad abhiṣuṇvanti, tasyaitām anustaraṇīṁ kurvanti yat saumyaḥ pitṛbhyo vā anustaraṇī, tasmāt saumyasya pitṛmatyā yajaty AB 13.8.3avadhiṣur vā etat somaṁ yad abhyasuṣavus, tad enam punaḥ sambhāvayanti AB 13.8.4punar āpyāyayanty upasadāṁ rūpeṇopasadāṁ kila vai tad rūpaṁ yad etā devatā: Agniḥ Somo Viṣṇur iti AB 13.8.5pratigṛhya saumyaṁ hotā pūrvaś chandogebhyo ’vekṣeta AB 13.8.6taṁ haike pūrvaṁ chandogebhyo haranti. tat tathā na kuryād. vaṣaṭkartā prathamaḥ sarvabhakṣān bhakṣayatīti ha smāha, tenaiva rūpeṇa tasmād vaṣaṭkartaiva pūrvo ’vekṣetāthainaṁ chandogebhyo haranti
AB 13.9.1Prajāpatir vai svāṁ duhitaram abhyadhyāyad, divam ity anya āhur Uṣasam ity anye. tām ṛśyo bhūtvā rohitam bhūtām abhyait. taṁ devā apaśyann: ākṛtaṁ vai Prajāpatiḥ karotīti. te tam aichan ya enam āriṣyaty, etam anyonyasmin nāvindaṁs. teṣāṁ yā eva ghoratamās tanva āsaṁs, tā ekadhā samabharaṁs. tāḥ sambhṛtā eṣa devo ’bhavat, tad asyaitad bhūtavan nāma AB 13.9.2bhavati vai sa yo ’syaitad evaṁ nāma veda AB 13.9.3taṁ devā abrūvann: ayaṁ vai Prajāpatir akṛtam akar, imaṁ vidhyeti. sa tathety abravīt, sa vai vo varaṁ vṛṇā iti. vṛṇīṣveti. sa etam eva varam avṛṇīta: paśūnām ādhipatyaṁ. tad asyaitat paśuman nāma AB 13.9.4paśumān bhavati yo ’syaitad evaṁ nāma veda AB 13.9.5tam abhyāyatyāvidhyat, sa viddha ūrdhva &0 udapravata, tam etam Mṛga ity ācakṣate. ya u eva mṛgavyādhaḥ sa u eva sa, yā rohit sā Rohiṇī, yo eveṣus trikāṇḍā so eveṣus trikāṇḍā AB 13.9.6tad vā idam Prajāpate retaḥ siktam adhāvat, tat saro ’bhavat. te devā abruvan: medam Prajāpate reto duṣad iti. yad abruvan: medam Prajāpate reto duṣad iti, tan māduṣam abhavat, tan māduṣasya māduṣatvam. māduṣaṁ ha vai nāmaitad yan mānuṣaṁ, tan māduṣaṁ san mānuṣam ity ācakṣate parokṣeṇa, parokṣapriyā iva hi devāḥ
AB 13.10.1tad agninā paryādadhus, tan Maruto ’dhūnvaṁs, tad agnir na prācyāvayat. tad agninā vaiśvānareṇa paryādadhus, tan Maruto ’dhūnvaṁs, tad agnir vaiśvānaraḥ prācyāvayat. tasya yad retasaḥ prathamam udadīpyata, tad asāv Ādityo ’bhavad. yad dvitīyam āsīt, tad Bhṛgur abhavat. taṁ Varuṇo nyagṛhṇīta, tasmāt sa Bhṛgur Vāruṇir. atha yat tṛtīyam adīded iva, ta Ādityā abhavan. ye ’ṅgārā āsaṁs, te ’ṅgiraso ’bhavan. yad aṅgārāḥ punar avaśāntā udadīpyanta, tad Bṛhaspatir abhavad AB 13.10.2yāni parikṣāṇāny āsaṁs te kṛṣṇā pasavo ’bhavan, yā lohinī mṛttikā te rohitā. atha yad bhasmāsīt, tat paruṣyaṁ vyasarpad: gauro gavaya ṛśya uṣṭro gardabha iti ye caite ’ruṇāḥ paśavas te ca AB 13.10.3tān vā eṣa devo ’bhyavadata: mama vā idam, mama vai vāstuham iti. tam etayarcā niravādayanta yaiṣā raudrī śasyata AB 13.10.4ā te pitar marutāṁ sumnam etu mā naḥ sūryasya saṁdṛśo yuyothāḥ \ tvaṁ no vīro arvati kṣamethā AB 13.10.5iti brūyān nābhi na ity, anabhimānuko haiṣa devaḥ prajā bhavati AB 13.10.6pra jāyemahi rudriya prajābhir iti brūyān na rudrety, etasyaiva nāmnaḥ parihṛtyai AB 13.10.7tad u khalu śaṁ naḥ karatīty eva śaṁsec, cham iti pratipadyate, sarvasmā eva śāntyai. nṛbhyo nāribhyo gava iti. pumāṁso vai naraḥ striyo nāryaḥ, sarvasmā eva śāntyai AB 13.10.8so &6 ’niruktā raudrī śāntā, sarvāyuḥ sarvāyutvāya AB 13.10.9sarvam āyur eti ya evaṁ veda AB 13.10.10so gāyatrī. brahma vai gāyatrī, brahmaṇaivainaṁ tan namasyati
AB 13.11.1vaiśvānarīyeṇāgnimārutam pratipadyate. vaiśvānaro vā etad retaḥ siktam prācyāvayat, tasmād vaiśvānarīyeṇāgnimārutam pratipadyate AB 13.11.2'navānam prathama ṛk śaṁstavyāgnīn vā eṣo ’rcīṁṣy aśāntāu prasīdann eti ya āgnimārutaṁ śaṁsati, prāṇenaiva tad agnīṁs taraty AB 13.11.3adhīyann upahanyād, anyaṁ vivaktāram ichet; tam eva tat setuṁ kṛtvā tarati AB 13.11.4tasmād āgnimārute na vyucyam, eṣṭavyo vivaktā AB 13.11.5mārutaṁ śaṁsati. Maruto ha vā etad retaḥ siktaṁ dhūnvantaḥ prācyāvayaṁs, tasmān mārutaṁ śaṁsati AB 13.11.6yajñā-yajñā vo agnaye, devo vo draviṇodā iti madhye yoniṁ cānurūpaṁ ca śaṁsati. tad yan madhye yoniṁ cānurūpam ca śaṁsati, tasmān madhye yonir dhṛtā AB 13.11.7yad u dve sūkte śastvā śaṁsati, pratiṣṭhayor eva tad upariṣṭāt prajananaṁ dadhāti prajātyai AB 13.11.8prajāyate prajayā paśubhir ya evaṁ veda
AB 13.12.1jātavedasyaṁ śaṁsati AB 13.12.2Prajāpatiḥ prajā āsṛjata. tāḥ sṛṣṭāḥ parācya evāyan, na vyāvartanta. ta agninā paryagachat, tā agnim upāvartanta, tam evādyāpy upāvṛttāḥ so ’bravīj: jātā vai prajā anenāvidam iti. yad abravīj: jātā vai prajā anenāvidam iti, taj jātavedasyam abhavat, taj jātavedaso jātavedastvaṁ AB 13.12.3tā agninā parigatā niruddhāḥ &1 śocantyaḥ dīdhyatyo ’tiṣṭhaṁs. tā adbhir abhyaṣiñcat, tasmād upariṣṭāj jātavedasyasyāpohiṣṭhīyam śaṁsati AB 13.12.4tasmāt tac chamayateva śaṁstavyaṁ. tā adbhir abhiṣcya nijāsyaivāmanyata AB 13.12.5tāsu vā Ahinā budhnyena parokṣāt tejo ’dadhād. eṣa ha vā Ahir budhnyo yad agnir gārhapatyo, ’gninaivāsu tad gārhapatyena parokṣāt tejo dadhāti. tasmād āhur: juhvad evājuhvato vasīyān iti
AB 13.13.1devānām patnīḥ śaṁsaty anūcīr agniṁ gṛhapatiṁ, tasmād anūcī patnī gārhapatyam āste AB 13.13.2tad āhū: Rākām pūrvāṁ śaṁsej, jāmyai vai pūrvapeyam iti AB 13.13.3tat-tan nādṛtyaṁ. devānām eva patnīḥ pūrvāḥ śaṁsed. eṣa ha vā etat patnīṣu reto dadhāti yad agnir gārhapatyo, ’gninaivāsu tad gārhapatyena patnīṣu pratyakṣād reto dadhāti prajātyai AB 13.13.4prajāyate prajayā paśubhir ya evaṁ veda AB 13.13.5tasmāt samānodaryā svasānyodāryayai jāyāyā anujīvinī jīvati AB 13.13.6Rākāṁ śaṁsati. Rākā ha vā etām puruṣasya sevanīṁ sīvyati yaiṣā śiśne ’dhi AB 13.13.7pumāṁso ’sya putrā jāyante ya evaṁ veda AB 13.13.8Pāvīravīṁ śaṁsati. vāg vai Sarasvatī Pāvīravī, vācy eva tad vācam dadhāti AB 13.13.9tad āhur: yāmīm pūrvāṁ śaṁse+t \ pitryā+m iti \ AB 13.13.10yāmīm eva pūrvāṁ śaṁsed: imaṁ yama prastaram ā hi sīdeti. rājño vai pūrvapeyaṁ, tasmād yāmīm eva pūrvāṁ śaṁsen AB 13.13.11mātalī kavyair yamo aṅgirobhir iti kāvyānām anūcīṁ śaṁsaty. avareṇaiva vai devān kāvyāḥ pareṇaiva pitṛṁs, tasmāt kāvyānām anūcīṁ śaṁsaty AB 13.13.12ud īratām avara ut parāsa iti pitryāḥ śaṁsaty AB 13.13.13un madhyamāḥ pitaraḥ somyāsa iti AB 13.13.14ye caivāvamā ye ca paramā ye ca madhyamās, tān sarvān anantarāyam pṛṇāty AB 13.13.15āham pitṛn suvidatrāṁ avitsīti dvitīyāṁ śaṁsati AB 13.13.16barhiṣado ye svadhayā sutasyety. etad dha vā eṣām priyaṁ dhāma yad barhiṣada iti, priyeṇaivaināṁs tad dhāmnā samardhayati AB 13.13.17priyeṇa dhāmnā samṛdhyate ya evaṁ vede/dam AB 13.13.18pitṛbhyo namo astv adyeti namaskāravatīm antataḥ śaṁsati, tasmād antataḥ pitṛbhyo namaskriyate AB 13.13.19tad āhur: vyāhāvam pitryāḥ śaṁse+t \ avyāhāvā+m iti \ vyāhāvam eva śaṁsed, asaṁsthitaṁ vai pitṛyajñasya sādhv. asaṁsthitaṁ vā eṣa pitṛyajñaṁ saṁsthāpayati yo &0 ’vyāhāvaṁ śaṁsati, tasmād vyāhāvam eva śaṁstavyam
AB 13.14.1svāduṣ kilāyam madhumāṁ utāyam itīndrasyaindrīr anupānīyāḥ śaṁsaty. etābhir vā Indras tṛtīyasavanam anvapibat, tad anupānīyānām anupānīyātvam AB 13.14.2mādyantīva vai tarhi devatā yad etā hotā śaṁsati, tasmād etāsu madvat pratigīryaṁ AB 13.14.3yayor ojasā skabhitā rajāṁsīti vaiṣṇuvāruṇīm ṛcaṁ śaṁsati. Viṣṇur vai yajñasya duriṣṭam pāti Varuṇaḥ sviṣṭaṁ, tayor ubhayor eva śāntyai AB 13.14.4viṣṇor nu kaṁ vīryāṇi pra vocam iti vaiṣṇavīṁ śansati. yathā vai matyam, evaṁ yajñasya Viṣṇus. tad yathā duṣkṛṣṭaṁ durmatīkṛtaṁ sukṛṣṭaṁ sumatīkṛtaṁ kurvann iyād, evam evaitad yajñasya duṣṭutaṁ duḥśastaṁ suṣṭutaṁ suśastaṁ kurvann eti yad etāṁ hotā śaṁsati AB 13.14.5tantuṁ tanvan rajaso bhānum anv ihīti prājāpatyāṁ śaṁsati. prajā vai tautuḥ, prajām evāsma etat saṁtanoti AB 13.14.6jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti. devayānā vai jyotiṣmantaḥ panthānas, tān evāsmā etad vitanoty. anulbaṇaṁ vayata joguvām apo manur bhava janayā daivyaṁ janam ity evainaṁ tan Manoḥ prajayā saṁtanoti prajātyai AB 13.14.7prajāyate prajayā paśubhir ya evam vedai/vā AB 13.14.8na indro maghavā virapśīty uttamayā paridadhātīyaṁ vā Indro maghavā virapśī AB 13.14.9karat satyā carṣaṇīdhṛd anarvetīyaṁ vai satyā carṣaṇīdhṛd anarvā AB 13.14.10tvaṁ rājā januṣāṁ dhehy asme itīyaṁ vai rājā januṣām AB 13.14.11adhi śravo māhinaṁ yaj jaritra itīyaṁ vai māhinaṁ yajñaḥ śravo yajamāno jaritā, yajamānāyaivaitām āśiṣam āśāste AB 13.14.12tad upaspṛśan bhūmim paridadhyāt. tad yasyām eva yajñaṁ sambharati, tasyām evainaṁ tad antataḥ pratiṣṭhāpayaty AB 13.14.13agne marudbhiḥ śubhayadbhir ṛkvabhir ity āgnimārutam ukthaṁ śastvāgnimārutyā yajati, yathābhāgaṁ tad devatāḥ prīṇāti prīṇāti
adhyāya 14, khaṇḍaḥ 1–6
AB 14.1.1devā vā asurair yuddham upaprāyan vijayāya, tān Agnir nānvakāmayataituṁ. taṁ devā abruvann: api tvam ehy, asmākaṁ vai tvam eko ’sīti. sa nāstuto ’nveṣyāmīty abravīt, stuta nu meti. taṁ te samutkramyopanivṛtyāstuvaṁs, tān stuto ’nuprait AB 14.1.2sa triḥśreṇir bhūtvā tryanīko ’surān yuddham upaprāyad vijayāya. triḥśreṇir iti chandāṁsy eva śreṇīr akuruta, tryanīka iti savanāny evānīkāni. tān asambhāvyam parābhāvayat. tato vai devā abhavan, parāsurā AB 14.1.3bhavaty ātmanā, parāsya dviṣan pāpmā bhrātṛvyo bhavati, ya evaṁ veda AB 14.1.4sā vā eṣā gāyatry eva yad agniṣṭomaś. caturviṁśatyakṣarā vai gāyatrī, caturviṁśatir agniṣṭomasya stutaśastrāṇi AB 14.1.5tad vai yad idam āhuḥ: sudhāyāṁ ha vai vāji suhito dadhātīti. gāyatrī vai tan. na ha vai gāyatrī kṣamā ramata, ūrdhvā ha vā eṣā yajamānam ādāya svār etity. agniṣṭomo vai tan. na ha vā agniṣṭomaḥ kṣamā ramata, ūrdhvo ha vā eṣa yajamānam ādāya svar eti AB 14.1.6sa vā eṣa saṁvatsara eva yad agniṣṭomaś. caturviṁśatyardhamāso vai saṁvatsaraś, caturviṁśatir agniṣṭomasya stutaśastrāṇi AB 14.1.7taṁ yathā samudraṁ srotyā evaṁ sarve yajñakratavo ’piyanti
AB 14.2.1dīkṣaṇīyeṣṭis tāyate. tām evānu yāḥ kāśceṣṭayas, tāḥ sarvā agniṣṭomam apiyantī/ḷām AB 14.2.2upahvayata, iḷāvidhā vai pākayajñā. iḷām evānu ye keca pākayajñās, te sarve ’gniṣṭomam apiyanti AB 14.2.3sāyamprātar agnihotraṁ juhvati, sāyamprātar vratam prayachanti; svāhākāreṇāgnihotraṁ juhvati, svāhākāreṇa vratam prayachanti; svāhākāram evānv agnihotram agniṣṭomam apyeti AB 14.2.4pañcadaśa prāyaṇīye sāmidhenīr anvāha pañcadaśa darśapūrṇamāsayoḥ, prāyaṇīyam evānu darśapūrṇamāsāv agniṣṭomam apītaḥ AB 14.2.5somaṁ rājānaṁ krīṇanty, auṣadho vai somo rājāuṣadhibhis tam bhiṣajyanti yam bhiṣajyanti. somam eva rājānaṁ krīyamāṇam anu yāni kānica bheṣajāni, tāni sarvāṇy agniṣṭomam apiyanty AB 14.2.6agnim ātithye manthanty agniṁ cāturmāsyeṣv, ātithyam evānu cāturmāsyāny agniṣṭomam apiyanti AB 14.2.7payasā pravargye caranti payasā dākṣāyaṇayajñe, pravargyam evānu dākṣāyaṇayajño ’gniṣṭomam apyeti AB 14.2.8paśur upavasathe bhavati, tam evānu ye keca paśubandhās te sarve ’gniṣṭomam apiyantī/ḷādadho AB 14.2.9nāma yajñakratus, taṁ dadhnā caranti dadhnā dadhigharme, dadhigharmam evānv iḷādadho ’gniṣṭomam apyeti
AB 14.3.1iti nu purastād, athopariṣṭāt. pañcadaśokthyasya stotrāṇi pañcadaśa śastrāṇi, sa māso. māsadhā saṁvatsaro vihitaḥ, saṁvatsaro ’gnir vaiśvānaro, ’gnir agniṣṭomaḥ saṁvatsaram evānūkthyo ’gniṣṭomam apyety. ukthyam apiyantam anu vājapeyo ’pyety, ukthyo hi sa bhavati AB 14.3.2dvādaśa rātreḥ paryāyāḥ, sarve pañcadaśās, te dvau-dvau sampadya triṁśad. ekaviṁśaṁ ṣoḷaśi sāma, trivṛt saṁdhiḥ: sā triṁśat, sa māsas. triṁśan māsasya rātrayo. māsadhā saṁvatsaro vihitaḥ, saṁvatsaro ’gnir vaiśvānaro, ’gnir agniṣṭomaḥ saṁvatsaram evānv atirātro ’gniṣṭomam apyety. atirātram apiyantam anv aptoryāmo ’pyety, atirātro hi sa bhavaty AB 14.3.3etad vai ye ca purastād ye copariṣṭād yajñakratavas, te sarve ’gniṣṭomam apiyanti AB 14.3.4tasya saṁstutasya navatiśataṁ stotriyāḥ sā yā navatis te daśa trivṛto, ’tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate: so ’sāv ekaviṁso ’dhyāhitas tapati. viṣuvān vā eṣa stomānāṁ. daśa vā etasmād arvāñcās trivṛto daśa parāñco, madhya eṣa ekaviṁśa ubhayato ’dhyāhitas tapati. tad yāsau stotriyodeti, saitasminn adhyūḷhā: sa yajamanas, tad daivaṁ kṣatraṁ saho balam AB 14.3.5aśnute ha vai daivaṁ kṣatraṁ saho balam, etasya ha sāyujyaṁ sarūpatāṁ salokatām aśnute ya evaṁ veda
AB 14.4.1devā vā asurair vijigyānā ūrdhvāḥ svargaṁ lokam āyan. so ’gnir divispṛg ūrdhva udaśrayata, sa svargasya lokasya dvāram avṛṇod. Agnir vai svargasya lokasyādhipatis. taṁ Vasavaḥ prathamā āgachaṁs, ta enam abruvann: ati no &1 ’rjasvākāśaṁ naḥ kurv iti. sa nāstuto ’tisrakṣya ity abravīt, stuta nu meti. tatheti. taṁ te trivṛtā stomenāstuvaṁs, tān stuto ’tyārjata, te yathālokam agachaṁs. AB 14.4.2taṁ Rudrā āgachaṁs, ta enam abruvann: ati no &1 ’rjasvākāśaṁ naḥ kurv iti. sa nāstuto ’tisrakṣya ity abravīt, stuta nu meti. tatheti. taṁ te pañcadaśena stomenāstuvaṁs, tān stuto ’tyārjata, te yathālokam agachaṁs AB 14.4.3tam Ādityā āgachaṁs ta enam abruvann: ati no &1 ’rjasvākāśaṁ naḥ kurv iti. sa nāstuto ’tisrakṣya ity abravīt, stuta nu meti. tatheti. taṁ te saptadaśena stomenāstuvaṁs, tān stuto ’tyārjata, te yathālokam agachaṁs AB 14.4.4taṁ Viśve devā āgachaṁs, ta enam abruvann: ati no &1 ’rjasvākāśaṁ naḥ kurv iti. sa nāstuto ’tisrakṣya ity abravīt, stuta nu meti. tatheti. taṁ ta ekaviṁśena stomenāstuvaṁs, tān stuto ’tyārjata, te yathālokam agachann AB 14.4.5ekaikena vai taṁ devāḥ stomenāstunvaṁs, tān stuto ’tyārjata, te yathālokam agachann AB 14.4.6atha hainam eṣa etaiḥ sarvaiḥ stomaiḥ stauti yo yajate AB 14.4.7yaś cainam evaṁ &7 vedātit tu tam arjātā AB 14.4.8ati ha vā enam arjate svargaṁ lokam abhi ya evaṁ veda
AB 14.5.1sa vā eṣo ’gnir eva yad agniṣṭonias, taṁ yad astuvaṁs tasmād agnistomas. tam agnistomaṁ santam agniṣṭoma ity ācakṣate parokṣeṇa, parokṣapriyā iva hi devās AB 14.5.2taṁ yac catuṣṭayā devāś caturbhiḥ stomair astuvaṁs, tasmāc catustomas. taṁ catustomaṁ santaṁ catuṣṭoma ity ācakṣate parokṣeṇa, parokṣapriyā iva hi devā AB 14.5.3atha yad enam ūrdhvaṁ santaṁ jyotir bhūtam astuvaṁs, tasmāj jyotistomas. taṁ jyotistomaṁ santaṁ jyotiṣṭoma ity ācakṣate parokṣeṇa, parokṣapriyā iva hi devāḥ AB 14.5.4sa vā eṣo ’pūrvo ’naparo yajñakratur, yathā rathacakram anantam evaṁ yad agniṣṭomas. tasya yathaiva prāyaṇaṁ tathodayanaṁ AB 14.5.5tad eṣābhi yajñagāthā gīyate: yad asya pūrvam aparaṁ tad asya, yad v asyāparaṁ tad v asya pūrvam \ aher iva sarpaṇaṁ śākalasya na vijānanti yatarat parastād iti AB 14.5.6yathā hy evāsya prāyaṇam evam udayanam asad iti AB 14.5.7tad āhur: yat trivṛt prāyaṇam ekaviṁśam udayaṁaṁ,= kena te same iti AB 14.5.8yo vā ekaviṁśas trivṛd vai so, ’tho yad ubhau tṛau tṛcināv iti brūyāt, teneti
AB 14.6.1yo vā eṣa tapaty eṣo ’gniṣṭoma, eṣa sāhnas. taṁ sahaivāhnā saṁsthāpayeyuḥ, sāhno vai nāma AB 14.6.2tena saṁtvaramānās careyur, yathaiva prātaḥsavana evam, mādhyaṁdina evaṁ tṛtīyasavana. evam u ha yajamāno ’pramāyuko bhavati AB 14.6.3yad dha vā idam pūrvayoḥ savanayor asaṁtvaramāṇāś caranti, tasmād dhedam prācyo grāmatā bahulāviṣṭā. atha yad dhedaṁ tṛtīyasavane saṁtvaramāṇaś caranti, tasmād dhedam pratyañci dīrghāraṇyāni bhavanti. tathā ha yajamānaḥ pramāyuko bhavati AB 14.6.4tenāsaṁtvaramāṇāś careyur, yathaiva prātaḥsavana evam mādhyaṁdina evaṁ tṛtīyasavana. evam u ha yajamāno ’pramāyuko bhavati AB 14.6.5sa etam eva śastreṇānuparyāvarteta. yadā vā eṣa prātar udety, atha mandraṁ tapati: tasmān mandrayā vācā prātaḥsavane śāṁsed. atha yadābhyety, atha balīyas tapati: tasmād balīyasyā vācā madhyaṁdine śaṁsed. atha yadābhitarām ety, atha baliṣṭhatamaṁ tapati: tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṁsed. evaṁ śaṁsed yadi vāca īśīta, vāg ghi śastraṁ. yayā tu vācottarottariṇyotsaheta samāpanāya, tayā pratipadyetaitat suśastatamam iva bhavati AB 14.6.6sa vā eṣa na kadā canāstam eti nodeti AB 14.6.7taṁ yad astam etīti manyante, ’hna eva tad antam itvāthātmānaṁ viparyasyate, rātrīm evāvastāt kurute ’haḥ parastād AB 14.6.8atha yad enam prātar udetīti manyante, rātrer eva tad antam itvāthātmānaṁ viparyasyate, ’har evāvastāt kurute rātrīm parastāt AB 14.6.9sa vā eṣa na kadā cana nimrocati AB 14.6.10na ha vai kadā cana nimrocaty, etasya ha sāyujyaṁ sarūpatām salokatām aśnute ya evaṁ veda ya evaṁ veda
adhyāya 15, khaṇḍaḥ 1–6
AB 15.1.1yajño vai devebhyo ’nnādyam udakrāmat. te devā abruvan: yajño vai no ’nnādyam udakramīd, anv imaṁ yajñam anna anvichāmeti. te ’bruvan: katham anvichāmeti, brāhmaṇena ca chandobhiś cety abruvaṁs. te brāhmaṇaṁ chandobhir adīkṣayaṁs, tasyāntaṁ yajñam atanvatāpi patnīḥ samayājayaṁs. tasmād dhāpy etarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṁ tanvate, ’pi patnīḥ saṁyājayanti. tam anu nyāyam anvavāyaṁs AB 15.1.2te prāyaṇīyam atanvata. tam prāyaṇīyena nedīyo ’nvāgachaṁs, te karmabhiḥ samatvaranta. tac chaṁyvantam akurvaṁs, tasmād dhāpy etarhi prāyaṇīyaṁ śaṁyvantam eva bhavati. tam anu nyāyam anvavāyaṁs AB 15.1.3ta ātithyam atanvata. tam ātithyena nedīyo ’nvāgachaṁs, te karmabhiḥ samatvaranta. tad iḷāntam akurvaṁs, tasmād dhāpy etarhy ātithyam iḷāntam eva bhavati. tam anu nyāyam anvavāyaṁs AB 15.1.4ta upasado ’tanvata. tam upasadbhir nedīyo ’nvāgachaṁs, te karmabhiḥ samatvaranta. te tisraḥ sāmidhenīr anūcya tisro devatā ayajaṁs, tasmād dhāpy etarhy upasatsu tisra eva sāmidhenīr anūcya tisro devatā yajanti. tam anu nyāyam anvavāyaṁs AB 15.1.5ta upavasatham atanvata. tam upavasathye ’hany āpnuvaṁs, tam āptvāntaṁ yajñam atanvatāpi patnīḥ samayājayaṁs. tasmād dhāpy etarhy upavasatha āntam eva yajñaṁ tanvate, ’pi patnīḥ saṁyājayanti AB 15.1.6tasmād eteṣu pūrveṣu karmasu śanaistarāṁ-śanaistarām ivānubrūyād AB 15.1.7anūtsaram iva hi te tam āyāṁs. tasmād upavasathe yāvatyā vācā kāmayīta, tāvatyānubrūyād, āpto hi sa tarhi bhavatītī AB 15.1.8tam āptvābruvaṁs: tiṣṭhasva no ’nnādyāyeti. sa nety abravīt, kathaṁ vas tiṣṭheyeti. tān īkṣataiva. tam abruvan: brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti. tatheti. tasmād dhāpy etarhi yajñaḥ sayug bhūtvā devebhyo havyaṁ vahati brāhmaṇena ca chandobhiś ca
AB 15.2.1trīṇi ha vai yajñe kriyante: jagdhaṁ gīrṇaṁ vāntaṁ AB 15.2.2tad dhaitad eva jagdhaṁ yad āśaṁsamṁnam ārtvijyaṁ kārayata: uta vā me dadyād uta vā mā vṛṇīteti. tad dha tat parāṅ eva yathā jagdhaṁ, na haiva tad yajamānam bhunakty AB 15.2.3atha haitad eva gīrṇaṁ yad bibhyad ārtvijyaṁ kārayata: uta vā mā na bādhetota vā me na yajñaveśaśāṁ kuryād iti. tad dha tat parāṅ eva yathā gīrṇaṁ, na haiva tad yajamānam bhunakty AB 15.2.4atha haitad eva vāntaṁ yad abhiśasyamānam ārtvijyaṁ kārayate. yathā ha vā idaṁ vāntān manuṣyā bībhatsanta, evam tasmād devās. tad dha tat parāṅ eva yathā vāntaṁ, na haiva tad yajamānam bhunakti AB 15.2.5sa eteṣāṁ trayāṇām āśām neyāt AB 15.2.6taṁ yady eteṣāṁ trayāṇām ekaṁcid akāmam abhyābhavet, tasyāsti vāmadevyasya stotre prāyaścittir AB 15.2.7idaṁ vā idaṁ vāmadevyaṁ yajamānaloko ’mṛtalokaḥ svargo lokas AB 15.2.8tat tribhir akṣarair nyūnaṁ. tasya stotra upasṛpya tredhātmānaṁ vigṛhṇīyāt: pu_ru_ṣa= iti AB 15.2.9sa eteṣu lokeṣv ātmānaṁ dadhāty: asmin yajamānaloke ’sminn amṛtaloke ’smin svarge loke, sa sarvāṁ duriṣṭim atyety AB 15.2.10api yadi samṛddhā iva ṛtvijaḥ syur, iti ha smāhātha haitaj japed eveti
AB 15.3.1chandāṁsi vai devebhyo havyam ūḍhvā śrāntāni jaghanārdhe yajñasya tiṣṭhanti, yathāśvo vāśvataro vohivāṁs tiṣṭhed evaṁ. tebhya etam maitrāvaruṇam paśupuroḷāśam anu devikāhavīṁṣi nirvaped AB 15.3.2Dhātre puroḷāśaṁ dvādaśakapālaṁ. yo Dhātā sa vaṣaṭkāro AB 15.3.3'numatyai caruṁ. yānumatiḥ sā gāyatrī AB 15.3.4Rākāyai caruṁ. yā Rākā sā triṣṭup AB 15.3.5Sinīvālyai Caruṁ. yā Sinīvālī sā jagatī. Kuhvai caruṁ. yā Kuhūḥ sānuṣṭub AB 15.3.6etāni vāva sarvāṇi chandāṁsi: gāyatraṁ traiṣṭubhaṁ jāgatam ānuṣṭubham, anv anyāny, etāni hi yajñe pratamām iva kriyanta AB 15.3.7etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavāti ya evaṁ veda AB 15.3.8tad vai yad idam āhuḥ: sudhāyāṁ ha vai vājī suhito dadhātīti. chandāṁsi vai tat, sudhāyāṁ ha vā enaṁ chandāṁsi dadhaty AB 15.3.9ananudhyāyinaṁ lokaṁ jayati ya evaṁ veda AB 15.3.10tad dhaika āhur: Dhātāram eva sarvāsām purastāt-purastād ājyena pariyajet, tad āsu sarvāsu mithunaṁ dadhātīti AB 15.3.11tad u vā āhur: jāmi vā etad yajñe kriyate, yatra samānībhyām ṛgbhyaṁ samāne ’han yajatīti AB 15.3.12yadi ha vā api bahvya iva jāyāḥ, patir vāva tāsām mithunaṁ. tad yad āsāṁ Dhātāram purastād yajati, tad āsu sarvāsu mithunaṁ dadhātī/ti AB 15.3.13nu devikānām
AB 15.4.1atha devīnāṁ AB 15.4.2Sūryāya puroḷāśam ekakapālaṁ. yaḥ Sūryaḥ sa Dhātā, sa u eva vaṣaṭkāro AB 15.4.3dive caruṁ. yā dyauḥ sānumatiḥ, so eva gāyatry. Uṣase caruṁ. yoṣāḥ sā Rākā, so eva triṣṭub. gave caruṁ. yā gauḥ sā Sinīvālī, so eva jagatī. pṛthivyai caruṁ. yā pṛthivī sā Kuhūḥ, so evānuṣṭub AB 15.4.4etāni vāva sarvāṇi chandāṁsi: gāyatraṁ traiṣṭubhaṁ jāgatam ānuṣṭubham, anv anyāny, etāni hi yajñe pratamām iva kriyanta. etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṁ veda. tad vai yad idam āhuḥ: sudhāyāṁ ha vai vājī suhito dadhātīti. chandāṁsi vai tat, sudhāyāṁ ha vā enaṁ chandāṁsi dadhaty. ananudhyāyinaṁ lokaṁ jayati ya evaṁ veda. tad dhaika āhuḥ: Sūryam eva sarvāsām purastāt-purastād ājyena pariyajet, tad āsu sarvāsu mithunaṁ dadhātīti. tad u vā āhur: jāmi vā etad yajñe kriyate, yatra samānībhyām ṛgbhyāṁ samāne ’han yajatīti. yadi ha vā api bahvya iva jāyāḥ, patir vāva tāsām mithunaṁ. tad yad āsāṁ Sūryam purastād yajati, tad āsu sarvāsu mithunaṁ dadhāti AB 15.4.5tā yā imās tā amūr yā amūs tā imā, anyatarābhir vāva taṁ kāmam āpnoti ya etāsūbhayīṣu AB 15.4.6tā ubhayīr gataśriyaḥ prajātikāmasya saṁnirvapen AB 15.4.7na tv eṣiṣyamāṇasya AB 15.4.8yad enā eṣiṣyamāṇasya saṁnirvaped, īśvaro hāsya vitte devā arantor: yad vā ayam ātmane ’lam amaṁsteti AB 15.4.9tā ha Śucivṛkṣo Gaupalāyano Vṛddhadyumnasyābhipratāriṇasyobhayīr yajñe saṁniruvāpa. tasya ha rathagṛtsaṁ gāhamānaṁ dṛṣṭvovācettham aham asya rājanyasya devikāś ca devīś cobhayīr yajñe samamādayaṁ, yad asyetthaṁ rathagṛtso gāhata iti. &1 catuḥṣaṣṭiḥ kavacinaḥ śaśvad dhāsya te putranaptāra āsuḥ
AB 15.5.1agniṣṭomaṁ vai devā aśrayantokthāny asurās, te samāvadvīryā evāsan, na vyāvartanta. tān Bharadvāja ṛṣīṇām apaśyad: ime vā asurā uktheṣu śritās, tān eṣāṁ na kaś cana paśyatīti, so ’gnim udahvayad AB 15.5.2ehy ū ṣu bravāṇi te ’gna itthetarā gira ity AB 15.5.3asuryā ha vā itarā giraḥ AB 15.5.4so ’gnir upottiṣṭhann abravīt: kiṁ svid eva mahyaṁ kṛśo dīrghaḥ palito vakṣyatīti AB 15.5.5Bharadvājo ha vai kṛśo dīrghaḥ palita āsa AB 15.5.6so ’bravīd: ime vā asurā uktheṣu śritās, tān vo na kaś cana paśyatīti AB 15.5.7tān Agnir aśvo bhūtvābhyatyadravad. yad Agnir aśvo bhūtvābhyatyadravat, tat sākamaśvaṁ sāmābhavat, tat sākamaśvasya sākamaśvatvaṁ AB 15.5.8tad āhuḥ: sākamaśvenokthāni praṇayed, apraṇītāni vāva tāny ukthāni yāny anyatra sākamaśvād iti AB 15.5.9pramaṁhiṣṭhīyena pranayed, ity āhuḥ, pramaṁhiṣṭhīyena vai devā asurān ukthebhyaḥ prāṇudanta AB 15.5.10tat prāhaiva pramaṁhiṣṭhīyena nayet, pra sākamaśvena
AB 15.6.1te vā asurā maitrāvaruṇasyoktham aśrayanta. so ’bravīd Indrah: kaś cāhaṁ cemān ito ’surān notsyāvahā ity. ahaṁ cety abravīd Varuṇas. tasmād aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṁsatīndraś ca hi tān Varuṇaś ca tato ’nudetāṁ AB 15.6.2te vai tato ’pahatā asurā brāhmanācchaṁsina uktham aśrayanta. so ’bravīd Indraḥ: kaś cāhaṁ cemān ito ’surān notsyāvahā ity. ahaṁ cety abravīd Bṛhaspatis. tasmād aindrābārhaspatyam brāhmaṇācchaṁsī tṛtīyasavane śaṁsatīndras ca hi tān Bṛhaspatiś ca tato ’nudetāṁ AB 15.6.3te vai tato ’pahatā asurā achāvākasyoktham aśrayanta. so ’bravīd Indraḥ: kaś cāhaṁ cemān ito ’surān notsyāvahā ity. ahaṁ cety abravīd Viṣnus. tasmād aindrāvaiṣṇavam achāvākas tṛtīyasavane śaṁsatīndraś ca hi tān Viṣṇuś ca tato ’nudetāṁ AB 15.6.4dvandvam Indreṇa devatāḥ śasyante. dvandvaṁ vai mithunaṁ, tasmād dvandvān mithunam prajāyate prajātyai AB 15.6.5prajāyate prajayā paśubhir ya evaṁ vedā/tha AB 15.6.6haite potrīyāś ca neṣṭrīyāś ca catvāra ṛtuyājāḥ, ṣaḷ ṛcaḥ: sā virāḍ daśinī. tad virāji yajñaṁ daśinyām pratiṣṭhāpayanti pratiṣṭhāpayanti
adhyāya 16, khaṇḍaḥ 1–6
AB 16.1.1devā vai prathamenāhnendrāya vajraṁ samabharaṁs, taṁ dvitīyenāhnāsiñcaṁs, taṁ tṛtīyenāhnā prāyachaṁs, taṁ caturthe ’han prāharat. tasmāc cathurthe ’han ṣoḷaśinaṁ śaṁsati AB 16.1.2vajro vā eṣa yat ṣoḷāśī. tad yac caturthe ’han ṣoḷaśinaṁ śaṁsati, vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṁ yo ’sya stṛtyas tasmai startavai AB 16.1.3vajro vai ṣoḷaśī paśava ukthāni, tam parastād ukthānām paryasya śaṁsati AB 16.1.4taṁ yat parastād ukthānām paryasya śaṁsati, vajreṇaiva tat ṣoḷaśinā paśūn parigachati. tasmāt paśavo vajreṇaiva ṣoḷaśinā parigatā manuṣyān abhy upāvartante. tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate, vajram eva ṣoḷaśinam paśyan vajreṇaiva ṣoḷaśinā parigato. vāg ghi vajro vāk ṣoḷaśī AB 16.1.5tad āhuḥ: kiṁ ṣoḷaśinaḥ ṣoḷaśitvam iti. ṣoḷaśaḥ stotrāṇāṁ ṣoḷaśaḥ śastrāṇāṁ, ṣoḷaśabhir akṣarair ādatte ṣoḷaśibhiḥ praṇauti, ṣoḷaśapadāṁ nividaṁ dadhāti: tat ṣoḷaśinaḥ ṣoḷaśitvaṁ AB 16.1.6dve vā akṣare atiricyete ṣoḷaśino ’nuṣṭubham abhisampannasya. vāco vāva tau stanau, satyānṛte vāva te AB 16.1.7avaty enaṁ satyaṁ, nainam anṛtaṁ hinasti ya evaṁ veda
AB 16.2.1gaurivītaṁ ṣoḷaśi sāma kurvīta tejaskāmo brahmavarcasakāmas. tejo vai brahmavarcasaṁ gaurivītaṁ, tejasvī brahmavarcasī bhavati ya evaṁ vidvān gaurivītaṁ ṣoḷaśi sama kurute AB 16.2.2nānadaṁ ṣoḷaśi sāma kartavyam, ity āhur. Indro vai Vṛtrāya vajram udayachat, tam asmai prāharat, tam abhyahanat. so ’bhihato vyanadad. yad vyanadat, tan nānadaṁ sāmābhavat, tan nānadasya nānadatvam. abhrātṛvyaṁ vā etad bhrātṛvyahā sāma yan nānadam AB 16.2.3abhrātṛvyo bhrātṛvyahā bhavati ya evaṁ vidvān nānadaṁ ṣoḷaśi sāma kurute AB 16.2.4tad yadi nānadaṁ kuryur, avihṛtaḥ ṣoḷaśī śaṁstavyo; ’vihṛtāsu hi tāsu stuvate. yadi gaurivītaṁ, vihṛtaḥ ṣoḷaśī śaṁstavyo; vihṛtāsu hi tāsu stuvate
AB 16.3.1athātaś chandāṁsy eva vyatiṣajaty. ā tvā vahantu haraya, upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati. gāyatro vai puruṣaḥ, pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati, paśuṣu pratiṣṭhāpayati. yad u gāyatrī ca paṅktiś ca, te dve anuṣṭubhau; teno vāco rūpād anuṣṭubho rūpād vājrarūpān naiti AB 16.3.2yad indra pṛtanājye, ’yaṁ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty. auṣṇiho vai puruṣo, bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati, paśuṣu pratiṣṭhāpayati. yad uṣṇik ca bṛhatī ca, te dve anuṣṭubhau; teno vāco rūpād anuṣṭubho rūpād vajrarūpān naity AB 16.3.3ā dhūrṣu asmai, brahman vīra brahmakṛtiṁ juṣāṇa iti dvipadāṁ ca triṣṭubhaṁ ca vyatiṣajati. dvipād vai puruṣo, vīryaṁ triṣṭup. puruṣam eva tad vīryeṇa vyatiṣajati, vīrye pratiṣṭhāpayati. tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśunāṁ vīryavattamo. yad u dvipadā ca viṁśatyakṣarā triṣṭup ca, te dve anuṣṭubhau; teno vāco rūpād anuṣṭubho rūpād vajrarūpan naity AB 16.3.4eṣa brahmā, pra te mahe vidathe śaṁsiṣaṁ harī iti dvipadāś ca jagatīś ca vyatiṣajati. dvipād vai puruṣo, jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati, paśuṣu pratiṣṭhāpayati. tasmāt puruṣaḥ paśuṣu pratiṣṭhito ’tti cainān adhi ca tiṣṭhati, vaśe cāsya. yad u dvipadā ca ṣoḷaśākṣarā jagatī ca, te dve anuṣṭubhau; teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti AB 16.3.5trikadrukeṣu mahiṣo yavāśiram, pro ṣv asmai puroratham ity atichandasaḥ śaṁsati. chandasāṁ vai yo raso ’tyakṣarat, so ’tichandasam abhy atyakṣarat, tad atichandaso ’tichandastvaṁ. sarvebhyo vā eṣa chandobhyaḥ saṁnirmito yat ṣoḷaśī. tad yad atichandasaḥ śaṁsati, sarvebhya evainaṁ tac chandobhyaḥ saṁnirmimīte AB 16.3.6sarvebhyaś chandobhyaḥ saṁnirmitena ṣoḷaśinā rādhnoti ya evaṁ veda
AB 16.4.1mahānāmnīnām upasargān upasṛjaty AB 16.4.2ayaṁ vai lokaḥ prathamā mahānāmny antarikṣaloko dvitīyāsau lokas tṛtīyā. sarvebhyo vā eṣa lokebhyaḥ saṁnirmito yat ṣolaśī. tad yan mahānāmnīnām upasargān upāsṛjati, sarvebhya evainaṁ tal lokebhyaḥ saṁnirmimīte. AB 16.4.3sarvebhyo lokebhyaḥ saṁnirmitena ṣoḷaśinā rādhnoti ya evaṁ veda AB 16.4.4pra-pra vas triṣṭubham iṣam, arcata prārcata, yo vyatīṁr aphāṇayad iti prajñātā anuṣṭubhaḥ śaṁsati. tad yatheha ceha cāpathena caritvā panthānam paryaveyāt, tādṛk tad yat prajñātā anuṣṭubhaḥ śaṁsati AB 16.4.5sa yo vyāpto gataśrīr iva manyetāvihṛtaṁ ṣoḷaśinaṁ śaṁsayen: nec chandasāṁ kṛchrād avapadyā ity. atha yaḥ pāpmānam apajighāṁsuḥ syād, vihṛtaṁ ṣoḷasinaṁ śaṁsayed. vyatiṣakta iva vai puruṣaḥ pāpmanā, vyatiṣaktam evāsmai tat pāpmānaṁ śamalaṁ hanty AB 16.4.6apa pāpmānaṁ hate ya evaṁ vedo/d AB 16.4.7yad bradhnasya viṣṭapam ity uttamayā paridadhāti. svargo vai loko bradhnasya viṣṭapam, svargam eva tal lokaṁ yajamānaṁ gamayaty AB 16.4.8apāḥ pūrveṣāṁ harivaḥ sutānām iti yajati AB 16.4.9sarvebhyo vā eṣa savanebhyaḥ saṁnirmito yat ṣoḷaśī. tad yad: apāḥ pūrveṣāṁ harivaḥ sutānām iti yajati, pītavad vai prātaḥsavanam, prātaḥsavanād evainaṁ tat saṁnirmimīte AB 16.4.10'tho idaṁ savanaṁ kevalaṁ ta iti. mādhyaṁdinaṁ vai savanaṁ kevalam, mādhyaṁdinād evainaṁ tat savanāt saṁnirmimīte AB 16.4.11mamaddhi somam madhumantam indreti. madvad vai tṛtīyasavanaṁ, tṛtīyasavanād evainaṁ tat saṁnirmimīte AB 16.4.12satrā vṛṣañ jaṭhara ā vṛṣasveti. vṛṣaṇvad vai ṣoḷaśino rūpaṁ. sarvebhyo vā eṣa savanebhyaḥ saṁnirmito yat ṣoḷaśī. tad yad: apāḥ pūrveṣāṁ harivaḥ sutānām iti yajati, sarvebhya evainaṁ tat savanebhyaḥ saṁnirmimīte AB 16.4.13sarvebhyaḥ savanebhyaḥ saṁnirmitena ṣoḷaśinā rādhnoti ya evaṁ veda AB 16.4.14mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu. sarvebhyo vā eṣa chandobhyaḥ saṁnirmito yat ṣoḷaśī. tad yan mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu, sarvebhya evainaṁ tac chandobhyaḥ saṁnirmimīte AB 16.4.15sarvebhyaś chandobhyaḥ saṁnirmitena ṣoḷaśinā rādhnoti ya evaṁ veda
AB 16.5.1ahar vai devā aśrayanta rātrīm asurās, te samāvadvīryā evāsan, na vyāvartanta. so ’bravīd Indraḥ: kaś cāhaṁ cemān ito ’surān rātrīm anv aveṣyāva iti. sa deveṣu na pratyavindad, abibhayū rātres tamaso mṛtyos. tasmād dhāpy etarhi naktaṁ yāvanmatram ivaivāpakramya bibheti, tama iva hi rātrir mṛtyur iva AB 16.5.2taṁ vai chandāṁsy evānvavāyaṁs. taṁ yac chandāṁsy evānvavāyaṁs, tasmād Indraś caiva chandāṁsi ca rātrīṁ vahanti. na nivic chasyate na puroruṅ na dhāyyā nānyā devatendraś ca hy eva chandāṁsi ca rātrīṁ vahanti AB 16.5.3tān vai paryāyair eva paryāyam anudanta. yat paryāyaiḥ paryāyam anudanta, tat paryāyāṇām paryāyatvaṁ AB 16.5.4tān vai prathamenaiva paryāyeṇā pūrvarātrād anudanta madhyamena madhyarātrād uttamenāpararātrād AB 16.5.5api śarvaryā anusmasīty abruvann, apiśarvarāṇi khalu vā etāni chandāṁsīti ha smāhaitāni hīndraṁ rātres tamaso mṛtyor bibhyatam atyapārayaṁs, tad apiśarvarāṇām apiśarvaratvam
AB 16.6.1pāntam ā vo andhasa ity andhasvatyānuṣṭubhā rātrīm pratipadyala AB 16.6.2ānuṣṭubhī vai rātrir, etad rātrirūpam AB 16.6.3andhasvatyaḥ pītavatyo madvatyas triṣṭubho yājyā bhavanty abhirūpā. yad yajñe ’bhirūpaṁ tat samṛddham AB 16.6.4prathamena paryāyeṇa stuvate, prathamāny eva padāni punar ādadate. yad evaiṣām aśvā gāva āsaṁs, tad evaiṣāṁ tenādadate AB 16.6.5madhyamena paryāyeṇa stuvate, madhyamāny eva padāni punar ādadate. yad evaiṣām &2 anorathā āsaṁs, tad evaiṣāṁ tenādadata AB 16.6.6uttameua paryāyeṇa stuvata, uttamāny eva padāni punar ādadate. yad evaiṣāṁ vāso hiraṇyam maṇir adhyātmam āsīt, tad evaiṣāṁ tenādadata AB 16.6.7ā dviṣato vasu datte, nir enam ebhyaḥ sarvebhyo lokebhyo nudate, ya evaṁ veda AB 16.6.8pavamānavad ahar, ity āhur, na rātriḥ pavamānavatī: katham ubhe pavamānavatī bhavataḥ, kena te samāvadbhājau bhavata iti AB 16.6.9yad evendrāya madvane sutam, idaṁ vaso sutam andha, idaṁ hy anv ojasā sutam iti stuvanti ca śaṁsanti ca: tena rātriḥ pavamānavatī, tenobhe pavamānavatī bhavatas, tena te samāvadbhājau bhavataḥ AB 16.6.10pañcadaśastotram ahar, ity āhur, na rātriḥ pañcadaśastotrā: katham ubhe pañcadaśastotre bhavataḥ, kena te samāvadbhājau bhavata iti AB 16.6.11dvādaśa stotrāṇy apiśarvarāṇi, tisṛbhir devatābhiḥ saṁdhinā rāthaṁtareṇa stuvate: tena rātriḥ pañcadaśastotrā tenobhe pañcadaśastotre bhavatas, tena te samāvadbhājau bhavataḥ AB 16.6.12parimitaṁ stuvanty aparimitam anuśaṁsati, parimitaṁ vai bhūtam aparimitam bhavyam, aparimitasyāvaruddhyā ity AB 16.6.13atiśaṁsati stotram. ati vai prajātmānam, ati paśavas. tad yat stotram atiśaṁsati, yad evāsyāty ātmānaṁ tad evāsyāitenāvarunddhe ’varunddhe
adhyāya 17, khaṇḍaḥ 1–8
AB 17.1.1Prajāpatir vai Somāyā rājñe duhitaram prāyachat Sūryāṁ Sāvitrīṁ. tasyai sarve devā varā āgachaṁs, tasyā etat sahasraṁ vahatum anvākarod yad etad āśvinam ity ācakṣate. ’nāśvinaṁ haiva tad yad arvāksahasraṁ, tasmāt tat sahasraṁ vaiva śaṁsed bhūyo vā AB 17.1.2prāśya ghṛtaṁ śaṁsed. yathā ha vā idam ano vā ratho vākto vartata, evaṁ haivākto vartate AB 17.1.3śakunir ivotpatiṣyann āhvayīta AB 17.1.4tasmin devā na samajānata: mamedam astu mamedam astv iti. te saṁjānānā abruvann: ājim asyāyāmahai. sa yo na ujjeṣyati, tasyedam bhaviṣyatīti. te ’gner evādhi gṛhapater Ādityaṁ kāṣṭhām akurvata, tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti AB 17.1.5tad dhaika āhur: agnim manye pitaram agnim āpim ity etayā pratipadyeta AB 17.1.6divi śukraṁ yajataṁ sūryasyeti prathamayaiva ṛcā kāṣṭhām āpnotīti AB 17.1.7tattan nādṛtyaṁ ya enaṁ tatra brūyād: agnim-agnim iti vai pratyapādy, agnim āpatsyatīti, śaśvat tathā syāt AB 17.1.8tasmād: agnir hotā gṛhapatiḥ sa rājety etayaiva pratipadyeta. gṛhapativatī prajātimatī śāntā, sarvāyuḥ sarvāyutvāya AB 17.1.9sarvam āyur eti ya evaṁ veda
AB 17.2.1tāsāṁ vai devatānām ājiṁ dhāvantīnām abhisṛṣṭānām Agnir mukham prathamaḥ pratyapadyata. tam Aśvināv anvāgachatāṁ, tam abrūtām: apodihy, āvāṁ vā idaṁ jeṣyāva iti. sa tathety abravīt, tasya vai mamehāpyastv iti. tatheti. tasmā apy atrākurutāṁ, tasmād āgneyam āśvine śasyate AB 17.2.2tā Uṣasam anvāgachatāṁ, tām abrūtām: apodihy, āvāṁ vā idaṁ jeṣyāva iti. sā tathety abravīt, tasyai vai mamehāpyastv iti. tatheti. tasyā apy atrākurutāṁ, tasmād uṣasyam āśvine śasyate AB 17.2.3tāv Indram anvāgachatāṁ, tam abrūtām: āvāṁ vā idam maghavañ jeṣyāva iti. na ha taṁ dadhṛṣatur apodihīti vaktuṁ. sa tathety abravīt, tasya vai mamehāpyastv iti. tatheti. tasmā apy atrākurutāṁ, tasmād aindram āśvine śasyate AB 17.2.4tad Aśvinā udajayatām, Aśvināv āśnuvātāṁ. yad Aśvinā udajayatām Aśvināv āśnuvātāṁ, tasmād etad āśvinam ity ācakṣate AB 17.2.5'śnute yad-yat kāmayate ya evaṁ veda AB 17.2.6tad āhur: yac chasyata āgneyaṁ śasyata uṣasyam śasyata aindram: atha kasmād etad āśvinam ity ācakṣata ity. Aśvinau hi tad udajayatām, Aśvināv āśnuvātāṁ. yad Aśvinā udajayatām Aśvināv āśnuvātāṁ, tasmād etad āśvinam ity ācakṣate AB 17.2.7'śnute yad-yat kāmayate ya evaṁ veda
AB 17.3.1aśvatarīrathenāgnir ājim adhāvat, tāsām prājamāno yonim akūḷayat, tasmāt tā na vijāyante AB 17.3.2gobhir aruṇair Uṣā ājim adhāvat, tasmād Uṣasy āgatāyām aruṇam ivaiva prabhāty, Uṣaso rūpam AB 17.3.3aśvarathenendra ājim adhāvat, tasmāt sa uccairghoṣa upabdimān kṣatrasya rūpam, aindro hi sa AB 17.3.4gardabharathenāśvinā udajayatām, Aśvināv āśnuvātāṁ. yad Aśvinā udajayatām Aśvināv āśnuvātāṁ, tasmāt sa sṛtajavo dugdhadohaḥ, sarveṣām etarhi vāhanānām anāśiṣṭho. retasas tv asya vīryaṁ nāharatāṁ, tasmāt sa dviretā vājī AB 17.3.5tad āhuḥ: sapta sauryāṇi chandāṁsi śaṁsed, yathaivāgneyaṁ yathoṣasyaṁ yathāśvinaṁ. sapta va, devalokāḥ, sarveṣu devalokeṣu rādhnotīti AB 17.3.6tattan nādṛtyaṁ. trīṇy eva śaṁset. trayo vā ime trivṛto lokā, eṣām eva lokānām abhijityai AB 17.3.7tad āhur: ud u tyaṁ jātavedasam iti sauryāṇi pratipadyeteti AB 17.3.8tat-tan nādṛtyaṁ. yathaiva gatvā kāṣṭhām aparādhnuyāt, tādṛk tat AB 17.3.9sūryo no divas pātv ity etenaiva pratipadyeta. yathaiva gatvā kāṣṭhām abhipadyeta, tādṛk tad AB 17.3.10ud u tyaṁ jātavedasam iti dvitīyaṁ śaṁsati AB 17.3.11citraṁ devānām ud agād anīkam iti traiṣṭubham. asau vāva citraṁ devānām udeti, tasmād etac chaṁsati AB 17.3.12namo mitrasya varuṇasya cakṣasa iti jāgataṁ. tad v āśīḥpadam, āśiṣam evaitenāśāsta ātmane ca yajamānāya ca
AB 17.4.1tad āhuh: Sūryo nātiśasyo, bṛhatī nātisasyā. yat Sūryam atiśaṁsed brahmavarcasam atipadyeta, yad bṛhatīm atiśaṁset prāṇān atipadyetetī/ndra AB 17.4.2kratuṁ na ā bharety aindram pragāthaṁ śaṁsati AB 17.4.3śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahīty AB 17.4.4asau vāva jyotis, tena Sūryaṁ nātiśaṁsati AB 17.4.5yad u bārhataḥ pragāthas, tena bṛhatīṁ nātiśaṁsaty AB 17.4.6abhi tvā śūra nonuma iti rāthaṁtarīṁ yoniṁ śaṁsati. rāthaṁtareṇa vai saṁdhināśvināya stuvate. tad yad rāthāṁtārīṁ yoniṁ śaṁsati, rathaṁtarasyaiva sayonitvāye/=śānam AB 17.4.7asya jagataḥ svardṛśam ity. asau vāva svardṛk, tena Sūryaṁ nātiśaṁsati AB 17.4.8yad u bārhataḥ pragāthas, tena bṛhatīṁ nātiśaṁsati AB 17.4.9bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṁ śaṁsaty. ahar vai Mitro, rātrir Varuṇa. ubhe vā eṣo ’horātre ārabhate, yo ’tirātram upaiti. tad yan maitrāvaruṇam pragāthaṁ śaṁsaty, ahorātrayor evainaṁ tat pratiṣṭhāpayati AB 17.4.10sūracakṣasa iti, tena Sūryaṁ nātiśaṁsati. yad u bārhataḥ pragāthas, tena bṛhatīṁ nātiśaṁsati AB 17.4.11mahī dyauḥ pṛthivī ca nas, te hi dyāvāpṛthivi viśvaśambhuveti dyāvāpṛthivīye śaṁsati. dyāvāpṛthivī vai pratiṣṭhe: iyam eveha pratiṣṭhāsāv amutra. tad yad dyāvāpṛthivīye śaṁsati, pratiṣṭhayor evainaṁ tat pratiṣthāpayati AB 17.4.12devo devī dharmaṇā sūryaḥ śucir iti, tena Sūryaṁ nātiśaṁsati AB 17.4.13yad u gāyatrī ca jagatī ca te dve bṛhatyau, tena bṛhatīṁ nātiśaṁsati AB 17.4.14viśvasya devī mṛcayasya janmano na yā roṣāti na grabhad iti dvipadām śaṁsati AB 17.4.15citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṁ. Nirṛtir ha sma pāśiny upāste: yadaiva hotā paridhāsyaty, atha pāśān pratimokṣyāmīti. tato vā etām Bṛhaspatir dvipadām apaśyan: nā ya roṣāti na grabhad iti, tayā Nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat. tad yad etaṁ dvipadāṁ hotā śaṁsati, Nirṛtyā eva tat pāśinyā adharācaḥ pāsān apāsyati, svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya AB 17.4.16sarvam āyur eti ya evaṁ veda AB 17.4.17mṛcayasya janmana ity. asau vāva marcayatīva, tena Sūryaṁ nātiśaṁsati AB 17.4.18yad u dvipadā puruṣachandasaṁ, sā sarvāṇi chandāṁsy abhyāptā: tena bṛhatīṁ nātiśaṁsati
AB 17.5.1brāhmaṇaspatyayā paridadhāti. brahma vai Bṛhaspatir, brahmaṇy evainaṁ tad antataḥ pratiṣṭhāpayaty AB 17.5.2evā pitre viśvadevāya vṛṣṇa ity etayā paridadhyāt prajākāmaḥ paśukāmo AB 17.5.3bṛhaspate suprajā vīravanta iti. prajayā vai suprajā vīravān AB 17.5.4vayaṁ syāma patayo rayīṇām iti AB 17.5.5prajāvān paśumān rayimān vīravān bhavati yatraivaṁ vidvān etayā paridadhāti AB 17.5.6bṛhaspate ati yad aryo arhād ity etayā paridadhyāt tejaskāmo brahmavarcasakāmo, ’tīva vānyān brahmavarcasam arhati AB 17.5.7dyumad iti. dyumad iva vai brahmavarcasaṁ vibhātīti, vīva vai brahmavarcasam bhāti AB 17.5.8yad dīdayac chavasa ṛtaprajāteti. dīdāyeva vai brahmavarcasaṁ AB 17.5.9tad asmāsu draviṇaṁ dhehi citram iti. citram iva vai brahmavarcasam AB 17.5.10brahmavarcasī brahmayaśasī bhavati yatraivaṁ vidvān etayā paridadhāti AB 17.5.11tasmād evaṁ vidvān etayaiva paridadhyād AB 17.5.12brāhmaṇaspatyā, tena Sūryaṁ nātisaṁsati AB 17.5.13yad u triṣṭubhaṁ triḥ śaṁsati, sā sarvāṇi chandāṁsy abhyāptā: tena bṛhatīṁ nātiśaṁsati AB 17.5.14gāyatryā ca triṣṭubhā ca vaṣaṭkuryād AB 17.5.15brahma vai gāyatrī vīryam triṣṭub, brahmaṇaiva tad vīryaṁ saṁdadhāti AB 17.5.16brahmavarcasī brahmayaśasī vīryavān bhavati yatraivaṁ vidvān gāyatryā ca triṣṭubhā ca vaṣaṭkaroty AB 17.5.17aśvinā vāyunā yuvaṁ sudakṣo,bhā pibatam aśvineti AB 17.5.18gāyatryā ca virājā ca vaṣaṭkuryād. brahma vai gāyatry annaṁ virād, brahmaṇaiva tad annādyaṁ saṁdadhāti AB 17.5.19brahmavarcasī brahmayaśasī bhavati, brahmādyam annam atti yatraivaṁ vidvān gāyatryā ca virājā ca vaṣaṭkaroti AB 17.5.20tasmād evaṁ vidvān gāyatryā caiva virājā ca vaṣaṭkuryāt: pra vām andhāṁsi madyāny asthur, ubhā pibatam aśvinety etābhyām
AB 17.6.1caturviṁśam etad ahar upayanty ārambhaṇīyam AB 17.6.2etena vai saṁvatsaram ārabhanta, etena stomāṁś ca chandāṁsi caitena sarvā devatā. anārabdhaṁ vai tac chando, ’nārabdhā sā devatā, yad etasminn ahani nārabhante. tad ārambhaṇīyasyārambhaṇīyatvaṁ AB 17.6.3caturviṁśaḥ stomo bhavati, tac caturviṁśasya caturviṁśatvaṁ AB 17.6.4caturviṁśatir vā ardhamāsā, ardhamāsaśa eva tat saṁvatsaram ārabhanta AB 17.6.5ukthyo bhavati. paśavo vā ukthāni, paśūnām avaruddhyai AB 17.6.6tasya pañcadaśa stotrāṇi bhavanti, pañcadaśa śastrāni: sa māso. māsaśa eva tat saṁvatsaram ārabhante AB 17.6.7tasya ṣaṣṭiś ca trīṇi ca śatāni stotriyās. tāvanti saṁvatsarasyāhāny, ahaśśa eva tat saṁvatsaram ārabhante AB 17.6.8'gniṣṭoma etad ahaḥ syād, ity āhur, agniṣṭomo vai saṁvatsaro, na vā etad anyo ’gniṣṭomād ahar dādhārā na vivyāceti AB 17.6.9sa yady agniṣṭomaḥ syād, aṣṭācatvāriṁśās trayaḥ pavamānāḥ syuś caturviṁśānītarāṇi stotrāṇi. tad u ṣaṣṭiś caiva trīṇi ca śatāni stotriyās. tāvanti saṁvatsarasyāhāny, ahaśśa eva tat saṁvatsaram ārabhanta AB 17.6.10ukthya eva syāt, paśusamṛddho yajñaḥ, paśusamṛddhaṁ satraṁ. sarvāṇi caturviṁśāni stotrāṇi, pratyakṣād dhy etad ahaś caturviṁśaṁ. tasmād ukthya eva syāt
AB 17.7.1bṛhadrathaṁtare sāmanī bhavata. ete vai yajñasya nāvau sampāriṇyau yad bṛhadrathaṁtare, tābhyām eva tat saṁvatsaraṁ taranti AB 17.7.2pādau vai bṛhadrathaṁtare śira etad ahaḥ, pādābhyām eva tac chriyaṁ śiro ’bhyāyanti AB 17.7.3pakṣau vai bṛhadrathaṁtare śira etad ahaḥ, pakṣābhyām eva tac chriyaṁ śiro ’bhyāyuvate AB 17.7.4te ubhe na samavasṛjye. ya ubhe samavasṛjeyur, yathaiva chinnā naur bandhanāt tīraṁ-tīram ṛchanti plavetaivam eva te satriṇas tīraṁ-tīram ṛchantaḥ plaveran ya ubhe samavasṛjeyus AB 17.7.5tad yadi rathaṁtaram avasṛjeyur, bṛhataivobhe anavasṛṣṭe; atha yadi bṛhad avasṛjeyū, rathaṁtareṇaivobhe anavasṛṣṭe AB 17.7.6yad vai rathaṁtaraṁ tad vairūpaṁ yad bṛhat tad vairājam, yad rathaṁtaraṁ tac chākvaraṁ yad bṛhat tad raivatam. evam ete ubhe anavasṛṣṭe bhavato AB 17.7.7ye vā evaṁ vidvāṁsa etad ahar upayanty, āptvā vai te ’haśśaḥ saṁvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṁś ca chandāṁsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṁvatsaram abhiṣuṇvanta āsate AB 17.7.8ye vā ata ūrdhvaṁ saṁvatsaram upayanti, guruṁ vai te bhāram abhinidadhate, saṁ vai gurur bhāraḥ śṛṇāty. atha ya enam parastāt karmabhir āptvāvastād upaiti, sa vai svasti saṁvatsarasya pāram aśnute
AB 17.8.1yad vai caturviṁśaṁ, tan mahāvratam. bṛhaddivenātra hotā retaḥ siñcati, tad ado mahāvratīyenāhnā prajanayati. saṁvatsare-saṁvatsare vai retaḥ siktaṁ jāyate. tasmāt samānam bṛhaddivo niṣkevalyam bhavaty. eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti, ya evaṁ vidvān etad ahar upaiti AB 17.8.2svasti saṁvatsarasya pāram aśnute ya evaṁ veda AB 17.8.3yo vai saṁvatsarasyāvāraṁ ca pāraṁ ca veda, sa vai svasti saṁvatsarasya pāram aśnute. ’tirātro vā asya prāyaṇīyo ’vāram, udayanīyaḥ pāraṁ AB 17.8.4svasti saṁvatsarasya pāram aśnute ya evaṁ veda AB 17.8.5yo vai saṁvatsarasyāvarodhanaṁ codrodhanaṁ ca veda, sa vai svasti samvatsarasya pāram aśnute. ’tirātro vā asya prāyaṇīyo ’varodhanam, udayanīya udrodhanaṁ AB 17.8.6svasti saṁvatsarasya pāram aśnute ya evaṁ veda AB 17.8.7yo vai saṁvatsarasya prāṇodānau veda, sa vai svasti saṁvatsarasya pāram aśnute. ’tirātro vā asya prāyaṇīyaḥ prāṇa, udāna udayanīyaḥ AB 17.8.8svasti saṁvatsarasya pāram aśnute ya evaṁ veda ya evaṁ veda
adhyāya 18, khaṇḍaḥ 1–8
AB 18.1.1jyotir gaur āyur iti stomebhir yanty. ayaṁ vai loko jyotir, antarikṣaṁ gaur, asau loka āyuḥ AB 18.1.2sa evaiṣa uttaras tryaho AB 18.1.3jyotir gaur āyur iti trīṇy ahāni, gaur āyur jyotir iti trīṇy AB 18.1.4ayaṁ vai loko jyotir asau loko jyotis, te ete jyotiṣī ubhayataḥ saṁlokete AB 18.1.5tenaitenobhayatojyotiṣā ṣaḷahena yanti. tad yad etenobhayatojyotiṣā ṣaḷahena yanty, anayor eva tal lokayor ubhayataḥ pratitiṣṭhanto yanty, asmiṁś ca loke ’muṣmiṁś cobhayoḥ AB 18.1.6pariyad vā etad devacakraṁ yad abhiplavaḥ ṣaḷahas. tasya yāv abhito ’gniṣṭomau tau pradhī, ye catvāro madhya ukthyās tan nabhyaṁ AB 18.1.7gachati vai vartamānena yatra kāmayate, tat svasti saṁvatsarasya pāram aśnute ya evaṁ veda AB 18.1.8yo vai tad veda yat prathamaḥ ṣaḷahaḥ sa vai svasti saṁvatsarasya pāram aśnute, yas tad veda yad dvitīyo, yas tad veda yat tṛtīyo, yas tad veda yac caturtho, yas tad veda yat pañcamaḥ
AB 18.2.1prathamaṁ ṣaḷaham upayanti, ṣaḷ ahāni bhavanti. ṣaḍ vā ṛtava, ṛtuśa eva tat saṁvatsaram āpnuvanty, ṛtuśāṇ saṁvatsare pratitiṣṭhanto yanti AB 18.2.2dvitīyaṁ ṣaḷaham upayanti, dvādaśāhāni bhavanti. dvādaśa vai māsā, māsaśa eva tat saṁvatsaram āpnuvanti, māsaśaḥ saṁvatsare pratitiṣṭhanto yanti AB 18.2.3tṛtīyaṁ ṣaḷaham upayanty, aṣṭādaśāhāni bhavanti. tāni dvedhā, navānyāni navānyāni. nava vai prāṇā nava svargā lokāḥ, prāṇāṁś caiva tat svargāṁs ca lokān āpnuvanti, prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti AB 18.2.4caturthaṁ ṣaḷaham upayanti, caturviṁśatir ahāni bhavanti. caturviṁśatir vā ardhamāsā, ardhamāsaśa eva tat saṁvatsaram āpnuvanty, ardhamāśaśaḥ saṁvatsare pratitiṣṭhanto yanti AB 18.2.5pañcamaṁ ṣaḷaham upayanti, triṁśad ahāni bhavanti. triṁśadakṣarā vai virāḍ, virāḷ annādyaṁ, virājam eva tan māsi-māsy abhisampādayanto yanty AB 18.2.6annādyākāmāḥ khalu vai sātram āsata. tad yad virājam māsi-māsy abhisampādayanto yanty, annādyam eva tan māsi-māsy avarundhānā yanty asmai ca lokāyāmuṣmai cobhābhyām
AB 18.3.1gavām ayanena yanti. gāvo vā Ādityā, Ādityānām eva tad ayanena yanti AB 18.3.2gāvo vai satram āsata śaphāñ chṛṅgāṇi &1 siṣāsantyas, tāsāṁ daśame māsi śaphāḥ śṛṅgāṇy ajāyanta. tā abruvan: yasmai kāmāyādīkṣāmahy āpāma tam, uttiṣṭhāmeti. tā yā udatiṣṭhaṁs, tā etāḥ śṛṅgiṇyo AB 18.3.3'tha yāḥ samāpayiṣyāmaḥ saṁvatsaram ity āsata, tāsām aśraddhayā śṛṅgāṇi prāvartanta, tā etās tūparā. ūrjaṁ tv asunvaṁs, tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty, ūrjaṁ hy asunvan. sarvasya vai gāvaḥ premāṇaṁ sarvasya cārutāṁ gatāḥ AB 18.3.4sarvasya premāṇaṁ sarvasya cārutāṁ gachati ya evaṁ vedā/dityāś AB 18.3.5ca ha vā Aṅgirasaś ca svarge loke ’spardhanta: vayam pūrva eṣyāmo vayam iti. te hādityāḥ pūrve svargaṁ lokaṁ jagmuḥ, paścevāṅgirasaḥ ṣaṣṭyāṁ vā varṣeṣu AB 18.3.6yathā vā prāyaṇīyo ’tirātraś caturviṁśa ukthyaḥ sarve ’bhiplavāḥ ṣaḷahā ākṣyanty anyāny ahāni, tad Ādityānām ayanam AB 18.3.7prāyaṇīyo ’tirātraś caturviṁśa ukthyaḥ sarve pṛṣṭhyāḥ ṣaḷahā ākṣyanty anyāny ahāni, tad Aṅgirasām ayanaṁ AB 18.3.8sā yathā srutir añjasāyany evam abhiplavaḥ ṣaḷahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaḷahaḥ svargasya lokasya. tad yad ubhābhyāṁ yanty, ubhābhyāṁ vai yan na riṣyaty, ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaḷahe yaś ca pṛṣṭhye
AB 18.4.1ekaviṁśam etad ahar upayanti viṣuvantam madhye saṁvatsarasyai/tena AB 18.4.2vai devā ekaviṁśenādityaṁ svārgaya lokāyodayachan AB 18.4.3sa eṣa ita ekaviṁśas AB 18.4.4tasya daśāvastād ahāni divākīrtyasya bhavanti daśa parastān, madhya eṣa ekaviṁśa ubhayato virāji pratiṣṭhita, ubhayato hi vā eṣa virāji pratiṣṭhitas. tasmād eṣo ’ntaremāṁl lokān yan na vyathate AB 18.4.5tasya vai devā Ādityasya svargāl lokād avapātād abibhayus, taṁ tribhiḥ svargair lokair avastāt pratyuttabhnuvan. stomā vai trayaḥ svargā lokās. tasya parāco ’tipātād abibhayus, taṁ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan. stomā vai trayaḥ svargā lokās. tat trayo ’vastāt saptadaśā bhavanti trayāḥ parastān, madhya eṣa ekaviṁśa ubhayataḥ svarasāmabhir dhṛta, ubhayato hi vā eṣa svarasāmabhir dhṛtas. tasmād eṣo ’ntaremāṁl lokān yan na vyathate AB 18.4.6tasya vai devā Ādityasya svargāl lokād avapātād abibhayus, tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan. stomā vai paramāḥ svargā lokās. tasya parāco ’tipātād abibhayus, tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan. stomā vai paramāḥ svargā lokās. tat trayo ’vastāt saptadaśā bhavanti trayaḥ parastāt, te dvau-dvau sampadya trayaś catustriṇśā bhavanti. catustriṁśo vai stomānām uttamas. teṣu vā eṣa etad adhyāhitas tapati, teṣu hi vā eṣa etad adhyāhitas tapati AB 18.4.7sa vā eṣa uttaro ’smāt sarvasmād bhūtād bhaviṣyataḥ, sarvam evedam atirocate yad idaṁ kiṁcottaro bhavati AB 18.4.8yasmād uttaro bubhūṣati tasmād uttaro bhavati ya evaṁ veda
AB 18.5.1svarasāmna upayantīme vai lokāḥ svarasāmāna. imān vai lokān svarasāmabhir aspṛṇvaṁs, tat svarasāmnāṁ svarasāmatvaṁ. tad yat svarasāmna upayanty, eṣv evainaṁ tal lokeṣv ābhajanti AB 18.5.2teṣāṁ vai devāḥ saptadaśānām pravlayād abibhayuḥ: samā iva vai stomā avigūḷhā iveme ha na pravliyerann iti. tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt. tad yad abhijit sarvastomo ’vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt, tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya AB 18.5.3tasya vai devā Ādityasya svargāl lokād avapātād abibhayus, tam pañcabhī raśmibhir udavayan. raśmayo vai divākīrtyāni: mahādivākirtyam pṛṣṭham bhavati, vikarṇam brahmasāma, bhāsam agniṣṭomasāmobhe bṛhadrathaṁtare pavamānayor bhavatas. tad Ādityam pañcabhī raśmibhir udvayanti dhṛtyā anavapātāyo/dita AB 18.5.4Āditye prātaranuvākam anubrūyāt, sarvaṁ hy evaitad ahar divākīrtyam bhavati AB 18.5.5sauryam paśum anyaṅaśvetaṁ savaniyasyopālambhyam ālabheran, sūryadevatyaṁ hy etad ahar AB 18.5.6ekaviṁśatiṁ sāmidhenīr anubrūyāt, pratyakṣād dhy etad ahar ekaviṁśam AB 18.5.7ekapañcāśataṁ dvipañcāśataṁ vā śastvā madhye nividaṁ dadhāti, tāvatīr uttarāḥ śaṅsati. śatāyur vai puruṣaḥ śatavīryaḥ śatendriya, āyuṣy evainaṁ tad vīrya indriye dadhāti
AB 18.6.1dūrohaṇaṁ rohati, svargo vai loko dūrohāṇaṁ AB 18.6.2svargam eva tal lokaṁ rohati ya evaṁ veda AB 18.6.3yad eva dūrohaṇā+m \ asau vai dūroho yo ’sau tāpati, kaścid vā atra gachati. sa yad dūrohaṇaṁ rohaty, etam eva tad rohati AB 18.6.4haṁsavatyā rohati AB 18.6.5haṁsaḥ śuciṣad ity. eṣa vai haṁsaḥ śuciṣad AB 18.6.6vasur antarikṣad ity. eṣa vai vasur antarikṣasad AB 18.6.7dhotā vediṣad ity. eṣa vai hotā vediṣad AB 18.6.8atithir duroṇasad ity. eṣa vā atithir duroṇasan AB 18.6.9nṛṣad ity. eṣa vai nṛṣad AB 18.6.10varasad ity. eṣa vai varasad. varaṁ vā etat sadmanāṁ yasminn eṣa āsannas tapaty AB 18.6.11ṛtasad ity. eṣa vai satyasad AB 18.6.12vyomasad ity. eṣa vai vyomasad. vyoma vā etat sadmanāṁ yasminn eṣa āsannas tapaty AB 18.6.13abjā ity. eṣa vā abjā. adbhyo vā eṣā prātar udety, apaḥ sāyam praviśati AB 18.6.14golā ity. eṣa vai gojā AB 18.6.15ṛtājā ity. eṣa vai satyajā AB 18.6.16adrijā ity. eṣa vā adrijā AB 18.6.17ṛtam ity. eṣa vai satyam AB 18.6.18eṣa etāni sarvāṇy, eṣā ha vā asya chandassu pratyakṣatamād iva rūpaṁ AB 18.6.19tasmād yatra kva ca dūrohaṇaṁ rohed, dhaṁsavatyaiva rohet AB 18.6.20tārkṣye svargakāmasya rohet AB 18.6.21Tārkṣyo ha vā etam pūrvo ’dhvānam aid, yatrādo gāyatrī suparṇo bhūtva somām āharat. tad yathā kṣetrajñam adhvanaḥ puraetāraṁ kurvīta, tādṛk tad yad eva tārkṣye. ’yaṁ vai Tārkṣyo yo ’yam pavata, eṣa svargasya lokasyābhivoḷhā AB 18.6.22tyam ū ṣu vājinaṁ devajūtam ity. eṣa vai vājī devajūtaḥ AB 18.6.23sahāvānaṁ tarutāraṁ rathānām ity. eṣa vai sahāvāṁs tarutaiṣa hīmāṁl lokān sadyas taraty AB 18.6.24ariṣṭanemim pṛtanājam āśum ity. eṣa va ariṣṭanemiḥ pṛtanājid āśuḥ AB 18.6.25svastaya iti svaṣtitām āśāste AB 18.6.26tārkṣyam ihā huvemeti hvayaty evainam etad AB 18.6.27indrasyeva rātim ājohuvānāḥ svastaya iti svastitām evāśāste AB 18.6.28nāvam ivā ruhemeti. sam evainam etad adhirohati svargasya lokasya samaṣṭyai sampattyai saṁgatyā AB 18.6.29urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāmetīme evaitad anumantrayata &5 ācaparācam &5 eṣyan AB 18.6.30sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāneti pratyakṣaṁ sūryam abhivadati AB 18.6.31sahasrasāḥ śatasā asya raṁhir na smā varante yuvatiṁ na śaryām ity āśiṣam evaitenāśāsta ātmane ca yajamānebhyaś ca
AB 18.7.1āhūya dūrohaṇaṁ rohati, svargo vai loko dūrohanaṁ. vāg āhāvo, brahma vai vāk. sa yad āhvayate, tad brahmaṇāhāvena svargaṁ lokaṁ rohati AB 18.7.2sa pacchaḥ prathamaṁ rohatīmaṁ tal lokam āpnoty, athārdharcaśo ’ntarikṣaṁ tad āpnoty, atha tripadyāmuṁ tal lokam āpnoty, atha kevalyā tad etasmin pratitiṣṭhati ya eṣa tapati AB 18.7.3tripadyā pratyavarohati yathā śākhāṁ dhārayamāṇas, tad amuṣmiṁl loke pratitiṣṭhaty; ardharcaśo ’ntarikṣe, paccho ’smiṁl loka. āptvaiva tat svargaṁ lokaṁ yajamānā asmiṁl loke pratitiṣṭhanty AB 18.7.4atha ya ekakāmāḥ syuḥ svargakāmāḥ, parāñcam eva teṣāṁ rohet. te jayeyur haiva svargaṁ lokaṁ AB 18.7.5na tv evāsmiṁl loke jyog iva vaseyur AB 18.7.6mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca. mithunaṁ vai paśavaḥ paśavaś chandāṁsi, paśūnāṁ avaruddhyai
AB 18.8.1yathā vai puruṣa evaṁ viṣuvāṁs. tasya yathā dakṣiṇo ’rdha evam pūrvo ’rdho viṣuvato, yathottaro ’rdha evam uttaro ’rdho viṣuvatas, tasmād uttara ity ācakṣate. prabāhuk sataḥ śira eva viṣuvān. bidalasaṁhita iva vai puruṣas, tad dhāpi syūmeva madhye śīrṣṇo vijñāyate AB 18.8.2tad āhur: viṣuvaty evaitad ahaḥ śaṁsed, viṣuvān vā etad ukthānām ukthaṁ, viṣuvān viṣuvān iti ha viṣuvanto bhavanti śreṣṭhatām aśnuvata iti AB 18.8.3tat-tan nādṛtyaṁ. saṁvatsara eva śaṁsed, reto vā etat saṁvatsaraṁ dadhato yanti AB 18.8.4yāni vai purā, saṁvatsarād retāṁsi jāyante yāni pañcamāsyāni yāni ṣaṇmāsyāni, srīvyanti vai tāni, na vai tair bhuñjate AB 18.8.5'tha yāny eva daśamāsyāni jāyante yāni sāṁvatsarikāṇi, tair bhuñjate. tasmāt saṁvatsara evaitad ahaḥ śaṁset AB 18.8.6saṁvatsaro hy etad ahar āpnoti, saṁvatsaraṁ hy etad ahar āpnuvanty. eṣa ha vai saṁvatsareṇa pāpmānam apahata= eṣa viṣuvatā,ṅgebhyo haiva māsaih pāpmānam apahate, śīrṣṇo viṣuvata/pa AB 18.8.7saṁvatsareṇa pāpmānaṁ hale ’pa viṣuvata ya evaṁ veda AB 18.8.8vaiśvakarmaṇam ṛṣabhaṁ savanīyasyopālambhyam ālabheran dvirūpam ubhayata etam mahāvratīye ’hanī/ndro AB 18.8.9vai Vṛtraṁ hatva viśvakarmābhavat, Prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat. saṁvatsaro viśvakarmendram eva tadātmānam Prajāpatiṁ saṁvatsaraṁ viśvakarmāṇam āpnuvantīndra eva tadātmani Prajāpatau saṁvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti. pratitiṣṭhati ya evaṁ veda ya evāṁ veda
adhyāya 19, khaṇḍaḥ 1–6
AB 19.1.1Prajāpatir akāmayata: prajāyeya bhūyān syām iti. sa tapo ’tapyata, sa tapas taptvemaṁ dvādaśāham apśyad ātmana evāṅgeṣu ca prāṇeṣu ca. tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta, tam āharat, tenāyajata. tato vai so ’bhavad ātmanā, pra prajayā paśubhir ajāyata AB 19.1.2bhavaty ātmanā, pra prajayā paśubhir jāyate ya evaṁ veda AB 19.1.3so ’kāmayata: kathaṁ nu gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ṛdhnuyām iti. taṁ vai tejasaiva purastāt paryabhavac chandobhir madhyato ’kṣarair upariṣṭād. gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ārdhnot AB 19.1.4sarvām ṛddhim ṛdhnoti ya evaṁ veda AB 19.1.5yo vai gāyatrīṁ pakṣiṇīṁ cakṣuṣmatīṁ jyotiṣmatīm bhāsvatīṁ veda, gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṁ lokam ety. eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas. tasya yāv abhito ’tirātrau tau pakṣau, yāv antarāgniṣṭomau te cakṣuṣī, ye ’ṣṭau madhya ukthyāḥ sa ātmā AB 19.1.6gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṁ lokam eti ya evaṁ veda
AB 19.2.1trayaś ca vā ete tryahā ā daśamam ahar ā dvāv atirātrau yad dvādaśāho AB 19.2.2dvādaśāhāni dīkṣito bhavati, yajñiya eva tair bhavati AB 19.2.3dvādaśa rātrīr upasada upaiti, śarīram eva tābhir dhūnute AB 19.2.4dvādaśāham prasuto AB 19.2.5bhūtvā śarīraṁ dhūtvā śuddhaḥ pūto devatā apyeti ya evaṁ veda AB 19.2.6ṣaṭtriṁśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṁśadakṣarā vai bṛhatī, bṛhatyā vā etad ayanaṁ yad dvādaśāho, bṛhatyā vai devā imāṁl lokān āśnuvata. te vai daśabhir evākṣarair imaṁ lokam āśnuvata daśabhir antarikṣam daśabhir divaṁ caturbhiś catasro diśo, dvābhyām evāsmiṁl loke pratyatiṣṭhan AB 19.2.7pratitiṣṭhati ya evaṁ veda AB 19.2.8tad āhur: yad anyāni chandāṁsi varṣīyāṁsi bhūyo ='kṣaratarāṇy, atha kasmād etām bṛhatīty ācakṣata ity AB 19.2.9etayā hi devā imāṁl lokān āśnuvata. te vai daśabhir evākṣarair imaṁ lokam āśnuvata daśabhir antarikṣaṁ daśabhir divaṁ caturbhiś catasro diśo, dvābhyām evāsmiṁl loke pratyatiṣṭhaṁs. tasmād etām bṛhatīty ācakṣate AB 19.2.10'śnute yadyat kāmayate ya evaṁ veda
AB 19.3.1Prājāpatiyajño vā eṣa yad dvādaśāhaḥ, Prajāpatir vā etenāgre ’yajata dvādaśāhena. so ’bravīd ṛtūṁś ca māsāṁś ca: yājayata mā dvādaśāheneti. taṁ dīkṣayitvānapakramaṁ gamayitvābruvan: dehi nu no ’tha tvā yājayiṣyāma iti. tebhya iṣam ūrjam prāyachat, saiṣorg ṛtuṣu ca māseṣu ca nihitā. dadataṁ vai te tam ayājayaṁs, tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṁs, tasmāt pratigṛhṇatā yājyam AB 19.3.2ubhaye rādhnuvanti ya evaṁ vidvāṁso yajante ca yājayanti ca AB 19.3.3te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya, te ’bruvan Prajāpatiṁ: yājaya no dvādaśāheneti. sa tathety abravīt, te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve dīkṣanta, te pāpmānam apāhata. tasmāt te diveva, diveva hy apahatapāpmāno. ’parapakṣā apare ’dīkṣanta, te natarām pāpmānam apāhata. tasmāt te tama iva, tama iva hy anapahatapāpmānas. tasmād evaṁ vidvān dīkṣamāṇeṣu pūrvaḥ-pūrva eva didīkṣiṣetā AB 19.3.4=pa pāpmānaṁ hate ya evaṁ veda AB 19.3.5sa vā ayam Prajāpatiḥ saṁvatsara ṛtuṣu ca māseṣu ca pratyatiṣṭhat, te vā ima ṛtavaś ca māsāś ca Prajāpatāv eva saṁvatsare pratyatiṣṭhaṁs, ta ete ’nyonyasmin pratiṣṭhitā. evaṁ ha vāva sa ṛtviji pratitiṣṭhati yo dvādaśāhena yajate. tasmād āhur: na pāpaḥ puruṣo yājyo dvādaśāhena, ned ayam mayi pratitiṣṭhād iti AB 19.3.6jyeṣvhayajño vā eṣa yad dvādaśāhaḥ, sa vai devānāṁ jyeṣṭho ya etenāgre ’yajata. śreṣṭhayajño vā eṣa yad dvādaśāhaḥ, sa vai devānāṁ śreṣṭho ya etenāgre ’yajata AB 19.3.7jyeṣṭhaḥ śreṣṭho yajeta, kalyāṇīha samā bhavati. na pāpaḥ puruṣo yājyo dvādaśāhena, ned ayam mayi pratitiṣṭhad itī/ndrāya AB 19.3.8vai deva jyaiṣṭhyāya śraiṣṭhyāya nātiṣṭhanta, so ’bravīd Bṛhaspatiṁ: yājaya mā dvādaśāheneti. tam ayājayat, talo vai tasmai devā jyaiṣṭhyāya śraiṣṭhyāyātiṣṭhanta AB 19.3.9tiṣṭhante ’smai svā jyaiṣṭhyāya śraiṣṭhyāya, sam asmin svāḥ śreṣṭhatāyāṁ jānate ya evaṁ vedo/rdhvo AB 19.3.10vai prathamas tryahas, tiryaṅ madhyamo, ’rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas, tasmād ayam agnir ūrdhva uddīpyata, ūrdhvā hy etasya dig. yat tiryaṅ madhyamas, tasmād ayaṁ vāyus tiryaṅ pavate, tiraścīr āpo vahanti; tiraścī hy etasya dig. yad arvāṅ uttamas, tasmād asāv arvāṅ tapaty, arvāṅ varṣaty, arvāñci nakṣatrāṇy; ārvāci hy etasya dik. samyañco vā ime lokāḥ, samyañca ete tryahāḥ AB 19.3.11samyañco ’smā ime lokāḥ śriyai dīdyati ya evaṁ veda
AB 19.4.1dīkṣā vai devebhyo ’pākrāmat. tāṁ vāsantikābhyām māsābhyām anvayuñjata, tāṁ vāsantikābhyām māsābhyāṁ nodāpnuvaṁs. tāṁ graiṣmābhyāṁ tāṁ vārṣikābhyāṁ tāṁ śāradābhyāṁ tāṁ haimantikābhyām māsābhyām anvayuñjata, tāṁ haimantikābhyām māsābhyāṁ nodāpnuvaṁs. tāṁ śaiśirābhyām māsābhyām anvayuñjata, tāṁ śaiśirābhyām māsābhyām āpnuvann AB 19.4.2āpnoti yam īpsati, nainaṁ dviṣann āpnoti, ya evaṁ veda AB 19.4.3tasmād yaṁ satriyā dīkṣopanamed, etayor eva śaiśirayor māsayor āgatayor dīkṣeta. sākṣād eva tad dīkṣāyām āgatāyām dīkṣate, pratyakṣād dīkṣām parigṛhṇāti. tasmād etayor eva śaiśirayor māsayor āgatayor ye caiva grāmyāḥ paśavo ye cāraṇyā aṇimānam eva tat paruṣimāṇaṁ niyanti, dīkṣārūpam eva tad upaniplavante AB 19.4.4sa purastād dīkṣāyāḥ prājāpatyam paśum ālabhate AB 19.4.5tasya saptadaśa sāmidhenīr anubrūyāt. saptadaśo vai Prajāpatiḥ, Prajāpater āptyai AB 19.4.6tasyāpriyo jāmadagnyo bhavanti AB 19.4.7tad āhur: yad anyeṣu paśuṣu yathaṛṣy āpriyo bhavanty, atha kasmād asmin sarveṣāṁ jāmadagnya eveti AB 19.4.8sarvarūpā vai jāmadagnyaḥ sarvasamṛddhāḥ, sarvarūpa eṣa paśuḥ sarvasamṛddhas. tad yaj jāmadagnyo bhavanti, sarvarūpatāyai sarvasamṛddhyai AB 19.4.9tasya vāyavyaḥ paśupuroḷāśo bhavati AB 19.4.10tad āhur: yad anyadevatya uta paśur bhavaty, atha kasmād vāyavyaḥ paśupuroḷāśaḥ kriyata iti AB 19.4.11Prajāpatir vai yajño, yajñasyāyātayāmatāyā iti brūyād. yad u vāyavyas, tena Prajāpater naiti, Vāyur hy eva Prajāpatis AB 19.4.12tad uktam ṛṣiṇā: pavamānaḥ prajāpatir iti AB 19.4.13satram u cet, saṁnyupyāgnīn yajeran, sarve dīkṣeran, sarve sunuyur. vasantam abhyudavasyaty. ūrg vai vasanta, iṣam eva tad ūrjam abhyudavasyati
AB 19.5.1chandāṁsi vā anyonyasyāyatanam abhyadhyāyan. gāyatrī triṣṭubhaś ca jagatyai cāyatanam abhyadhyāyat, triṣṭub gāyatryai ca jagatyai ca, jagatī gāyatryai ca triṣṭubhaś ca. tato vā etam Prajāpatir vyūḷhachandasaṁ dvādaśāham apaśyat, tam āharat, tenāyajata, tena sa sarvān kāmāṁś chandāṁsy agamayat AB 19.5.2sarvān kāmān gachati ya evaṁ veda AB 19.5.3chandāṁsi vyūhaty ayātayāmatāyai AB 19.5.4chandāṁsy eva vyūhati. tad yathādo ’śvair vānaḷudbhir vānyair-anyair aśrāntatarair-aśrāntatarair upavimokaṁ yānty, evam evaitac chandobhir anyair-anyair aśrāntatarair-aśrāntatarair upavimokaṁ svargaṁ lokam yanti yac chandāṁsi vyūhatī/mau AB 19.5.5vai lokau sahāstāṁ, tau vyaitāṁ. nāvarṣan, na samatapat, te pañcajanā na samajānata. tau devāḥ samanayaṁs, tau saṁyantāv etaṁ devavivāhaṁ vyavahetāṁ. rathaṁtareṇaiveyam amūṁ jinvati, bṛhatāsāv imāṁ AB 19.5.6naudhasenaiveyam amūṁ jinvati, śyaitenāsāv imāṁ. dhūmenaiveyam amūṁ jinvati, vṛṣṭyāsāv imāṁ. devayajanam eveyam amuṣyām adadhāt, paśūn asāv asyām AB 19.5.7etad vā iyam amuṣyāṁ devayajanam adadhād yad etac candramasi kṛṣṇam iva AB 19.5.8tasmād āpūryamāṇapakṣeṣu yajanta etad evopepsanta AB 19.5.9ūṣān asāv asyāṁ. tad dhāpi Turah Kāvaṣeya uvācoṣaḥ poṣo Janamejayaketi. tasmād dhāpy etarhi gavyam mīmāṁsamānāḥ pṛchanti: santi tatroṣā+ḥ iti \ ūṣo hi poṣo. ’sau vai loka imaṁ lokam abhiparyāvartata AB 19.5.10tato vai dyāvāpṛthivī abhavatāṁ, na dyāvāntarikṣān nāntarikṣād bhūmiḥ
AB 19.6.1bṛhac ca vā idam agre rathaṁtaraṁ cāstāṁ. vāk ca vai tan manaś cāstāṁ, vāg vai rathaṁtaram mano bṛhat. tad bṛhat pūrvaṁ sasṛjānaṁ rathaṁtaram atyamanyata. tad rathaṁtaraṁ garbham adhatta, tad vairūpam asṛjata AB 19.6.2te dve bhūtvā rathaṁtaraṁ ca vairūpaṁ ca bṛhad atyamanyetāṁ. tad bṛhad garbham adhatta, tad vairājam asṛjata AB 19.6.3te dve bhūtvā bṛhac ca vairājaṁ ca rathaṁtaraṁ ca vairūpam cātyamanyetāṁ. tad rathaṁtaraṁ garbham adhatta, tac chākvaram asṛjata AB 19.6.4tāni trīṇi bhūtva rathaṁtaraṁ ca vairūpam ca śākvaraṁ ca bṛhac ca vairājaṁ cātyamanyanta. tad bṛhad garbham adhatta, tad raivatam asṛjata AB 19.6.5tāni trīṇy anyāni trīṇy anyāni ṣaṭ pṛṣṭhāny āsaṁs AB 19.6.6tāni ha tarhi trīṇi chandāṁsi ṣaṭ pṛṣṭhāni nodāpnuvan. sā gāyatrī garbham adhatta, sānuṣṭubham asṛjata. triṣṭub garbham adhatta, sā pa/nktim asṛjata. jagatī garbham adhatta, sātichandasam asṛjata. tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṁsy āsan ṣaṭ pṛṣṭhāni. tāni tathākalpanta, kalpate yajño ’pi AB 19.6.7tasyai janatāyai kalpate yatraivam etāṁ chandasāṁ ca pṛṣṭhānāṁ ca kḷptiṁ vidvān dīkṣate dīkṣate
adhyāya 20, khaṇḍaḥ 1–4
AB 20.1.1Agnir vai devatā prathamam ahar vahati, trivṛt stomo rathaṁtaraṁ sāma gāyatrī chando AB 20.1.2yathādevatam enena yathāstomaṁ yathāsāma yathāchandasaṁ rādhnoti ya evaṁ veda AB 20.1.3yad vā eti ca preti ca, tat prathamasyāhno rūpaṁ. yad yuktavad yad rathavad yad āśumad yat pibavad, yat prathame pade devatā nirucyate, yad ayaṁ loko ’bhyudito, yad rāthaṁtaraṁ yad gāyatraṁ yat kariṣyad: etāni vai prathamasyāhno rūpāṇy AB 20.1.4upaprayanto adhvaram iti prathamasyāhna ājyam bhavati AB 20.1.5preti prathame ’hani prathamasyāhno rūpaṁ AB 20.1.6vāyav ā yāhi darśateti pra:ugam. eti prathame ’hani prathamasyāhno rūpam AB 20.1.7ā tvā rathaṁ yathotaya, idaṁ vaso sutam andha iti marutvatīyasya pratipadanucarau. rathavac ca pibavac ca prathame ’hani prathamasyāhno rūpam AB 20.1.8indra nedīya ed ihītīndranihavaḥ pragāthaḥ prathame pade devatā nirucyate, prathame ’hani prathamasyāhno rūpam AB 20.1.9praitu brahmaṇas patir iti brāhmaṇaspatyaḥ preti prathame ’hani prathamasyāhno rūpam AB 20.1.10agnir netā, tvaṁ soma kratubhiḥ, pinvanty apa iti dhāyyāḥ prathameṣu padeṣu devatā nirucyante, prathame ’hani prathamasyāhno rūpam AB 20.1.11pra vā indrāya bṛhata iti marutvatīyaḥ pragāthaḥ preti prathame ’hani prathamasyāhno rūpam AB 20.1.12ā yātv indro ’vasa upa na iti sūktam. eti prathame ’hani prathamasyāhno rūpam AB 20.1.13abhi tvā śūra nonumo, ’bhi tvā pūrvapītaya iti rathaṁtaram pṛṣṭham bhavati. rāthaṁtare ’hani prathame ’hani prathamasyāhno rūpaṁ AB 20.1.14yad vāvāna purutamam purāṣāḷ iti dhāyy,ā vṛtrahendro nāmāny aprā ity. eti prathame ’hani prathamasyāhno rūpam AB 20.1.15pibā sutasya rasina iti sāmapragāthaḥ pibavān prathame ’hani prathamasyāhno rūpaṁ AB 20.1.16tyam ū ṣu vājinaṁ devajūtam iti tārkṣyam purastāt sūktasya śaṁsati. svastyayanaṁ vai tārkṣyaḥ, svastitāyai AB 20.1.17svastyayanam eva tat kurute, svasti saṁvatsarasya pāram aśnute ya evaṁ veda
AB 20.2.1ā na indro dūrād ā na āsād iti sūktam. eti prathame ’hani prathamasyāhno rūpaṁ AB 20.2.2sampātau bhavato niṣkevalyamarutvatīyayor nividdhāne. Vāmadevo vā imāṁl lokān apaśyat, tān sampātaiḥ samapatad. yat sampātaiḥ samapatat, tat sampātānāṁ sampātatvaṁ. tad yat sampātau prathame ’hani śaṁsati, svargasya lokasya samaṣṭyai sampattyai saṁgatyai AB 20.2.3tat savitur vṛṇīmahe, ’dyā no deva savitar iti vaiśvadevasya pratipadanucarau. rāthaṁtare ’hani prathame ’hani prathamasyāhno rūpaṁ AB 20.2.4yuñjate mana uta yuñjate dhiya iti sāvitraṁ yuktavat prathame ’hani prathamasyāhno rūpam AB 20.2.5pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdheti dyāvāpṛthivīyam. preti prathame ’hani prathamasyāhno rūpam AB 20.2.6iheha vo manasā bandhutā nara ity ārbhavaṁ. yad vā eti ca preti ca, tat prathamasyāhno rūpaṁ. tad yat preti sarvam abhaviṣyat, praiṣyann evāsmāl lokād yajamānā iti. tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame ’hani śaṁsaty, ayaṁ vai loka ihehāsminn evaināṁs tal loke ramayati AB 20.2.7devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam. prathame pade devatā nirucyante, prathame ’hani prathamasyāhno rūpam AB 20.2.8mahāntaṁ vā ete ’dhvānam eṣyanto bhavanti, ye saṁvatsaraṁ vā dvādaśāhaṁ vāsate. tad yad devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame ’hani śaṁsati, svastitāyai AB 20.2.9svastyayanam eva tat kurute, svasti saṁvatsarasya pāram aśnute ya evaṁ veda yeṣāṁ caivaṁ vidvān etad dhotā devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame ’hani śaṁsati AB 20.2.10vaiśvānarāya pṛthupājase vipa ity āgnimārutasya pratipat. prathame pade devatā nirucyate, prathame ’hani prathamasyāhno rūpam AB 20.2.11pratvakṣaso pratavaso virapśina iti mārutam. preti prathame ’hani prathamasyāhno rūpaṁ AB 20.2.12jātavedase sunavāma somam iti jātavedasyām purastāt sūktasya śaṁsati. svastyayanaṁ vai jātavedasyāḥ, svastitāyai AB 20.2.13svastyayanam eva tat kurute, svasti saṁvatsarasya pāram aśnute ya evaṁ veda AB 20.2.14pra tavyasīṁ navyasīṁ dhītim agnaya iti jātavedasyam. preti prathame ’hani prathamasyāhno rūpaṁ AB 20.2.15samānam āgnimārutam bhavati yac cāgniṣṭome. yad vai yajñe samānaṁ kriyate, tat prajā anusamananti. tasmāt samānam āgnimārutam bhavati
AB 20.3.1Indro vai devatā dvitīyam ahar vahati, pañcadaśaḥ stomo bṛhat sāma triṣṭup chando AB 20.3.2yathādevatam enena yathāstomaṁ yathāsāma yathāchandasaṁ rādhnoti ya evaṁ veda AB 20.3.3yad vai neti na preti yat sthitaṁ, tad dvitīyasyāhno rūpaṁ. yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad, yan madhyame pade devatā nirucyate, yad antarikṣam abhyuditaṁ, yad bārhataṁ yat traiṣṭubhaṁ yat kurvad: etāni vai dvitīyasyāhno rūpāṇy AB 20.3.4agniṁ dūtaṁ vṛṇīmaha iti dvitīyasyāhna ājyam bhavati. kurvad dvitīye ’hani dvitīyasyāhno rūpaṁ AB 20.3.5vāyo ye te sahasriṇa iti pra:ugaṁ, sutaḥ soma ṛtāvṛdheti vṛdhanvad dvitīye ’hani dvitīyasyāhno rūpaṁ AB 20.3.6viśvānarasya vas patim, indra it somapā eka iti marutvatīyasya pratipadanucarau. vṛdhanvac cāntarvac ca dvitīye ’hani dvitīyasyāhno rūpam AB 20.3.7indra nedīya ed ihīty acyutaḥ pragātha, ut tiṣṭha brahmaṇas pata iti brāhmaṇaspatya ūrdhvavān dvitīye ’hani dvitīyasyāhno rūpam AB 20.3.8agnir netā, tvaṁ soma kratubhiḥ, pinvanty apa iti dhāyyā acyutā AB 20.3.9bṛhad indrāya gāyateti marutvatīyaḥ pragātho, yena jyotir ajanayann ṛtāvṛdha iti vṛdhanvān dvitīye ’hani dvitīyasyāhno rūpam AB 20.3.10indra somaṁ somapate pibemam iti sūktam, sajoṣā rudrais tṛpad ā vṛṣasveti vṛṣaṇvad dvitīye ’hani dvitīyasyāhno rūpaṁ AB 20.3.11tvām id dhi havāmahe, tvaṁ hy ehi cerava iti bṛhatpṛṣṭham bhavati. bārhate ’hani dvitīye ’hani dvitīyasyāhno rūpaṁ AB 20.3.12yad vāvāneti dhāyyācyuto/bhayaṁ AB 20.3.13śṛṇavac ca na iti sāmapragātho, yac cedam adya yad u ca hya āsīd iti bārhate ’hani dvitīye ’hani dvitīyasyāhno rūpaṁ AB 20.3.14tyam ū ṣu vājinaṁ devajūtam iti tārkṣyo ’cyutaḥ
AB 20.4.1yā ta ūtir avamā yā parameti sūktaṁ, jahi vṛṣṇyāni kṛṇuhī parāca iti vṛṣaṇvad dvitīye ’hani dvitīyasyāhno rūpaṁ AB 20.4.2viśvo devasya netus, tat savitur vareṇyam, ā viśvadevaṁ satpatim iti vaiśvadevasya pratipadanucarau. bārhate ’hani dvitīye ’hani dvitīyasyāhno rūpam AB 20.4.3ud uṣya devaḥ savitā hiraṇyayeti sāvitram ūrdhvavad dvitīye ’hani dvitīyasyāhno rūpaṁ AB 20.4.4te hi dyāvapṛthivī viśvaśambhuveti dyāvāpṛthivīyaṁ, sujanmanī dhiṣaṇe antar īyata ity antarvad dvitīye ’hani dvitīyasyāhno rūpaṁ AB 20.4.5takṣan rathaṁ suvṛtaṁ vidmanāpasa ity ārbhavaṁ, takṣan hari indravāhā vṛṣaṇvasū iti vṛṣaṇvad dvitīye ’hani dvitīyasyāhno rūpaṁ AB 20.4.6yajñasya vo rathyaṁ viśpatiṁ viśām iti vaiśvadevaṁ, vṛṣā ketur yajato dyām aśāyateti vṛṣaṇvad dvitīye ’hani dvitīyasyāhno rūpaṁ AB 20.4.7tad u śāryātam. Aṅgiraso vai svargāya lokāya satram āsata, te ha sma dvitīyaṁ-dvitīyam evāhar āgatya muhyanti. tān vā etac Chāryāto Mānavo dvitīye ’hani sūktam aśaṁsayat, tato vai te pra yajñam ajānan pra svargaṁ lokaṁ. tad yad etat sūktaṁ dvitīye ’hani śaṁsati, yajñasya prajñātyai svargasya lokasyānukhyātyai AB 20.4.8pṛkṣasya vṛṣṇo aruṣasya nū saha ity āgnimārutasya pratipad. vṛṣaṇvad dvitīye ’hani dvitīyasyāhno rūpaṁ AB 20.4.9vṛṣṇe śardhāya sumakhāya vedhasa iti mārutaṁ. vṛṣaṇvad dvitīye ’hani dvitīyasyāhno rūpaṁ AB 20.4.10jātavedase sunavāma somam iti jātavedasyācyutā AB 20.4.11yajñena vardhata jātavedasam iti jātavedasyaṁ. vṛdhanvad dvitīye ’hani dvitīyasyāhno rūpam ahno rūpam
adhyāya 21, khaṇḍaḥ 1–5
AB 21.1.1viśve vai devā devatās tṛtīyam ahar vahanti, saptadaśaḥ stomo vairūpaṁ sāma jagatī chando AB 21.1.2yathādevatam enena yathāstomaṁ yathāsāma yathāchandasaṁ rādhnoti ya evaṁ veda AB 21.1.3yad vai samānodarkaṁ, tat tṛtīyasyāhno rūpaṁ. yad aśvavad yad antavad yat punarāvṛttaṁ yat punarnuuṛttaṁ yad ratavad yat paryastavad yat trivad yad antarūpaṁ, yad uttame pade devatā nirucyate, yad asau loko ’bhyudito, yad vairūpaṁ yaj jāgataṁ yat kṛtam: etāni vai tṛtīyasyāhno rūpāṇi AB 21.1.4yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iveti tṛtīyasyāhna ājyam bhavati AB 21.1.5devā vai tṛtīyenāhnā svargaṁ lokam āyaṁs, tān asurā rakṣāṁsy anvavārayanta. te: virūpā bhavata virūpā bhavateti bhavanta āyaṁs. te yad: virūpā bhavata virūpā bhavateti bhavanta āyaṁs, tad vairūpaṁ sāmābhavat, tad vairūpasya vairūpatvaṁ AB 21.1.6virūpaḥ pāpmanā bhūtvā pāpmānam apahate ya evaṁ veda AB 21.1.7tān ha smānv evāgachanti, sam eva sṛjyante, tān aśvā bhūtvā padbhir apāghnata. yad aśvā bhūtvā padbhir apāghnata, tad aśvānām aśvatvam AB 21.1.8aśnute yad-yat kāmayate ya evaṁ veda AB 21.1.9tasmād aśvaḥ paśūnāṁ javiṣṭhas, tasmād aśvaḥ pratyaṅ padā hinasty AB 21.1.10apa pāpmānaṁ hate ya evaṁ veda AB 21.1.11tasmād etad aśvavad ājyam bhavati, tṛtīye ’hani tṛtīyasyāhno rūpaṁ AB 21.1.12vāyav ā yāhi vītaye, vāyo yāhi śivā diva, indraś ca vāyav eṣāṁ sutānām, ā mitre varuṇe vayam, aśvināv eha gachatam, ā yāhy adribhiḥ sutaṁ, sajūr viśvebhir devebhir, uta naḥ priyā priyāsv ity auṣṇiham pra:ugaṁ. samānodarkaṁ tṛtīye ’hani tṛtīyasyāhno rūpaṁ AB 21.1.13taṁ-tam id rādhase mahe, traya indrasya somā iti marutvatīyasya pratipadanucarau. ninṛttavat trivat tṛtīye ’hani tṛtīyasyāhno rūpam AB 21.1.14indra nedīya ed ihīty acyutaḥ pragāthaḥ, pra nūnam brahmaṇas patir iti brāhmaṇaspatyo ninṛttavāṁs tṛtīye ’hani tṛtīyasyāhno rūpam AB 21.1.15agnir netā, tvaṁ soma kratubhiḥ, pinvanty āpa iti dhāyyā acyutā AB 21.1.16nakiḥ sudāso ratham pary āsa na rīramad iti marutvatīyaḥ pragāthaḥ paryastavāṁs tṛtīye ’hani tṛtīyasyāhno rūpaṁ AB 21.1.17try aryamā manuṣo devatāteti sūktaṁ trivat tṛtīye ’hani tṛtīyasyāhno rūpaṁ AB 21.1.18yad dyāva, indra te śataṁ, yad indra yāvatas tvam iti vairūpam pṛṣṭham bhavati. rāthaṁtare ’hani tṛtiye ’hani tṛtīyasyāhno rūpaṁ AB 21.1.19yad vāvāneti dhāyyācyutā/bhi AB 21.1.20tvā śūra nonuma iti rathaṁtarasya yonim anu nivartayati. rāthaṁtaraṁ hy etad ahar āyatanene/ndra AB 21.1.21tridhātu śaraṇam iti sāmapragāthas trivāṁs tṛtīye ’hani tṛtīyasyāhno rūpaṁ AB 21.1.22tyam ū ṣu vājinaṁ devajūtam iti tārkṣyo ’cyutaḥ
AB 21.2.1yo jāta eva prathamo manasvān iti sūktaṁ samānodarkaṁ tṛtīye ’hani tṛtīyasyāhno rupāṁ AB 21.2.2tad u sajanīyam. etad vā Indrasyendriyaṁ yat sajanīyam, etasmin vai śasyamāna Indram indriyam āviśati AB 21.2.3tad dhāpy āhuś chandogās: tṛtīye ’hani bahvṛcā Indrasyendriyam śaṁsantīti AB 21.2.4tad u gārtsamadam. etena vai Gṛtsamada Indrasya priyaṁ dhāmopāgachat, sa paramaṁ lokam ajayad AB 21.2.5upendrasya priyaṁ dhāma gachati, jayati paramaṁ lokaṁ ya evaṁ veda AB 21.2.6tat savitur vṛṇīmahe, ’dyā no deva savitar iti vaiśvadevasya pratipadanucarau. rāthaṁtare ’hani tṛtīye ’hani tṛtīyasyāhno rūpaṁ AB 21.2.7tad devasya savitur vāryam mahad iti sāvitram AB 21.2.8anto vai mahad, antas tṛtīyam ahas tṛtīye ’hani tṛtīyasyāhno rūpaṁ AB 21.2.9ghṛtena dyāvāpṛthivī abhīvṛte iti dyāvāpṛthivīyaṁ, ghiṛtaśriyā ghṛtapṛcā ghṛtāvṛdheti punarāvṛttam punarninṛttāṁ tṛtīye ’hani tṛtīyasyāhno rūpam AB 21.2.10anaśvo jāto anabhīśur ukthya ity ārbhavam, rathas tricakra iti trivat tṛtīye ’hani tṛtīyasyāhno rūpam AB 21.2.11parāvato ye didhiṣanta āpyam iti vaiśvadevam. anto vai parāvato, ’ntas tṛtīyam ahas tṛtīye ’hani ’tṛtīyasyāhno rūpaṁ AB 21.2.12tad u gāyam. etena vai Gayaḥ Plāto viśveṣāṁ devānām pṛyaṁ dhāmopāgachat, sa paramaṁ lokam ajayad AB 21.2.13upa viśveṣāṁ devānām priyaṁ dhāma gachati, jayati paramaṁ lokaṁ ya evaṁ veda AB 21.2.14vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad. anto vai dhiṣaṇāntas tṛtīyam ahas tṛtīye ’hani tṛtīyasyāhno rūpaṁ AB 21.2.15dhārāvarā maruto dhṛṣṇvojasa iti mārutam bahvabhivyāhṛtyam. anto vai bahv, antas tṛtiyam ahas tṛtīye ’hani tṛtīyasyāhno rūpaṁ AB 21.2.16jātavedase sunavāma somam iti jātavedasyācyutā AB 21.2.17tvam agne prathamo aṅgirā ṛṣir iti jātavedasyam purastādudarkaṁ tṛtīye ’hani tṛtīyasyāhno rūpaṁ. tvaṁ-tvam ity uttaraṁ tryaham abhivadati, saṁtatyai AB 21.2.18saṁtatais tryahair avyavachinnair yanti ya evaṁ vidvāṁso yanti
AB 21.3.1āpyante vai stomā āpyante chandāṁsi tṛtīye ’hany, etad eva tata ucchiṣyate vāg ity eva. tad etad akṣaraṁ tryakṣaraṁ, vāg ity ekam akṣaram, akṣaram iti tryakṣaraṁ AB 21.3.2sa evaiṣa uttaras tryāho, vāg ekaṁ gaur ekaṁ dyaur ekaṁ AB 21.3.3tato vai vāg eva caturtham ahar vahati AB 21.3.4tad yac caturtham ahar nyūṅkhayanty: etad eva tad akṣaram abhyāyachanty, etad vardhayanty, etat prabibhāvayiṣanti caturthasyāhna udyatyā AB 21.3.5annaṁ vai nyūṅkho. yadelavā abhigeṣṇāś caranty, athānnādyam prajāyate. tad yac catartham ahar nyūṅkhayanty, annam eva tat prajanayanty annādyasya prajātyai. tasmāc caturtham ahar jātavad bhavati AB 21.3.6caturakṣareṇa nyūṅkhayed ity āhuś. catuṣpādā vai paśavaḥ, paśūnām avaruddhyai AB 21.3.7tryakṣareṇa nyūṅkhayed ity āhus. trayo vā ime trivṛto ]okā, eṣām eva lokānām abhijityā AB 21.3.8ekākṣareṇa nyūṅkhayed, iti ha smāha Lāṅgalāyano Brahmā Maudgalya, ekākṣarā vai vāg, eṣa vāva samprati nyūṅkhaṁ nyūṅkhayati ya ekākṣareṇa nyūṅkhayatīti AB 21.3.9dvyakṣareṇaiva nyūṅkhayet pratiṣṭhāyā eva. dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo, yajamānam eva tad dvipratiṣṭhaṁ catuṣpātsu paśuṣu pratiṣṭhāpayati. tasmād dvyakṣareṇaiva nyūṅkhayen AB 21.3.10mukhataḥ prātaranuvāke nyūṅkhayati. mukhato vai prajā annam adanti, mukhata eva tad annādyasya yajamānaṁ dadhāti AB 21.3.11madhyata ājye nyūṅkhayati. madhyato vai prajā annaṁ dhinoti, madhyata eva tad annādyasya yajamānaṁ dadhāti AB 21.3.12mukhato madhyaṁdine nyūṅkhayati. mukhato vai prajā annam adanti, mukhata eva tad annādyasya yajamānaṁ dadhāti AB 21.3.13tad ubhayato nyūṅkham parigṛhṇāti savanābhyām, annādyasya parigṛhītyai
AB 21.4.1vāg vai devatā caturtham ahar vahaty, ekaviṁśaḥ stomo vairājaṁ sāmānuṣṭup chando. yathādevatam enena yathāstomaṁ yathāsāma yathāchandasaṁ rādnnoti ya evaṁ veda AB 21.4.2yad vā eti ca preti ca tac caturthasyāhno rūpaṁ. yad dhy eva prathamam ahas tad etat punar yac caturthaṁ. yad yuktavad yad rathavad yad āśumad yat pibavad, yat prathame pade devatā nirucyate, yad ayaṁ loko ’bhyudito, yaj jātavad yad dhavavad yac chukravad yad vāco rūpaṁ yad vaimadaṁ yad viriphitaṁ yad vichandā yad ūnātiriktaṁ yad vairājaṁ yad ānuṣṭubhaṁ yat kariṣyad yat prathamasyāhno rūpam: etāni vai caturthasyāhno rūpāṇy AB 21.4.3āgniṁ na svavṛktibhir iti caturthasyāhna ājyam bhavati vaimadaṁ viriphitaṁ viriphitasya ṛṣeś caturthe ’hani caturthasyāhno rūpam AB 21.4.4aṣṭarcam pāṅktam. pāṅkto yajñaḥ pāṅktāḥ paśavaḥ, paśūnām avaruddhyai AB 21.4.5tā u daśa jagatyo. jagatprātaḥsavana eṣa tryahas, tena caturthasyāhno rūpaṁ AB 21.4.6tā u pañcadaśānuṣṭubha. ānuṣṭubhaṁ hy etad ahas, tena caturthasyāhno rūpaṁ AB 21.4.7tā u viṁśatir gāyatryaḥ punaḥ prāyaṇīyaṁ hy etad ahas, tena caturthasyāhno rūpaṁ AB 21.4.8tad etad astutam asastam ayātayāma sūktaṁ yajña eva sākṣāt. tad yad etac caturthasyāhna ājyam bhavati, yajñād eva tad yajñaṁ tanvate, vācam eva tat punar upayanti saṁtatyai AB 21.4.9saṁtatais tryahair avyavachinnair yanti ya evaṁ vidvāṁso yanti AB 21.4.10vāyo śukro ayāmi te, vihi hotrā avītā, vāyo śataṁ harīṇām, indraś ca vāyav eṣāṁ somānām, ā cikitāna sukratū, ā no viśvābhir ūtibhis, tyam u vo aprahaṇam, apa tyaṁ vṛjinaṁ ripum, ambitame nadītama ity ānuṣṭubham pra:ugam. eti ca preti ca śukravac caturthe ’hani caturthasyāhno rūpaṁ AB 21.4.11taṁ tvā yajñebhir īmaha iti marutvatīyasya pratipad. īmaha ity: abhyāyāmyam ivaitad ahas, tena caturthasyāhno rūpam AB 21.4.12idaṁ vaso sutam andha, indra nedīya ed ihi, praitu brahmaṇas patir, agnir netā, tvaṁ soma kratubhiḥ, pinvanty apaḥ, pra va indraya bṛhata iti prathamenāhnā samāna ātānaś, caturthe ’hani caturthasyāhno rūpaṁ AB 21.4.13śrudhī havam indra mā riṣaṇya iti sūktaṁ havavac caturthe ’hani caturthasyāhno rūpam AB 21.4.14marutvāṁ indra vṛṣabho raṇayeti sūktam, ugraṁ sahodām iha taṁ huvemeti havavac caturthe ’hani caturthasyāhno rupāṁ AB 21.4.15tad u traiṣṭubhaṁ. tena pratiṣṭhitapadena savanaṁ dādhārāyatanād evaitena na pracyavata AB 21.4.16imaṁ nu māyinaṁ huva iti paryāso havavāṁś caturthe ’hani caturthasyāhno rūpaṁ AB 21.4.17tā u gāyatryo. gāyatryo vā etasya tryahasya madhyaṁdinaṁ vahanti AB 21.4.18tad vai tac chando vahati yasmin nivid dhīyate. tasmād gāyatrīṣu nividaṁ dadhāti AB 21.4.19pibā somam indra mandatu tvā, śrudhī havaṁ vipipānasyādrer iti vairājam pṛṣṭham bhavati. bārhate ’hani caturthe ’hani caturthasyāhno rūpaṁ AB 21.4.20yad vāvāneti dhāyyācyutā AB 21.4.21tvām id dhi havāmaha iti bṛhato yonim anu nivartayati, bārhataṁ hy etad ahar āyatanena AB 21.4.22tvam indra pratūrtiṣv iti sāmapragātho, ’śastihā janiteti jātavāṁś caturthe ’hani caturthasyāhno rūpaṁ AB 21.4.23tyam ū ṣu vājinaṁ devajūtam iti tārkṣyo ’cyutaḥ
AB 21.5.1kuha śruta indraḥ kasminn adyeti sūktaṁ vaimadaṁ viriphitaṁ viriphitasya ṛṣeś caturthe ’hani caturthasyāhno rūpaṁ AB 21.5.2yudhmasya te vṛṣabhasya svarāja iti sūktam, ugraṁ gabhīraṁ januṣābhy ugram iti jātavac caturthe ’hani caturthasyāhno rūpaṁ AB 21.5.3tad u traiṣṭubhaṁ. tena pratiṣṭhitapadena savanaṁ dādhārāyatanād evaitena na pracyavate AB 21.5.4tyam u vaḥ satrāsāham iti paryāso. viśvāsu gīrṣv āyatam ity: abhyāyāmyam ivaitad ahas, tena caturthasyāhno rūpaṁ AB 21.5.5tā u gāyatryo. gāyatryo vā etasya tryahasya madhyaṁdinam vahanti. tad vai tac chando vahati yasmin nivid dhīyate. tasmād gāyatrīṣu nividaṁ dadhāti AB 21.5.6viśvo devasya netus, tat savitur vareṇyam, ā viśvadevaṁ satpatim iti vaiśvadevasya pratipadanucarau. bārhate ’hani caturthe ’hani caturhasyāhno rūpam AB 21.5.7ā devo yātu savitā suratna iti sāvitram. eti caturthe ’hani caturthasyāhno rūpam AB 21.5.8pra dyāvā yajñaiḥ pṛthivī namobhir iti dyāvāpṛthivīyam. preti caturthe ’hani caturthasyāhno rūpam AB 21.5.9pra ṛbhubyoo dūtam iva vācam iṣya ity ārbhavam. preti ca vācam iṣya iti ca caturthe ’hani caturthasyāhno rūpam AB 21.5.10pra śukraitu devī manīṣeti vaiśvadevam. preti ca śukravac ca caturthe ’hani caturthasyāhno rūpaṁ AB 21.5.11tā u vichandasaḥ santi dvipadāḥ santi catuṣpadās, tena caturthasyāhno rūpaṁ AB 21.5.12vaiśvānarasya sumatau syāmety āgnimārutasya pratipad, ito jāta iti jātavac caturthe ’hani caturthasyāhno rūpaṁ AB 21.5.13ka īṁ vyaktā naraḥ sanīḷā iti mārutaṁ, nakir hy eṣāṁ janūṁṣi vedeti jātavac caturthe ’hani caturthasyāhno rūpaṁ AB 21.5.14tā u vichandasaḥ santi dvipadāḥ santi catuṣpadās, tena caturthasyāhno rūpaṁ AB 21.5.15jātavedase sunavāma somam iti jātavedasyācyutā/gniṁ AB 21.5.16naro dīdhitibhir araṇyor iti jātavedasyaṁ, hastacyutī janayanteti jātavac caturthe ’hani caturthasyāhno rūpaṁ AB 21.5.17tā u vichandasaḥ santi virājaḥ santi triṣṭubhas, tena caturthasyāhno rūpam ahno rūpam
adhyāya 22, khaṇḍaḥ 1–10
AB 22.1.1gaur vai devatā pañcamam ahar vahati, triṇavah stomaḥ śākvaraṁ sāma pāṅktiś chando. yathādevatam enena yathāstomaṁ yathāsāma yathāchandasaṁ rādhnoti ya evaṁ veda AB 22.1.2yad vai neti na preti yat sthitaṁ, tat pañcamasyāhno rūpaṁ AB 22.1.3yad dhy eva dvitīyam ahas tad etat punar yat pañcamaṁ AB 22.1.4yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad, yan madhyame pade devatā nirucyate, yad antarikṣam abhyuditaṁ AB 22.1.5yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṁ yad adhyāsavad - vikṣudrā iva hi paśavo - yaj jāgataṁ - jāgatā hi paśavo - yad bārhatam - bārhatā hi paśāvo - yat pāṅktam - pāṅktā hi paśavo - yad vāmaṁ - vāmam hi paśavo - yad dhaviṣmad - dhavir hi paśavo - yad vapuṣmad - vapur hi paśavo - yac chākvaraṁ yat pāṅktaṁ yat kurvad yad dvitīyasyāhno rūpam: etāni vai pañcamasyāhno rūpāṇī/mam AB 22.1.6ū ṣu vo atithim uṣarbudham iti pañcamasyāhna ājyam bhavati jāgatam adhyāsavat paśurūpam pañcame ’hani pañcamasyāhno rūpam AB 22.1.7ā no yajñaṁ divispṛśam, ā no vāyo mahe tane, rathena pṛthupājasā, bahavaḥ sūracakṣasa, imā u vāṁ diviṣṭayaḥ, pibā sutasya rasino, devaṁ-devaṁ vo ’vase devaṁ-devam, bṛhad u gāyiṣe vaca iti bārhatam pra:ugam pañcame ’hani pañcamasyāhno rūpam AB 22.1.8yat pāñcajanyayā viśeti marutvatīyasya pratipat, pāñcajanyayeti pañcame ’hani pañcamasyāhno rūpam AB 22.1.9indra it somapā eka, indra nedīya ed ihy, ut tiṣṭha brahmaṇas pate, ’gnir netā, tvaṁ soma kratubhiḥ, pinvanty apo, bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame ’hani pañcamasyāhno rūpam AB 22.1.10avitāsi sunvato vṛktabarhiṣa iti sūktam madvat pāṅktam pañcapadam pañcame ’hani pañcamasyāhno rūpam AB 22.1.11ittha hi soma in mada iti sūktam madvat pāṅktam pañcapadam pañcame ’hani pañcamasyāhno rūpam AB 22.1.12indra piba tubhyaṁ suto madāyeti sūktam madvat traiṣṭubhaṁ. tena pratiṣṭhitapadena savanaṁ dādhārāyatanād evaitena na pracyavate AB 22.1.13marutvāṁ indra mīḍhva iti paryāso. neti na preti pañcame ’hani pañcamasyāhno rūpaṁ AB 22.1.14tā u gāyatryo. gāyatryo vā etasya tryahasya madhyaṁdinaṁ vahanti. tad vai tac chando vahati yasmin nivid dhīyate. tasmād gāyatrīṣu nividaṁ dadhāti
AB 22.2.1mahānāmnīṣv atra stuvate śākvareṇa sāmnā rāthaṁtare ’hani pañcame ’hani pañcamasyāhno rūpam AB 22.2.2Indro vā etābhir mahān ātmānaṁ niramimīta, tasmān mahānāmnyo. ’tho ime vai lokā mahānāmnya ime mahānta AB 22.2.3imān vai lokān Prajāpatiḥ sṛṣṭvedaṁ sarvam aśaknod yad idam kiṁca. yad imāṁl lokān Prajāpatiḥ sṛṣṭvedaṁ sarvam aśaknod yad idaṁ kiṁca tac chakvaryo ’bhavaṁs, tac chakvarīṇāṁ śakvarītvaṁ AB 22.2.4tā ūrdhvāḥ sīmno ’bhyasṛjata. yad ūrdhvāḥ sīmno ’bhyasṛjata tat simā abhavaṁs, tat simānāṁ simātvaṁ AB 22.2.5svādor itthā viṣūvata, upa no haribhiḥ sutam, indraṁ viśvā avīvṛdhann ity anurūpo vṛṣaṇvān pṛśnimān madvān vṛdhanvān pañcame ’hani pañcamasyāhno rūpaṁ AB 22.2.6yad vāvāneti dhāyyācyutā/bhi AB 22.2.7tvā śūra nonuma iti rathaṁtarasya yonim anu nivartayati, rāthaṁtaraṁ hy etad ahar āyatanena AB 22.2.8mo ṣu tvā vāghataś caneti sāmapragātho ’dhyāsavān paśurūpam pañcame ’hani pañcamasyāhno rūpaṁ AB 22.2.9tyam ū ṣu vājinaṁ devajūtam iti tārkṣyo ’cyutaḥ
AB 22.3.1predam brahma vṛtratūryeṣv āvitheti sūktam pāṅktam pañcapadam pañcame ’hani pañcanāsyāhno rūpam AB 22.3.2indro madāya vāvṛdha iti sūktam madvat pāṅktam pañcapadam pañcame ’hani pañcamasyāhno rūpaṁ AB 22.3.3satrā madāsas tava viśvajanyā iti sūktam madvat traiṣṭubhaṁ. tena pratiṣṭhitapadena savanaṁ dādhārāyatanād evaitena na pracyavate AB 22.3.4tam indraṁ vājayāmasīti paryāsaḥ, sa vṛṣā vṛṣabho bhuvad iti paśurūpam pañcame ’hani pañcamasyāhno rūpaṁ AB 22.3.5tā u gāyatryo. gāyatryo vā etasya tryahasya madhyaṁdinaṁ vahanti. tad vai tac chando vahati yasmin nivid dhīyate. tasmād gāyatrīṣu nividaṁ dadhāti AB 22.3.6tat savitur vṛṇīmahe, ’dyā no deva savitar iti vaiśvadevasya pratipadanucarau. rāthaṁtare ’hani pañcame ’hani pañcamasyāhno rūpam AB 22.3.7ud u ṣya devaḥ savitā damūnā iti sāvitram, ā dāśuṣe suvati bhūri vāmam iti vāmam paśurūpam pañcame ’hani pañcamasyāhno rūpam AB 22.3.8mahī dyāvāpṛthivī iha jyeṣṭhe iti dyāvāpṛthivīyaṁ, ruvad dhokṣeti paśurūpam pañcame ’hani pañcamasyāhno rūpam AB 22.3.9ṛbhur vibhvā vāja indro no achety ārbhavaṁ. vājo vai paśavaḥ, paśurūpam pañcame ’hani pañcamasyāhno rūpam AB 22.3.10stuṣe janaṁ suvrataṁ navyasībhir iti vaiśvadevam adhyāsavat paśurūpam pañcame ’hani pañcamasyāhno rūpaṁ AB 22.3.11hūvisḥ pāntam ajaraṁ svarvidīty āgnimārutasya pratipad. dhaviṣmat pañcame ’hani pañcamasyāhno rūpaṁ AB 22.3.12vapur nu tac cikituṣe cid astv iti mārutaṁ vapuṣmat pañcame ’hani pañcamasyāhno rūpaṁ AB 22.3.13jātavedase sunavāma somam iti jātavedasyācyutā/gnir AB 22.3.14hotā gṛhapatiḥ sa rājeti jātavedasyam adhyāsavat paśurūpam pañcame ’hani pañcamasyāhno rūpam
AB 22.4.1devakṣetraṁ vā etad yat ṣaṣṭham ahar. devakṣetraṁ vā eta āgachanti ye ṣaṣṭham ahar āgachanti AB 22.4.2na vai devā anyonyasya gṛhe vasanti, nartur ṛtor gṛhe vasatīty āhus. tad yathāyatham ṛtvija ṛtuyājān yajanty asampradāyaṁ. tad yathartv ṛtūn kalpayanti, yathāyathaṁ janatās AB 22.4.3tad āhur: nartupraiṣaiḥ preṣitavyaṁ nartupraiṣair vaṣaṭkṛtyaṁ. vāg vā ṛtupraiṣā, āpyate vai vāk ṣaṣṭhe ’hanīti AB 22.4.4yad ṛtupraiṣaiḥ preṣyeyur yad ṛtupraiṣair vaṣaṭkuryur, vācam eva tad āptāṁ śrāntām &5 mṛkṇavahīṁ vaharāviṇīm ṛcheyur AB 22.4.5yad v ebhir na preṣyeyur yad v ebhir na vaṣaṭkuryur, acyutād yajñasya cyaveran, yajñāt prāṇāt Prajāpateḥ paśubhyo jihmā īyus AB 22.4.6tasmād ṛgmebhya evādhi preṣitavyam, ṛgmebhyo ’dhi vaṣaṭkṛtyaṁ. tan na vācam āptāṁ śrāntām &5 mṛkṇavahīṁ vaharāviṇīm ṛchanti, nācyutād yajñasya cyavante, na yajñāt prāṇāt Prajāpateḥ paśubhyo jihmā yanti
AB 22.5.1pārucchepīr upadadhati pūrvayoḥ savanayoḥ purastāt prasthitayājyānāṁ. rohitaṁ vai nāmaitac chando yat pārucchepam. etena vā Indraḥ sapta svargāṁl ]okān arohad AB 22.5.2rohati sapta svargāṁl lokan ya evaṁ veda AB 22.5.3tad āhur: yat pañcapadā eva pañcamasyāhno rūpaṁ ṣaṭpadāḥ ṣaṣṭhasyātha kasmāt saptapadāḥ ṣaṣṭhe ’hañ chasyanta iti AB 22.5.4ṣaḍbhir eva padaiḥ ṣaṣṭham ahar āpnuvanty apachidyevaitad ahar yat saptamaṁ, tad eva saptamena padenābhyārabhya vasanti. vācam eva tat punar upayanti, saṁtatyai AB 22.5.5saṁtatais tryahair avyavachinnair yanti ya evaṁ vidvāṁso yanti
AB 22.6.1devāsurā vā eṣu lokeṣu samayatanta. te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo ’surān prāṇudanta. teṣāṁ yāny antarhastīnāni vasūny āsaṁs, tāny ādāya samudram praupyanta. ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata. tad yad etat padam punaḥpadaṁ, sa evāṅkuśa āsañjanāyā/dviṣato AB 22.6.2vasu datte, nir enam ebhyaḥ sarvebhyo lokebhyo nudate, ya evaṁ veda
AB 22.7.1dyaur vai devatā ṣaṣṭham ahar vahati, trayastriṁśaḥ stomo raivataṁ sāmātichandāś chando. yathādevatam enena yathāstomaṁ yathāsāma yathāchandasaṁ rādhnoti ya evaṁ veda AB 22.7.2yad vai samānodarkaṁ, tat ṣaṣṭhasyāhno rūpaṁ. yad dhy eva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṁ. yad aśvavad yad antavad yat punarāvṛttaṁ yat punarninṛttaṁ yad ratavad yat paryastavad yat trivad yad antarūpaṁ, yad uttame pade devatā nirucyate, yad asau loko ’bhyudito AB 22.7.3yat pārucchepaṁ yat saptapadaṁ yan nārāśaṁsaṁ yan nābhānediṣṭhaṁ yad raivataṁ yad atichandā yat kṛtaṁ yat tṛtīyasyāhno rūpaṁ: etāni vai ṣaṣṭhasyāhno rūpāṇy AB 22.7.4ayaṁ jāyata manuṣo dharīmaṇīti ṣaṣṭhasyāhna āyam bhavati pārucchepam atichandāḥ saptapadaṁ ṣaṣṭhe ’hani ṣaṣṭhasyāhno rūpaṁ AB 22.7.5stīrṇam barhir upa no yāhī vitaya, ā vāṁ ratho niyutvān vakṣad avase, suṣumā yātam adribhir, yuvāṁ stomebhir devayanto aśvinā,var maha indra, vṛṣann indrā,stu śrauṣaḷ, o ṣū ṇo agne śṛṇuhi tvam īḷito, ye devāso divy ekādaśa sthe,yam adadād rabhasam ṛṇacyutam iti pra:ugam pārucchepam atichandāḥ saptapadaṁ ṣaṣṭhe ’hani ṣaṣṭhasyāhno rūpaṁ AB 22.7.6sa pūrvyo mahānām iti marutvatīyasya pratipad. anto vai mahad, antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe ’hani ṣaṣṭhasyāhno rūpaṁ AB 22.7.7traya indrasya somā, indra nedīya ed ihi, pra nūnam brahmaṇas patir, agnir netā, tvaṁ soma kratubhiḥ, pinvanty apo, nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe ’hani ṣaṣṭhasyāhno rūpaṁ AB 22.7.8yaṁ tvaṁ ratham indra medhasātaya iti sūktam pārucchepam atichandāḥ saptapadaṁ ṣaṣṭhe ’hani ṣaṣṭhasyāhno rūpaṁ AB 22.7.9sa yo vṛṣā vṛṣṇyebhiḥ samokā iti sūktaṁ samānodarkaṁ ṣaṣṭhe ’hani ṣaṣṭhasyāhno rūpam AB 22.7.10indra marutva iha pāhi somam iti sūktaṁ, tebhiḥ sākam pibatu vṛtrakhāda ity: anto vai khādo, ’ntaḥ ṣaṣṭham ahaḥ ṣaṣṭhe ’hani ṣaṣṭhasyāhno rūpaṁ AB 22.7.11tad u traiṣṭubhaṁ. tena pratiṣṭhitapadena savanaṁ dādhārāyatanād evaitena na pracyavate AB 22.7.12'yaṁ ha yena vā idam iti paryāsaḥ, svar marutvatā jitam ity: anto vai jitam, antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe ’hani ṣaṣṭhasyāhno rūpaṁ AB 22.7.13tā u gāyatryo. gāyatryo vā etasya tryahasya madhyaṁdinaṁ vahanti. tad vai tac chando vahati yasmin nivid dhīyate. tasmād gāyatrīṣu nividaṁ dadhāti AB 22.7.14revatīr naḥ sadhamāde, revāṁ id revata stoteti raivatam pṛṣṭham bhavati. bārhate ’hani ṣaṣṭhe ’hani ṣaṣṭhasyāhno rūpaṁ AB 22.7.15yad vāvāneti dhāyyācyutā AB 22.7.16tvām id dhi havāmaha iti bṛhato yonim anu nivartayati. bārhataṁ hy etad ahar āyatanene/ndram AB 22.7.17id devatātaya iti sāmapragātho ninṛttavān ṣaṣṭhe ’hani ṣaṣṭhasyāhno rūpaṁ AB 22.7.18tyam ū ṣu vājinaṁ devajūtam iti tārkṣyo ’cyutaḥ
AB 22.8.1endra yāhy upa naḥ parāvata iti sūktam pārucchepam atichandāḥ saptapadaṁ ṣaṣṭhe ’hani ṣaṣṭhasyāhno rūpam AB 22.8.2pra ghā nv asya mabato mahānīti sūktaṁ samānodarkaṁ ṣaṣṭhe ’hani ṣaṣṭhasyāhno rūpam AB 22.8.3abhūr eko rayipate rayīṇām iti sūktaṁ, ratham ā tiṣṭha tuvinṛmṇa bhīmam ity: anto vai sthitam, antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe ’hani ṣasṭhasyāhno rūpaṁ AB 22.8.4tad u traiṣṭubhaṁ. tena pratiṣṭhitapadena savanaṁ dādhārāyatanād evaitena na pracyāvata AB 22.8.5upa no haribhiḥ sutam iti paryāsaḥ samānodarkaḥ ṣaṣṭhe ’hani ṣaṣṭhasyāhno rūpaṁ AB 22.8.6tā u gāyatryo. gāyātryo vā etasya tryahasya madhyaṁdinam vahanti. tad vai tac chando vahati yasmin nivid dhīyate. tasmād gāyatrīṣu nividaṁ dadhāty AB 22.8.7abhi tyaṁ devaṁ savitāram oṇyor iti vaiśvadevasya pratipad atichandāḥ ṣāṣṭhe ’hani ṣaṣṭhasyāhno rūpaṁ AB 22.8.8tat savitur vareṇyaṁ, doṣo āgād ity anucaro. ’nto vai gatam, antaḥ ṣaṣṭham ahaḥ ṣasṭhe ’hani ṣaṣṭhasyāhno rūpam AB 22.8.9ud u ṣya devaḥ savitā savāyeti sāvitraṁ, śaśvattamaṁ tadapā vahnir asthād ity: anto vai sthitam, antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe ’hani ṣaṣṭhasyāhno rūpaṁ AB 22.8.10katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṁ samānodarkaṁ ṣaṣṭhe ’hani ṣaṣṭhasyāhno rūpaṁ AB 22.8.11kim u śreṣṭhaḥ kiṁ yaviṣṭho na ājagann, upa no vājā adhvaram ṛbhukṣā ity ārbhavaṁ nārāśaṁsaṁ trivat ṣaṣṭhe ’hani ṣaṣṭhasyāhno rūpam AB 22.8.12idam itthā raudraṁ gūrtavacā, ye yajñena dakṣiṇayā samaktā iti vaiśvadevam
AB 22.9.1Nābhānediṣṭhaṁ śaṁsati AB 22.9.2Nābhānediṣṭhaṁ vai Mānavam brahmacaryaṁ vasantam bhrātaro nirabhajan. so ’bravīd etya: kim mahyam abhāktety. etam eva niṣṭhāvam avavaditāram ity abruvaṁs. tasmād dhāpy etarhi pitaram putrā: niṣṭhāvo ’vavaditety evācakṣate AB 22.9.3sa pitaram etyābravīt: tvāṁ ha vāva mahyam tatābhākṣur iti. tam pitābravīn: mā putraka tad ādṛthā. Aṅgiraso vā ime svargāya lokāya satram āsate, te ṣaṣṭhaṁ-ṣaṣṭham evāhar āgatya muhyanti. tān ete sūkte ṣaṣṭhe ’hani śaṁsaya, teṣāṁ yat sahasraṁ satrapariveṣaṇaṁ tat te svar yanto dāsyantīti. tatheti AB 22.9.4tān upait: prati gṛbhṇīta mānavaṁ sumedhasa iti. tam abruvan: kiṁkāmo vadasītī,dam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd, atha yad va etat sahasraṁ satrapariveṣaṇaṁ tan me svar yanto dattehi. tatheti. tān ete sūkte ṣaṣṭhe ’hani aśaṁsayat, tato vai te pra yajñam ajānan pra svargaṁ lokaṁ AB 22.9.5tad yad ete sūkte ṣaṣṭhe ’hani śaṁsati, yajñasya prajñātyai svargasya lokasyānukhyātyai AB 22.9.6taṁ svar yanto ’bruvann: etat te brāhmaṇa sahasram iti. tad enaṁ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn: mama vā idam, mama vai vāstuham iti. so ’bravīn: mahyaṁ vā idam adur iti. tam abravīt: tad vai nau tavaiva pitari praśna iti. sa pitaram ait, tam pitābravīn: nanu te putrakādū+r ity. adur eva ma, ity abravīt, tat tu me puruṣah kṛṣṇaśavāsy uttarata upodatiṣṭhan: mama vā idam, mama vai vāstuham ity aditeti. tam pitābravīt: tasyaiva putraka, tat-tat tu sa tubhyaṁ dāsyatīti. sa punar etyābravīt: tava ha vāva kila bhagava idam iti me pitāheti. so ’bravīt: tad ahaṁ tubhyam eva dadāmi ya eva satyam avādīr iti AB 22.9.7tasmād evaṁ viduṣā satyam eva vaditavyaṁ AB 22.9.8sa eṣa sahasrasanir mantro yan nābhānediṣṭha AB 22.9.9upainaṁ sahasraṁ namati, pra ṣaṣṭhenāhnā svargaṁ lokaṁ jānāti ya evaṁ veda
AB 22.10.1tāny etāni sahacarāṇy ity ācakṣate: nābhānediṣṭhaṁ vālakhilyā vṛṣākapim evāyamarutaṁ, tāni sahaiva śaṁsed AB 22.10.2yad eṣām antariyāt, tad yajamānasyāntariyād AB 22.10.3yadi nābhānediṣṭhaṁ reto ’syāntariyād, yadi vālakhilyāḥ prāṇān asyāntariyād, yadi vṛṣākapim ātmānam asyāntariyād, yady evayāmarutam prahṣṭhāyā enaṁ cyāvayed daivyai ca mānuṣyai ca AB 22.10.4nābhānediṣṭhenaiva reto ’siñcat, tad vālakhilyābhir vyakarot, Sukīrtinā Kākṣīvatena yoniṁ vyahāpayad: urau yathā tava śarman mademeti. tasmāj jyāyān san garbhaḥ kanīyāṁsaṁ santam yoniṁ na hinasti, brahmaṇā hi sa kḷpta. evayāmarutaitavai karoti, tenedaṁ sarvam etavai kṛtam eti yad idaṁ kiṁcā/haś AB 22.10.5ca kṛṣṇam ahar arjunaṁ cety āgnimārutāsya pratipad, ahaś cāhaś ceti punarāvṛttam punarninṛttaṁ ṣaṣṭhe ’hani ṣaṣṭhasyāhno rūpam AB 22.10.6madhvo vo nāma mārutaṁ yajatrā iti mārutam bahvabhivyāhṛtyam. anto vai bahv, antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe ’hani ṣaṣṭhasyāhno rūpaṁ AB 22.10.7jātavedase sunavāma somam iti jātavedasyācyutā AB 22.10.8sa pratnathā sahasā jāyamāna iti jātavedasyaṁ samānodarkaṁ ṣaṣṭhe ’hani ṣaṣṭhasyāhno rūpaṁ AB 22.10.9dhārayan-dhārayann iti śaṁsati, prasraṁsād vā antasya bibhāya. tad yathā punarāgrantham punarnigrantham antam badhnīyān mayūkhaṁ vāntato dhāraṇāya nihanyāt, tādṛk tad yad dhārayan-dhārayann iti śaṁsati saṁtatyai AB 22.10.10saṁtatais tryahair avyavachinnair yanti ya evaṁ vidvāṁso yanti yanti
adhyāya 23, khaṇḍaḥ 1–4
AB 23.1.1yad vā eti ca preti ca tat saptamasyāhno rūpaṁ AB 23.1.2yad dhy eva prathamam ahas tad evaitat punar yat saptamaṁ AB 23.1.3yad yuktavad yad rathavad yad āśumad yai pibavad, yat prathame pade devatā nirucyate, yad ayaṁ loko ’bhyudito AB 23.1.4yaj jātavad yad aniruktaṁ AB 23.1.5yat kariṣyad ya prathamasyāhno rūpaṁ: etāni vai saptamasyāhno rūpāṇi AB 23.1.6samudrād ūrmir madhumāṁ ud ārad iti saptamasyāhna ājyam bhavaty aniruktam saptame ’hani saptamasyāhno rūpaṁ AB 23.1.7vāg vai samudro. na vai vāk kṣīyate, na samudraḥ kṣīyate. tad yad etat saptamasyāhna ājyam bhavati, yajñād eva tad yajñaṁ tanvate, vācam eva tat punar upayanti saṁtatyai AB 23.1.8saṁtatais tryahair avyavachinnair yanti ya evaṁ vidvāṁso yanty AB 23.1.9āpyante vai stomā, āpyante chandāṁsi ṣaṣṭhe ’hani. tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā, evam evaitat stomāṁś ca chandāṁsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati AB 23.1.10tad u traiṣṭubhaṁ. triṣṭupprātaḥsavana eṣa tryaha AB 23.1.11ā vāyo bhūṣa śucipā upa naḥ, pra yābhir yāsi dāśvāṁsam ach,ā no niyudbhiḥ śatinībhir adhvaram, pra sotā jīro adhvareṣv asthād, ya vāyava indramādanāso, yā vāṁ śataṁ niyuto yāḥ sahasram, pra yad vām mitrāvaruṇā spūrdhann, ā gomatā nāsatyā rathen,ā no deva śavasā yāhi śuṣmin, pra vo yajñeṣu devayanto arcan, pra kṣodasa dhāyasā sasra eṣeti pra:ugam. eti ca preti ca saptame ’hani saptamasyāhno rūpaṁ. tad u traiṣṭubhaṁ. triṣṭupprātaḥsavana eṣa tryaha AB 23.1.12ā tvā rathaṁ yathotaya, idaṁ vaso sutam andha, indra nedīya ed ihi, praitu brahmaṇas patir, agnir netā, tvaṁ soma kratubhiḥ, pinvanty apaḥ, pra va indrāya bṛbata iti prathamenāhnā samāna ātānaḥ saptame ’hani saptamasyāhno rūpaṁ AB 23.1.13kayā śubhā savayasaḥ sanīḷā iti sūktaṁ, na jāyamāno naśate na jāta iti jātavat saptame ’hani saptamasyāhno rūpaṁ AB 23.1.14tad u kayāśubhīyam. etad vai saṁjñānaṁ saṁtani sūktaṁ yat kayāśubhīyam. etena ha vā Indro ’gastyo Marutas te samajānata. tad yat kayāśubhīyaṁ śaṁsati, saṁjñātyā eva AB 23.1.15tad v āyuṣyaṁ. tad yo ’sya priyaḥ syāt, kuryād evāsya kayāśubhīyaṁ AB 23.1.16tad u traiṣṭubhaṁ. tena pratiṣṭhitapadena savanaṁ dādhārāyatanād evaitena na pracyavate AB 23.1.17tyaṁ su meṣam mahayā svarvidam iti sūktam, atyaṁ na vājaṁ havanasyadaṁ ratham iti rathavat saptame ’hani saptamasyāhno rūpaṁ AB 23.1.18tad u jāgataṁ. jagatyo vā etasya tryahasya madhyaṁdinaṁ vahanti. tad vai tac chando vahati yasmin nivid dhīyate. tasmāj jagatīṣu nividaṁ dadhāti AB 23.1.19mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatānī ca. mithunaṁ vai paśavaḥ paśavaś chandomāḥ, paśūnām avaruddhyai AB 23.1.20tvām id dhi havāmahe, tvaṁ hy ehi cerava iti bṛhatpṛṣṭham bhavati saptame ’hani AB 23.1.21yad eva ṣaṣṭhasyāhnas tad AB 23.1.22yad vai rathaṁtaraṁ tad vairūpaṁ yad bṛhat tad vairājaṁ, yad rathaṁtaraṁ tac chākvaraṁ yad bṛhat tad raivataṁ AB 23.1.23tad yad bṛhatpṛṣṭham bhavati, bṛhataiva tad bṛhat pratyuttabhnuvanty astomakṛntatrāya AB 23.1.24yad rathaṁtaraṁ syāt, kṛntatraṁ syāt AB 23.1.25tasmād bṛhad eva kartavyaṁ AB 23.1.26yad vāvāneti dhāyyācyutā/bhi AB 23.1.27tvā śūra nonuma iti rathaṁtarasya yonim anu nivartayati. rāthaṁtaraṁ hy etad ahar āyatanena AB 23.1.28pibā sutasya rasina iti sāmapragāthaḥ pibavān saptame ’hani saptamasyāhno rūpam AB 23.1.29tyam ū ṣu vājinaṁ devajūtam iti tārkṣyo ’cyutaḥ
AB 23.2.1Indrasya nu vīryāṇi pra vocam iti sūktam. preti saptame ’hani saptamasyāhno rūpaṁ AB 23.2.2tad u traiṣṭubhaṁ. tena pratiṣṭhitapadena savanaṁ dādhārāyatanād evaitena na pracyavate AB 23.2.3'bhi tyam meṣam puruhūtam ṛgmiyam iti suktaṁ. yad vāva preti tad abhīti saptame ’hani saptamasyāhno rūpaṁ AB 23.2.4tad u jāgataṁ. jagatyo vā etasya tryahasya madhyaṁdinaṁ vahanti. tad vai tac chando vahati yasmin nivid dhīyate. tasmāj jagatīṣu nividaṁ dadhāti AB 23.2.5mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca. mithunaṁ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai AB 23.2.6tat savitur vṛṇīmahe, ’dyā no deva savitar iti vaiśvadevasya pratipadanucarau. rāthaṁtare ’hani saptame ’hani saptamasyāhno rūpam AB 23.2.7abhi tvā deva savitar iti sāvitraṁ. yad vāva preti tad abhīti saptame ’hani saptamasyāhno rūpam AB 23.2.8pretāṁ yajñasya śambhuveti dyāvāpṛthivīyam. preti saptame ’hani saptamasyāhno rūpam AB 23.2.9ayaṁ devāya janmana ity ārbhavaṁ jātavat saptame ’hani saptamasyāhno rūpam AB 23.2.10ā yāhī vanasā saheti dvipadāḥ śaṁsati. dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ, paśūnām avaruddhyai. tad yad dvipadāḥ śaṁsati, yajamānam eva tad dvipratiṣṭhaṁ catuṣpātsu paśuṣu pratiṣṭhāpayaty AB 23.2.11aibhir agne duvo gira iti vaiśvadevam. eti saptame ’hani saptamasyāhno rūpaṁ AB 23.2.12tāny u gāyatrāṇi. gāyatratṛtīyasavana eṣa tryaho AB 23.2.13vaiśvānaro ājījanad ity āgnimārutasya pratipaj. jātavat saptame ’hani saptamasyāhno rūpam AB 23.2.14pra yat vas triṣṭubham iṣam iti mārutam. preti saptame ’hani saptamasyāhno rūpaṁ AB 23.2.15jātavedase sunavāma somam iti jātavedasyācyutā AB 23.2.16dūtaṁ vo viśvavedasam iti jātavedasyam aniruktaṁ saptame ’hani saptamasyāhno rūpaṁ AB 23.2.17tāny u gāyatrāni. gāyatratṛtīyasavana eṣa tryahaḥ
AB 23.3.1yad vai neti na preti yat sthitaṁ, tad aṣṭamasyāhno rūpaṁ AB 23.3.2yad dhy eva dvitīyam ahas tad evaitat punar yad aṣṭamaṁ AB 23.3.3yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad, yan madhyame pade devatā nirucyate, yad antarikṣam abhyuditaṁ AB 23.3.4yad dvyagni yan mahadvad yad dvihūtavad yat punarvad yat kurvad AB 23.3.5yad dvitīyasyāhno rūpaṁ: etāni vā aṣṭamasyāhno rūpāṇy AB 23.3.6agniṁ vo devam agnibhiḥ sajoṣā ity aṣṭamasyāhna ājyam bhavati dvyagny aṣṭame ’hani aṣṭamasyāhno rūpam AB 23.3.7tad u traiṣṭubhaṁ. triṣṭupprātaḥsavana eṣa tryahaḥ AB 23.3.8kuvid aṅga namasā ye vṛdhāsaḥ, =pīvoannāṁ rayivṛdhaḥ sumedhā, uchann uṣasaḥ sudinā ariprā, uśantā dūtā na dabhāya gopā, yāvat taras tanvo yāvad ojaḥ, prati vāṁ sūra udite sūktair, dhenuḥ pratnasya kāmyaṁ duhānā, brahmā ṇā indropa yāhi vidvān, ūrdhvo agniḥ sumatiṁ vasvo aśred, uta syā naḥ sarasvatī juṣāṇeti pra:ugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame ’hany aṣṭamasyāhno rūpaṁ AB 23.3.9tad u traiṣṭubhaṁ. triṣṭupprātaḥsavana eṣa tryaho AB 23.3.10viśvānarasya vas patim, indra it somapā eka, indra nedīya ed ihy, ut tiṣṭha brahmaṇas pate, ’gnir netā, tvaṁ soma kratubhiḥ, pinvanty apo, bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno ’ṣṭame ’hani aṣṭamasyāhno rūpam AB 23.3.11śaṁsā mahām indraṁ yasmin viśvā iti sūktam mahadvad aṣṭame ’hany aṣṭamasyāhno rūpam AB 23.3.12mahaś cit tvam indra yata etān iti sūktam mahadvad aṣṭame ’hany aṣṭamasyāhno rūpam AB 23.3.13pibā somam abhi yam ugra tarda iti sūktam, ūrvaṁ gavyam mahi gṛṇāna indreti mahadvad aṣṭame ’hany aṣṭamasyāhno rūpam AB 23.3.14mahāṁ indro nṛvad ā carṣaṇiprā iti sūktam mahadvad aṣṭame ’hani aṣṭamasyāhno rūpaṁ AB 23.3.15tad u traiṣṭubhaṁ. tena pratiṣṭhitapadena savanaṁ dādhārāyatanād evaitena na pracyavate AB 23.3.16tam asya dyāvāpṛthivī sacetaseti sūktaṁ, yad ait kṛṇvāno mahimānam indriyam iti mahadvad aṣṭame ’hany aṣṭamasyāhno rūpam AB 23.3.17tad u jāgataṁ. jagatyo vā etasya tryahasya madhyaṁdinaṁ vahanti. tad vai tac chando vahati yasmin nivid dhīyate. tasmāj jagatīṣu nividaṁ dadhāti AB 23.3.18mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca. mithunaṁ vai paśavaḥ paśavaś chandomāḥ, paśūnām avaruddhyai AB 23.3.19mahadvanti sūktāni śasyante. mahad vā antarikṣam, antarikṣasyāptyai AB 23.3.20pañca sūktāni śasyante. pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ, paśūnām avaruddhyā AB 23.3.21abhi tvā śūra nonumo, ’bhi tvā pūrvapītaya iti rathaṁtaram pṛṣṭham bhavaty aṣṭame ’hani AB 23.3.22yad vāvāneti dhāyyācyutā AB 23.3.23tvām id dhi havāmaha iti bṛhato yonim anu nivartayati. bārhataṁ hy etad ahar āyataneno/bhayaṁ AB 23.3.24śṛṇavac ca na iti sāmapragātho. yac cedam adya yad u ca hya āsīd iti bārhate ’hany aṣṭame ’hani aṣṭamasyāhno rūpaṁ AB 23.3.25tyam ūṣu vājinaṁ devajūtam iti tārkṣyo ’cyutaḥ
AB 23.4.1apūrvyā purutamāny asmā iti sūktam, mahe vīrāya tavase turāyeti mahadvad aṣṭame ’hani aṣṭamasyāhno rūpaṁ. tāṁ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame ’hani aṣṭamasyāhno rūpaṁ. tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame ’hani aṣṭamasyāhno rūpaṁ. tvam mahāṁ indra tubhyaṁ ha kṣā iti sūktam mahadvad aṣṭame ’hany aṣṭamasyāhno rūpam AB 23.4.2tad u traiṣṭubhaṁ. tena pratiṣṭhitapadena savanaṁ dādhārāyatanād evaitena na pracyavate AB 23.4.3divaś cid asya varimā vi papratha iti sūktam, indraṁ na mahneti mahadvad aṣṭame ’hani aṣṭamasyāhno rūpam AB 23.4.4tad u jāgatāṁ. jagatyo vā etasya tryahasya madhyaṁdinaṁ vahanti. tad vai tac chando vahati yasmin nivid dhīyate. tasmāj jagatīṣu nividaṁ dadhāti AB 23.4.5mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca. mithunaṁ vai paśavaḥ paśavaś chandomāḥ, paśūnām avaruddhyai AB 23.4.6mahadvanti sūktāni śasyante. mahad vā antarikṣam, antarikṣasyāptyai. pañca-pañca sūktāni śasyante. pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ, paśūnām avaruddhyai AB 23.4.7tāni dvedhā, pañcānyāni pañcānyāni, daśa sampadyante: sā daśinī virāḷ. annam virāḷ annam paśavah paśavaś chandomāḥ, paśūnām avaruddhyai AB 23.4.8viśvo devasya netus, tat savitur vareṇyam, ā viśvadevaṁ satpatim iti vaiśvadevasya pratipadanucarau. bārhate ’hani aṣṭame ’hani aṣṭamasyāhno rūpaṁ AB 23.4.9hiraṇyapāṇim ūtaya iti sāvitram ūrdhvavad aṣṭame ’hany aṣṭamasyāhno rūpam AB 23.4.10mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivīyam mahadvad aṣṭame ’hani aṣṭamasyāhno rūpaṁ AB 23.4.11yuvānā pitarā punar ity ārbhavam punarvad aṣṭame ’hani aṣṭamasyāhno rūpam AB 23.4.12imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṁsati. dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ, paśūnām avaruddhyai. tad yad dvipadāḥ śaṁsati, yajamānam eva tad dvipratiṣṭhaṁ catuṣpātsu paśuṣu pratiṣṭhāpayati AB 23.4.13devānām id avo mahad iti vaiśvadevam mahadvad aṣṭame ’hany aṣṭamasyāhno rūpaṁ AB 23.4.14tāny u gāyatrāṇi. gāyatratṛtīyasavana eṣa tryaha AB 23.4.15ṛtāvānaṁ vaiśvānaram ity āgnimārutasya pratipad, agnir vaiśvānaro mahān iti mahadvad aṣṭame ’hany aṣṭamasyāhno rūpaṁ AB 23.4.16krīḷaṁ vaḥ śardho mārutam iti mārutaṁ, jambhe rasasya vāvṛdha iti vṛdhanvad aṣṭame ’hany aṣṭamasyāhno rūpaṁ AB 23.4.17jātavedase sunavāma somam iti jātavedasyācyutā/gne AB 23.4.18mṛḷa mahāṁ asīti jātavedasyam mahadvad aṣtame ’hany aṣṭamasyāhno rūpaṁ AB 23.4.19tāny u gāyatrāṇi. gāyatratṛtīyasavana eṣa tryaha eṣa tryahaḥ
adhyāya 24, khaṇḍaḥ 1–6
AB 24.1.1yad vai samānodarkaṁ, tan navamasyāhno rūpaṁ AB 24.1.2yad dhy eva tṛtīhyam ahas tad evaitat punar yau navamaṁ AB 24.1.3yad aśvavad yad antavad yat punarāvṛttaṁ yat punarninṛttaṁ yad ratavad yat paryastavad yat trivad yad antarūpaṁ, yad uttame pade devatā nirucyate, yad asau loko ’bhyudito AB 24.1.4yac chucivad yat satyavad yat kṣetivad yad gatavad yad okavad AB 24.1.5yat kṛtaṁ yat tṛtīyasyāhno rūpam: etāni vai navamasyāhno rūpāṇy AB 24.1.6aganma mahā namasā yaviṣṭham iti navamasyāhna ājyam bhavati gatavan navame ’hani navamasyāhno rūpaṁ AB 24.1.7tad u traiṣṭubhaṁ. triṣṭupprātaḥsavana eṣa tryahaḥ AB 24.1.8pra vīrayā śucayo dadrire te, te satyena manasā dīdhyānā, divi kṣayantā rajasaḥ pṛthivyām, ā viśvavārāśvinā gataṁ no, ’yaṁ soma indra tubhyaṁ sunva ā tu, pra brahmāṇo aṅgiraso nakṣanta, sarasvatīṁ devayanto havanta, ā no divo bṛhataḥ parvatād ā, sarasvaty abhi no neṣi vasya iti pra:ugaṁ śucivat satyavat kṣetivad gatavad okavan navame ’hani navamasyāhno rūpaṁ AB 24.1.9tad u traiṣṭubhaṁ. triṣṭupprātaḥsavana eṣa tryahas AB 24.1.10taṁ-tam id rādhase mahe, traya indrasya somā, indra nedīya ed ihi, pra nūnam brahmaṇas patir, agnir netā, tvaṁ somā kratubhiḥ, pinvanty apo, nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame ’hani navamasyāhno rūpam AB 24.1.11indraḥ svāhā pibatu yasya soma iti sūktam. anto vai svāhākāro, ’nto navamam ahar navame ’hani navamasyāhno rūpaṁ AB 24.1.12gāyat sāma nabhanyaṁ yathā ver iti sūktam, arcāma tad vāvṛdhānaṁ svarvad ity: anto vai svar, anto navamam ahar navame ’hani navamasyāhno rūpaṁ AB 24.1.13tiṣṭhā harī ratha ā yujyamāneti sūktam. anto vai sthitam, anto navamam ahar navame ’hani navamasyāhno rūpam AB 24.1.14imā u tvā purutamasya kāror iti sūktaṁ, dhiyo ratheṣṭhām ity: anto vai sthitam, anto navamam ahar navame ’hani navamasyāhno rūpaṁ AB 24.1.15tad u traiṣṭubhaṁ. tena pratiṣṭhitapadena savanaṁ dādhārāyatanād evaitena na pracyavate AB 24.1.16pra mandine pitumad arcatā vaca iti sūktam samānodarkaṁ navame ’hani navamasyāhno rūpaṁ AB 24.1.17tad u jāgataṁ. jagatyo vā etasya tryahasya madhyaṁdinaṁ vahanti. tad vai tac chando vahati yasmin nivld dhīyate. tasmāj jagatīṣu nividaṁ dadhāti AB 24.1.18mithunāni sūktāni sasyante traiṣṭubhāni ca jāgatāni ca. mithunaṁ vai paśavaḥ paśavaś chandomāḥ, paśūnām avaruddhyai AB 24.1.19pañcā sūktāni śasyante. pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ, paśūnām avaruddhyai AB 24.1.20tvām id dhi havāmahe, tvaṁ hy ehi cerava iti bṛhatpṛṣṭham bhavati navame ’hani AB 24.1.21yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṁtarasya yonim anu nivartayati. rāthaṁtaraṁ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame ’hani navamasyāhno rūpaṁ. tyam ū ṣu vājinaṁ devajūtam iti tārkṣyo ’cyutaḥ
AB 24.2.1saṁ ca tve jagmur gira indra pūrvīr iti sūktaṁ gatavan navame ’hani navamasyāhno rūpaṁ AB 24.2.2kadā bhuvan rathakṣayāṇi brahmeṭi sūktaṁ kṣetivad antarūpaṁ. kṣetīva vā antaṁ gatvā, navame ’hani navamasyāhno rūpam AB 24.2.3ā satyo yātu maghavāṁ ṛjīṣīti sūktaṁ satyavan navame ’hani navamasyāhno rūpam AB 24.2.4tat ta indriyam paramam parācair iti sūktam. anto vai paramam, anto navamam ahar navame ’hani navamasyāhno rūpaṁ AB 24.2.5tad u traiṣṭubham. tena pratiṣṭhitapadena savanaṁ dādhārāyatanād evaitena na pracyavate AB 24.2.6'ham bhuvaṁ vasunaḥ pūrvyas patir iti sūktam, ahaṁ dhanāni saṁ jayāmi śaśvata ity: anto vai jitam, anto navamam ahar navame ’hani navamasyāhno rūpaṁ AB 24.2.7tad u jāgataṁ. jagatyo vā etasya tryahasya madhyaṁdinaṁ vahanti. tad vai vac chando vahati yasmin nivid dhīyate. tasmāj jagatīṣu nividaṁ dadhāti AB 24.2.8mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca. mithunaṁ vai paśavaḥ paśavaś chandomāḥ, paśūnām avaruddhyai. pañca-pañca sūktāni śasyante. pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ, paśūnām avaruddhyai. tāni dvedhā, pañcānyāni pañcānyāni, daśa sampadyante: sā daśinī virāḷ. annam virāḷ annam paśavaḥ paśavaś chandomāḥ, paśūnām avaruddhyai AB 24.2.9tat savitur vṛṇīmahe, ’dyā no deva savitar iti vaiśvadevasya pratipadanucarau. rāthaṁtare ’hani navame ’hani navamasyāhno rūpaṁ AB 24.2.10doṣo āgād iti sāvitraṁ anto vai gatam, anto navamam ahar navame ’hani navamasyāhno rūpam AB 24.2.11pra vām mahidyavī abhīti dyāvāpṛthivīyaṁ, śucī upa praśastaya iti śucivan navame ’hani navamasyāhno rūpam AB 24.2.12indra iṣe dadātu nas, te no ratnāni dhattanety ārbhavaṁ, trir ā sāptāni sunvata iti trivan navame ’hani navamasyāhno rūpām AB 24.2.13babhrur eko viṣuṇaḥ sūnaro yuveti dvipadāḥ śaṁsati. dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāh, paśūnām avaruddhyai. tad yad dvipadāḥ śaṁsati, yajamānam eva tad dvipratiṣṭhaṁ catuṣpātsu paśuṣu pratiṣṭhāpayati AB 24.2.14ye triṁśati trayas para iti vaiśvadevaṁ trivan navame ’hani navamasyāhno rūpaṁ AB 24.2.15tāny u gāyatrāṇi. gāyatratṛtīyasavana eṣa tryaho AB 24.2.16vaiśvānaro na ūtaya ity āgnimārutasya pratipad, ā pra yatu parāvata ity: anto vai parāvato, ’nto navamam ahar navame ’hani navamasyāhno rūpam AB 24.2.17maruto yasya hi kṣaya iti mārutaṁ kṣetivad antarūpaṁ. kṣetīva vā antaṁ gatvā, navame ’hani navamasyāhno rūpaṁ AB 24.2.18jatavedase sunavāma somam iti jātavedasyācyutā AB 24.2.19prāgnaye vācam īrayeti jātavedasyaṁ samānodarkaṁ navame ’navamasyāhno rūpaṁ AB 24.2.20sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti saṁsah. bahu vā etasmin navarātre kiṁca-kiṁca vāraṇaṁ kriyate, śāntyā eva. tad yat: sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṁsati, sarvasmād evaināṁs tad enasaḥ pramuñcati AB 24.2.21tāny u gāyatrāṇi. gāyatratṛtīyasavana eṣa tryahaḥ
AB 24.3.1pṛṣṭhyaṁ ṣaḷaham upayanti. yathā vai mukham evam pṛṣṭhyaḥ ṣaḷahas. tad yathāntaram mukhasya jihvā tālu dantā, evaṁ chandomā. atha yenaiva vācaṁ vyākaroti yena svādu cāsvādu ca vijānāti, tad daśamam ahar AB 24.3.2yathā vai nāsike evam pṛṣṭhyaḥ ṣaḷahas. tad yathāntaram nāsikayor, evaṁ chandomā. atha yenaiva gandhān vijānāti, tad daśamam ahar AB 24.3.3yathā vā akṣy evam pṛṣṭhyaḥ ṣaḷahas. tad yathāntaram akṣṇaḥ kṛṣṇam, evaṁ chandomā. atha yaiva kanīnikā yena paśyati, tad daśamam ahar AB 24.3.4yathā vai karṇa evam pṛṣṭhyaḥ ṣaḷahas. tad yathāntaraṁ karṇasyaivaṁ chandomā. atha yenaiva śṛṇoti, tad daśamam ahaḥ AB 24.3.5śrīr vai daśamam ahaḥ, śriyaṁ vā eta āgachanti ye daśamam ahar āgachanti. tasmād daśamam ahar avivākyam bhavati: mā śriyo ’vavādiṣmeti, duravavadaṁ hi śreyasas AB 24.3.6te tataḥ sarpanti AB 24.3.7te mārjayante AB 24.3.8te patnīśālāṁ samprapadyante AB 24.3.9teṣāṁ ya etām āhutiṁ vidyāt, sa brūyāt: samanvārabhadhvam iti. sa juhuyād AB 24.3.10iha rameha ramadhvam, iha dhṛtir iha svadhṛtir, Agne vāṭ, svāhā vāḷ iti AB 24.3.11sa yad iha ramety āhāsminn evaināṁs tal loke ramayatīha ramadhvam iti yad āha, prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha, prajāṁ caiva tad vācaṁ ca yajamāneṣu dadhāty. Agne vāḷ iti rathaṁtaram, svāhā vāḷ iti bṛhad AB 24.3.12devānāṁ vā etan mithunaṁ yad bṛhadrathaṁtare, devānām eva tan mithunena mithunam avarundhate, devānām mithunena mithunam prajāyante prajātyai AB 24.3.13prajāyate prajayā paśubhir ya evaṁ veda AB 24.3.14te tataḥ sarpanti, te mārjayante, ta āgnīdhraṁ samprapadyante. teṣāṁ ya etām āhutiṁ vidyāt, sa brūyat: samanvārabhadhvam iti. sa juhuyād AB 24.3.15upasṛjan dharuṇam mātaraṁ dharuṇo dhayan \ rāyas poṣam iṣam ūrjam asmāsu dīdharat svāheti AB 24.3.16rāyas poṣam iṣam ūrjam avarunddha ātmane ca yajamānebhyaś ca yatraivaṁ vidvān etām āhutiṁ juhoti
AB 24.4.1te tataḥ sarpanti, te sadaḥ samprapadyante. yathāyatham anya ṛtvijo vyutsarpanti, saṁsarpanty udgātāras, te Sarparājñyā ṛkṣu stuvata AB 24.4.2iyaṁ vai Sarparājñīyaṁ hi sarpato rājñīyaṁ vā alomikevāgra āsīt. saitam mantram apaśyad: āyaṁ gauḥ pṛśnir akramīd iti. tām ayam pṛśnir varṇa āviśan nānārūpo, yaṁ-yaṁ kāmam akāmayata yad idaṁ kiṁcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi AB 24.4.3priśnir enaṁ varṇa āviśati nānārūpo, yaṁ-yaṁ kāmaṁ kāmayate ya evaṁ veda AB 24.4.4manasā prastauti manasodgāyati manasā pratiharati, vācā śaṁsati AB 24.4.5vāk ca vai manaś ca devānām mithunaṁ. devānām eva tan mithunena mithunam avarundhate, devānām mithunena mithunam prajāyante prajātyai. prajāyate prajayā paśubhir ya evaṁ vedā/tha AB 24.4.6caturhotṛn hotā vyācaṣṭe, tad eva tat stutam anuśaṁsati AB 24.4.7devānāṁ vā etad yajñiyaṁ guhyaṁ nāma yac caturhotāras. tad yac caturhotṛn hotā vyācaṣṭe, devānām eva tad yajñiyaṁ guhyaṁ nāma prakāśaṁ gamayati, tad enam prakāśaṁ gatam prakāśam gamayati. AB 24.4.8gachati prakāśaṁ ya evaṁ veda AB 24.4.9yam brāhmaṇam anūcānaṁ yaśo narched, iti ha smāhāraṇyam paretya darbhastambān udgrathya dakṣiṇato brahmāṇam upaveśya caturhotṛn vyācakṣīta AB 24.4.10devānāṁ vā etad yajñiyaṁ guhyaṁ nāma yac caturhotāras. tad yac caturhotṛn vyācakṣīta, devānām eva tad yajñiyaṁ guhyaṁ nāma prakāśaṁ gamayati, tad enam prakāśaṁ gatam prakāśaṁ gamayati. gachati prakāśaṁ ya evaṁ veda
AB 24.5.1athaudumbarīṁ samanvārabhanta AB 24.5.2iṣam ūrjam anvārabha ity AB 24.5.3ūrg vā annādyam udumbaro AB 24.5.4yad vai tad devā iṣam ūrjaṁ vyabhajanta, tata udumbaraḥ samabhavat. tasmāt sa triḥ saṁvatsarasya pacyate AB 24.5.5tad yad audumbarīm samanvārabhanta, iṣam eva tad ūrjam annādyaṁ samanvārabhante AB 24.5.6vācaṁ yachanti. vāg vai yajño, yajñam eva tad yachanty AB 24.5.7ahar niyachanty. ahar vai svargo lokaḥ, svargam eva tal lokaṁ niyachanti AB 24.5.8na divā vācaṁ visṛjeran. yad divā vācaṁ visṛjerann, ahar bhrātṛvyāya pariśiṁṣyur AB 24.5.9na naktaṁ vācaṁ visṛjeran. yan naktaṁ vācaṁ visṛjeran, rātrīm bhrātṛvyāya pariśiṁṣyuḥ AB 24.5.10samayāviṣitaḥ sūryaḥ syād, atha vācaṁ visṛjeraṁs. tāvantam eva tad dviṣate lokam pariśiṁṣanty AB 24.5.11atho khalv astamita eva vācaṁ visṛjeraṁs, tamobhājam eva tad dviṣantam bhrātṛvyaṁ kurvanty AB 24.5.12āhavanīyam parītya vācaṁ visṛjeran. yajño vā āhavanīyaḥ svargo loka āhavanīyo, yajñenaiva tat svargeṇa lokena svargaṁ lokaṁ yanti AB 24.5.13yad ihonam akarma yad atyarīricāma \ Prajāpatiṁ tat pitaram apyetv iti vācaṁ visṛjante AB 24.5.14Prājapatiṁ vai prajā anuprajāyante, Prajāpatir ūnātiriktayoḥ pratiṣṭhā, nainān ūnāṁ nātiriktaṁ hinasti AB 24.5.15Prajāpatim evonātiriktāny abhyatyarjanti ya evaṁ vidvāṁsa etena vācaṁ visṛjante AB 24.5.16tasmād evaṁ vidvāṁsa etenaiva vācaṁ visṛjeran
AB 24.6.1adhvaryo ity āhvayate caturhotṛṣu vadiṣyamāṇas, tad āhāvasya rūpam AB 24.6.2oṁ hotas tathā hotar ity adhvaryuḥ pratigṛṇāty avasite-'vasite daśasu padeṣu AB 24.6.3teṣāṁ cittiḥ srug āsī+t \ AB 24.6.4cittam ājyam āsī+t \ AB 24.6.5vāg vedir āsī+t \ AB 24.6.6ādhītam barhir āsī+t \ AB 24.6.7keto Agnir āsī+t \ AB 24.6.8vijñātam agnīd āsī+t \ AB 24.6.9prāṇo havir āsī+t \ AB 24.6.10sāmādhvaryur āsī+t \ AB 24.6.11Vācaspatir hotāsī+t \ AB 24.6.12mana upavaktāsī+t \ AB 24.6.13te vā etaṁ graham agṛhṇata: Vācaspate vidhe nāman \ vidhema te nāma \ vidhes tvam asmākaṁ nāmnā dyāṁ gacha \ yāṁ devāḥ prajāpatigṛhapataya ṛddhim arādhnuvaṁs tām ṛddhiṁ rātsyāmo AB 24.6.14'tha Prajāpates tanūr anudravati brahmodyaṁ cā/nnādā AB 24.6.15cānnapatnī cānnādā tad Agnir, annapatnī tad Ādityo AB 24.6.16bhadrā ca kalyāṇī cā. bhadrā tat Somaḥ, kalyāṇī tat paśāvo AB 24.6.17'nilayā cāpabhayā cānilayā tad Vāyur, na hy eṣa kadā canelayaty. apabhayā tan mṛtyuḥ, sarvaṁ hy etasmād bībhāyā/nāptā AB 24.6.18cānāpyā cānāptā tat pṛthivy, anāpyā tad dyaur AB 24.6.19anādhṛṣyā cāpratidhṛṣyā cānādhṛṣyā tad Agnir, apratidhṛṣyā tad Ādityo AB 24.6.20'pūrvā cābhrātṛvyā cāpūrvā tan māno, ’bhrātṛvyā tat saṁvatsara AB 24.6.21etā vāva dvādaśa Prajāpates tanva, eṣa kṛtsnaḥ Prajāpatis. tat kṛtsnam Prajāpatim āpnoti daśamam ahar AB 24.6.22atha brahmodyam vadanty. Agnir gṛhapatir iti haika āhuḥ, so ’sya lokasya gṛhapatir. Vāyur gṛhapatir iti haika āhuḥ, so ’ntarikṣalokasya gṛhapatir. asau vai gṛhapatir yo ’sau tapaty. eṣa patir, ṛtavo gṛhā. yeṣāṁ vai gṛhapatiṁ devaṁ vidvān gṛhapatir bhavati, rādhnoti sa gṛhapatiṁ, rādhnuvanti te yajamānā. yeṣāṁ vā apahatapāpmānaṁ devaṁ vidvān gṛhapatir bhavaty, apa sa gṛhapatiḥ pāpmānaṁ hate, ’pa te yajamānāḥ pāpmānaṁ ghnate. ’dhvaryo arātsmārātsma
adhyāya 25, khaṇḍaḥ 1–9
AB 25.1.1uddharāhavanīyam ity aparāhṇa āha. yad evāhnā sādhu karoti, tad eva tat prāṅ uddhṛtya tadabhaye nidhatta AB 25.1.2uddharāhavanīyam iti prātar āha. yad eva rātryā sādhu karoti, tad eva tat prāṅ uddhṛtya tadabhaye nidhatte AB 25.1.3yajño vā āhavanīyaḥ, svargo loka āhavanīyo AB 25.1.4yajña eva tat svarge loke svargaṁ lokaṁ nidhatte ya evaṁ veda AB 25.1.5yo vā agnihotraṁ vaiśvadevaṁ ṣoḷaśakalam paśuṣu pratiṣṭhitaṁ veda, vaiśvadevenāgnihotreṇa ṣoḷaśakalena paśuṣu pratiṣṭhitena rādhnoti AB 25.1.6raudraṁ gavi sad, vāyavyam upāvasṛṣṭam, āśvinaṁ duhyamānaṁ, saumyaṁ dugdhaṁ, vāruṇam adhiśritam, pauṣṇaṁ samudantam, mārutaṁ viṣyandamānaṁ, vaiśvadevam binduman, maitraṁ śarogṛhītaṁ, dyāvāpṛthivīyam udvāsitaṁ, sāvitram prakrāntaṁ, vaiṣṇavaṁ hriyamāṇam, bārhaspatyam upasannam, Agneḥ pūrvāhutiḥ, Prajāpater uttaraindraṁ hutam AB 25.1.7etad vā agnihotraṁ vaiśvadevaṁ ṣoḷaśakalam paśuṣu pratiṣṭhitaṁ AB 25.1.8vaiśvadevenāgnihotreṇa ṣoḷaśakalena paśuṣu pratiṣṭhitena rādhnoti ya evāṁ veda
AB 25.2.1yasyāgnihotry upāvasṛṣṭā duhyamānopaviśet, kā tatra prāyaścittir iti. tām abhimantrayeta AB 25.2.2yasmād bhīṣā niṣīdasi tato no abhayaṁ kridhi \ paśūn naḥ sarvān gopāya namo rudrāya mīḷhuṣa iti AB 25.2.3tām utthāpayed AB 25.2.4ud asthād devy aditir āyur yajñapatāv adhāt \ indrāya kriṇvatī bhāgam mitrāya varuṇaya cety AB 25.2.5athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād, athainām brāhmaṇāya dadyāt. sā tatra prāyaścittir AB 25.2.6yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta, kā tatra prāyaścittir ity. aśanāyāṁ ha vā eṣa yajamānasya pratikhyāya vāśyate. tām annam apy ādayec chāntyai, śāntir vā annaṁ. sūyavasād bhagavatī hi bhūyā iti. sā tatra prāyaścittir AB 25.2.7yasyāgnihotry upāvasṛṣṭā duhyamānā &7 spandeta, kā tatra prāyaścittir iti. sā yat tatra skandayet, tad abhimṛśya japed AB 25.2.8yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ \ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan māyiti. AB 25.2.9tatra yat pariśiṣṭaṁ syāt, tena juhuyād yad alaṁ homāya syād AB 25.2.10yady u vai sarvaṁ siktaṁ syād, athānyām āhūya tāṁ dugdhvā tena juhuyād, ā tv eva śraddhāyai hotavyāṁ. sā tatra prāyaścittiḥ AB 25.2.11sarvaṁ vā asya barhiṣyaṁ sarvam parigṛhītaṁ ya evaṁ vidvān agnihotraṁ juhoti
AB 25.3.1asau vā asyādityo yūpaḥ, pṛthivī vedir, oṣadhayo barhir, vanaspataya idhmā, āpaḥ prokṣaṇyo, diśaḥ paridhayo AB 25.3.2yad dha vā asya kiṁca naśyati yan mriyate yad apājanti, sarvaṁ haivanaṁ tad amuṣmiṁl loke yathā barhiṣi dattam āgached evam āgachati ya evaṁ vidvān agnihotraṁ juhoty AB 25.3.3ubhayān vā eṣa devamanuṣyān viparyāsaṁ dakṣiṇā nayati sarvaṁ cedaṁ yad idaṁ kiṁca AB 25.3.4manuṣyān vā eṣa sāyamāhutyā devebhyo dakṣiṇā nayati sarvaṁ cedaṁ yad idaṁ kiṁca. ta ete pralīnā nyokasa iva śere manuṣyā devebhyo dakṣiṇā nītā AB 25.3.5devān vā eṣa prātarāhutyā manuṣyebhyo dakṣiṇā nayati sarvaṁ cedaṁ yad idaṁ kiṁca. ta ete vividānā ivotpatanty: ado ’haṁ kariṣye, ’do haṁ gamiṣyāmīti vadanto AB 25.3.6yāvantaṁ ha vai sarvam idaṁ dattvā lokaṁ jayati, tāvantaṁ ha lokaṁ jayati ya evaṁ vidvān agnihotraṁ juhoty AB 25.3.7Agnaye vā eṣa sāyamāhutyāśvinam upākaroh, tad vāk pratigṛṇāti: vāg-vāg ity AB 25.3.8Agninā hāsya rātryāśvinaṁ śastam bhavati ya evaṁ vidvān agnihotraṁ juhoty AB 25.3.9Ādityāyā vā eṣa prātarāhutyā mahāvratam upākaroti, tat prāṇaḥ pratigṛṇāty: annam-annam ity. Ādityena hāsyāhnā mahāvrataṁ śastam bhavati ya evaṁ vidvān agnihotraṁ juhoti AB 25.3.10tasya vā etasyāgnihotrasya sapta ca śatāni viṁśatiś ca saṁvatsare sāyamāhutayaḥ, sapta co eva śatāni viṁśatiś ca saṁvatsare prātarāhutayas. tāvatyo ’gner yajuṣmatya iṣṭakāḥ AB 25.3.11saṁvatsareṇa hāsyāgninā cityeneṣṭam bhavati ya evaṁ vidvān agnihotraṁ juhoti
AB 25.4.1Vṛṣaśuṣmo ha Vātāvata uvāca Jātūkarṇyo: vaktā smo vā idaṁ devebhyo, yad vai tad agnihotram ubhayedyur ahūyatānyedur vāva tad etarhi hūyata ity AB 25.4.2etad u &2 hovāca= kumārī gandharvagṛhītā: vaktā smo vā idam pitṛbhyo, yad vai tad agnihotram ubhayedyur ahūyatānyedur vāva tad etarhi hūyata ity AB 25.4.3etad vā agnihotram anyedyur hūyate, yad astamite sāyaṁ juhoty anudite prātar. athaitad agnihotram ubhayedyur hūyate, yad astamite sāyaṁ juhoty udite prātas AB 25.4.4tasmād udite hotavyaṁ AB 25.4.5caturviṁśe ha vai saṁvatsare ’nuditahomi gāyatrīlokam āpnoti dvādaśa udītahomi. sa yadā dvau saṁvatsarāv anudite juhoty atha hāsyaiko huto bhavaty, atha ya udile juhoti saṁvatsareṇaiva saṁvatsaram āpnoti ya evaṁ vidvān udite juhoti. tasmād udite hotavyam AB 25.4.6eṣa ha vā ahorātrayos tejasi juhoti yo ’stamite sāyaṁ juhoty udite prātar. Agninā vai tejasā rātris tejasvaty, Ādityena tejasāhas tejasvad AB 25.4.7ahorātrayor hāsya tejasi hutam bhavati ya evaṁ vidvān udite juhoti AB 25.4.8tasmād udite hotavyam
AB 25.5.1ete ha vai saṁvatsarasya cakre yad ahorātre, tābhyām eva tat saṁvatsaram eti sa yo ’nudite juhoti, yathaikataścakreṇa yāyāt tādṛk tad. atha ya udite juhoti, yathobhayataścakreṇa yān kṣipram adhvānaṁ samaśnvīta tādṛk tat AB 25.5.2tad eṣābhi yajñagāthā gīyate AB 25.5.3bṛhadrathaṁtarābhyām idam eti yuktaṁ yad bhūtaṁ bhaviṣyac cāpi sarvam \ tābhyām iyād agnīn ādhāya dhīro divaivānyaj juhuyān naktam anyad iti AB 25.5.4rāthamtarī vai rātry, ahar bārhatam. Agnir kai rathaṁtaram Ādityo bṛhad, ete ha vā enaṁ devate bradhnasya viṣṭapaṁ svargaṁ lokaṁ gamayato ya evaṁ vidvān udite juhoti. tasmād udite hotavyaṁ AB 25.5.5tad eṣābhi yajñagāthā gīyate AB 25.5.6yathā ha vā sthūriṇaikena yāyād akṛtvānyad upayojanāya \ evaṁ yanti te bahavo janāsaḥ purodayāj juhvati ye ’gnihotram iti AB 25.5.7tāṁ vā etāṁ devatām prayatīṁ sarvam idam anupraiti yad idaṁ kiṁcaitasyai hīdaṁ devatāyā anucaraṁ sarvaṁ yad idaṁ kiṁca, saiṣānucaravatī devatā AB 25.5.8vindate ha vā anucaram, bhavaty asyānucaro ya evaṁ veda AB 25.5.9sa vā eṣa ekātithiḥ, sa eṣa juhvatsu vasati AB 25.5.10tad yad ado gāthā bhavaty AB 25.5.11anenasam enasā so ’bhiśastād enasvato vāpaharād enaḥ ekātithim apa sāyaṁ ruṇaddhi bisāni steno apa so jahārety AB 25.5.12eṣa ha vai sa ekātithiḥ, sa eṣa juhvatsu vasaty. etaṁ vāva sa devatām aparuṇaddhi, yo ’lam agnihotrāya san nāgnihotraṁ juhoti. tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṁ, yo ’lam agnihotrāya san nāgnihotraṁ juhoti AB 25.5.13tasmād yo ’lam agnihotrāya syāj juhuyāt AB 25.5.14tasmād āhur: na sāyam atithir aparudhya ity AB 25.5.15etad dha sma vai tad vidvān Nagarī Jānaśruteya uditahominam Aikādaśākṣam Mānutantavyam uvāca: prajāyām enaṁ vijñātā smo yadi vidvān vā juhoty avidvān veti. tasyo haikādaśākṣe rāṣṭram iva prajā babhūva. rāṣṭram iva ha vā asya prajā bhavati ya evaṁ vidvān udite juhoti. tasmād udite hotavyam
AB 25.6.1udyann u khalu vā Āditya āhavanīyena raśmīn saṁdadhāti. sa yo ’nudite juhoti, yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad. atha ya udite juhoti, yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat. tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate ’smāc ca lokād amuṣmac cobhābhyāṁ AB 25.6.2sa yo ’nudite juhoti, yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādrik tad. atha ya udite juhoti, yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat. tam eṣa etenaiva hastenordhvaṁ hṛtvā svarge loka ādadhāti ya evaṁ vidvān udite juhoti. tasmād udite hotavyam AB 25.6.3udyann u khalu vā Ādityaḥ sarvāṇi bhūtāni praṇayati, tasmād enam prāṇa ity ācakṣate. prāṇe hāsya samprati hutam bhavati ya evaṁ vidvān udite juhoti. tasmād udite hotavyam AB 25.6.4eṣa ha vai satyaṁ vadan satye juhoti, yo ’stamite sāyaṁ juhoty udite prātar. bhūr bhuvaḥ svar o+m Agnir jyotir jyotir Agnir iti sāyaṁ juhoti, bhūr bhuvaḥ svar o+ṁ Sūryo jyotir jyotiḥ Sūrya iti prātaḥ satyaṁ hāsya vadataḥ satye hutam bhavati ya evaṁ vidvān udite juhoti. tasmād udite hotavyaṁ AB 25.6.5tad eṣābhi yajñagāthā gīyate AB 25.6.6pratāḥ-prātar anṛtaṁ te vadanti purodayāj juhvati ye ’gnihotram \ divā kīrtyam adivā kīrtayantaḥ Sūryo jyotir na tadā jyotir eṣām iti
AB 25.7.1Prajāpatir akāmayata: prajāyeya bhūyān syām iti. sa tāpo ’tapyata, sa tapas taptvemāṁl lokān asṛjata: pṛthivīm antarikṣaṁ divaṁ. tāṁl lokān abhyatapat, tebhyo ’bhitaptebhyas trīṇi jyotīṁṣy ajāyantāgnir eva pṛthivyā ajāyata, Vāyur antarikṣād, Ādityo divas. tāni jyotīṁṣy abhyatapat, tebhyo ’bhitaptebhyas trayo vedā ajāyanta: ṛgveda evāgner ajāyata, yajurvedo Vāyoḥ sāmaveda Ādityāt. tān vedān abhyatapat, tebhyo ’bhitaptebhyas trīṇi śukrāṇy ajāyanta: bhūr ity eva ṛgvedād ajāyata, bhuva iti yajurvedāt, svar iti sāmavedāt AB 25.7.2tāni śukrāṇy abhyatapat, tebhyo ’bhitaptebhyas trayo varṇā ajāyantākāra ukāro makāra iti. tān ekadhā samabharat, tad etad o+m iti. tasmād om-om iti praṇauty. om iti vai svargo loka, om ity asau yo ’sau tapati AB 25.7.3sa Prajāpatir yajñam atanuta, tam āharat, tenāyajata. sa ṛcaiva hautram akarod, yajuṣādhvaryavaṁ sāmnodgīthaṁ. yad etat trayyai vidyāyai śukraṁ, tena brahmatvam akarot AB 25.7.4sa Prajāpatir yajñaṁ devebhyaḥ samprāyachat, te devā yajñam atanvata, tam āharanta, tenāyajanta. ta ṛcaiva hautram akurvan, yajuṣādhvaryavaṁ, sāmnodgīthaṁ. yad evaitat trayyai vidyāyai śukraṁ, tena brahmatvam akurvaṁs AB 25.7.5te devā abruvan Prajāpatiṁ: yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā, kā prāyaścittir iti. sa Prajāpatir abravīd devān: yadi vo yajña ṛkta ārtir bhavati, bhūr iti gārhapatye juhavātha; yadi yajuṣṭo, bhuva ity āgnīdhrīye ’nvāhāryapacane vā haviryajñeṣu; yadi sāmataḥ, svar ity āhavanīye; yady avijñātā sarvavyāpad vā, bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavāthety AB 25.7.6etāni ha vai vedānām antaḥśleṣaṇāni yad etā vyāhṛtayas. tad yathātmanātmānaṁ saṁdadhyād, yathā parvaṇā parva yathā śleṣmaṇā carmaṇyaṁ vānyad vā viśliṣṭam saṁśleṣayed: evam evaitābhir yajñasya viśliṣṭaṁ saṁdadhāti. saiṣā sarvaprāyaścittir yad etā vyāhṛtayas, tasmād eṣaiva yajñe prāyaścittiḥ kartavyā
AB 25.8.1tad āhur mahāvadā+ḥ \ yad ṛcaiva hautraṁ kriyate yajuṣādhvaryavaṁ sāmnodgīthaṁ, vyārabdhā trayī vidyā bhavaty: atha kena brahmatvaṁ kriyata iti. trayyā vidyayeti brūyād AB 25.8.2ayaṁ vai yajño yo ’yam pavate. tasya vāk ca manaś ca vartanyau, vācā ca hi manasā ca yajño vartata. iyaṁ vai vāg ado manas, tad vācā trayyā vidyayaikam pakṣaṁ saṁskurvanti, manasaiva brahmā saṁskaroti AB 25.8.3te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate. tad dhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamānaṁ dṛṣṭvārdham asya yajñasyāntaragur iti. tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṁ nyety, evam eva sa yajño bhreṣaṁ nyeti, yajñasya bhreṣam anu yajamāno bhreṣaṁ nyeti AB 25.8.4tasmād brahmopākṛte prātarauvāke vācaṁyamaḥ syād opāṁśvantaryāmayor homād, upākṛteṣu pavamāneṣv odṛco. ’tha yāni stotrāṇi saśastrāṇy, ā teṣāṁ vaṣaṭkārād vācaṁyama eva syāt. tad yathobhayataḥpāt puroṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty, evam eva sa yajño na riṣyati, yajñasyāriṣṭim anu yajamāno na riṣyati
AB 25.9.1tad āhur: yad grahān me ’grahīt prācārīn ma āhutīr me ’hauṣīd ity adhvaryave dakṣiṇā nīyanta, udagāsīn ma ity udgātre, ’nvavocan me ’śaṁsīn me ’yākṣīn ma iti hotre: kiṁ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante, ’kṛtvāho svid eva harantā iti AB 25.9.2yajñasya haiṣa bhiṣag yad brahmā, yajñāyaiva tad bheṣajaṁ kṛtvā haraty AB 25.9.3atho yad bhūyiṣṭhenaiva brahmaṇā chandasāṁ rasenārtvijyaṁ karoti yad brahmā, tasmād brahmā,rdhabhāg gha vā eṣa itareṣām ṛtvijām agra āsa yad brahmā,rdham eva brahmaṇa āsārdham itareṣām ṛtvijāṁ AB 25.9.4tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā, brahmaṇa eva nivedayante. tasmād yadi yajña ṛkta ārtir bhavati, bhūr iti brahmā gārhapatye juhuyād; yadi yajuṣṭo, bhuva ity āgnīdhrīye ’nvāhāryapacane vā haviryajñeṣu; yadi sāmataḥ, svar ity āhavanīye; yady avijñātā sarvavyāpad vā, bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyat AB 25.9.5sa prastotopākṛte stotra āha: brahman stoṣyāmaḥ praśāstar iti. sa bhūr iti brahmā prātaḥsavane brūyād, indravantaḥ studhvam iti, bhuva iti mādhyaṁdine savane brūyād, indravantaḥ studhvam iti; svar iti tṛtīyasavane brūyād, indravantaḥ studhvam iti; bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād, indravantaḥ studhvam iti AB 25.9.6sa yad āhendravantaḥ studhvam ity, aindro vai yajña, Indro yajñasya devatā. sendram eva tad udgīthaṁ karotīndrān mā gād, indravantaḥ studhvam iti evaināṁs tad āha tad āha
adhyāya 26, khaṇḍaḥ 1–3
AB 26.1.1devā ha vai sarvacarau satraṁ niṣedus, te ha pāpmānaṁ nāpajaghnire. tān hovācārbudaḥ Kādraveyaḥ sarpaṛṣir mantrakṛd: ekā vai vo hotrākṛtā, tāṁ vo ’haṁ karavāṇy, atha pāpmānam apahaniṣyadhva iti. te ha tathety ūcus. teṣāṁ ha sma sa madhyaṁdine-madhyaṁdina &2 evopodāsarpan, grāvṇo ’bhiṣṭauti AB 26.1.2tasmān madhyaṁdinemadhyaṁdina eva grāvṇo ’bhiṣṭuvanti tadanukṛti AB 26.1.3sa ha yenopodāsarpat, tad dhāpy etarhy Arbudodāsarpaṇī nāma prapad asti AB 26.1.4tān ha rājā madayāṁ cakāra, te hocur: āśīviṣo vai no rājānam avekṣate, hantāsyoṣṇīṣeṇākṣyāv apinahyāmeti. tatheti. tasya hoṣṇīṣeṇakṣyāv &1 apinehus, tasmād uṣṇīṣam eva paryasya grāvṇo ’bhiṣṭuvanti tadanukṛti AB 26.1.5tān ha rājā madayām eva cakāra, te hocuḥ: svena vai no mantreṇa grāvṇo ’bhiṣṭautīti, hantāsyānyābhir ṛgbhir mantram āpṛnacāmeti. tatheti. tasya hānyābhir ṛgbhir mantram āpapṛcus, tato hainān na madayāṁ cakāra. tad yad asyānyābhir ṛgbhir mantram āpṛñcanti, śāntyā eva AB 26.1.6te ha pāpmānam apajaghnire. teṣām anv apahatiṁ sarpāḥ pāpmānam apajaghnire, ta ete ’pahatapāpmāno hitvā pūrvāṁ jīrṇāṁ tvacaṁ navayaiva prayanty AB 26.1.7apa pāpmānaṁ hate ya evaṁ veda
AB 26.2.1tad āhuḥ: kiyatīibhir abhiṣṭuyād iti. śatenety āhuḥ śatāyur vai puruṣaḥ śatavīryaḥ śatendriya, āyuṣy evainaṁ tad vīrya indriye dadhāti AB 26.2.2&1 trayastriṁśatā vety āhus. trayastriṁśato vai sa devānām pāpmano ’pāhaṁs, trayastriṁśad vai tasya devā ity AB 26.2.3aparimitābhir abhiṣṭuyād. aparimito vai Prajāpatih. Prajāpater vā eṣā hotrā yad grāvastotrīyā, tasyāṁ sarve kāmā avarudhyante. sa yad aparimitābhir abhiṣṭauti, sarveṣāṁ kāmānām avaruddhyai AB 26.2.4sarvān kāmān avarunddhe ya evaṁ veda AB 26.2.5tasmād aparimitābhir evābhiṣṭuyāt AB 26.2.6tad āhuḥ: katham abhiṣṭuyād ity. akṣaraśā+ḥ \ caturakṣaraśā+ḥ \ pacchā+ḥ \ ardharcaśā+ḥ \ ṛkśā+ḥ iti \ tad yad ṛkśo na tad avakalpate, ’tha yat paccho no eva tad avakalpate, ’tha yad akṣaraśaś caturakṣaraśo vi tathā chandāṁsi lupyeran bahūni tathākṣarāṇi hīyerann. ardharcaśa evābhiṣṭuyāt, pratiṣṭhāyā eva AB 26.2.7dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo, yajāmanam eva tad dvipratiṣṭhaṁ catuṣpātsu paśuṣu pratiṣṭhāpayati. tasmād ardharcaśa evābhiṣṭuyāt AB 26.2.8tad āhur: yan madhyaṁdine-madhyaṁdina eva grāvṇo ’bhiṣṭauti, katham asyetarayoḥ savanayor abhiṣṭutam bhavatīti. yad eva gāyatrībhir abhiṣṭauti, gāyatraṁ vai prātaḥsavanaṁ, tena prātaḥsavane; ’tha yaj jagatībhir abhiṣṭauti, jāgataṁ vai tṛtīyasavanaṁ, tena tṛtīyasavana AB 26.2.9evam u hāsya madhyaṁdine-madhyaṁdina eva grāvṇo ’bhiṣṭuvataḥ sarveṣu savaneṣv abhiṣṭutam bhavati ya evaṁ veda AB 26.2.10tad āhur: yad adhvaryur evānyān ṛtvijaḥ sampreṣyāty, atha kasmād eṣa etām asampreṣitaḥ pratipadyata iti. mano vai grāvastotrīyasampreṣitaṁ vā idam manas, tasmād eṣa etām asampreṣitaḥ pratipadyate
AB 26.3.1vāg vai subrahmaṇyā, tasyai somo rājā vatsah. some rājani krīte subrahmaṇyām āhvayanti yathā dhenum upahvayet, tena vatsena yajamānāya sarvān kāmān duhe AB 26.3.2sarvān hāsmai kāmān vāg duhe ya evaṁ veda AB 26.3.3tad āhuḥ: kiṁ subrahmaṇyāyai subrahmaṇyātvam iti. vāg eveti brūyād, vāg vai brahma ca subrahma ceti AB 26.3.4tad āhur: atha kasmād enam pumāṁsaṁ santaṁ strīm ivācakṣata iti. vāg ghi subrahmaṇyeti brūyāt, teneti AB 26.3.5tad āhur: yad antarvedītara ṛtvija ārtvijyaṁ kurvanti bahirvedi subrahmaṇyā, katham asyāntarvedy ārtvijyaṁ kṛtam bhavatīti. veder vā utkaram utkiranti; yad evotkare tiṣṭhann āhvayatīti brūyāt, teneti AB 26.3.6tad āhur: atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty. ṛṣayo vai satram āsata. teṣāṁ yo varṣiṣṭha āsīt tam abruvan: subrahmaṇyām āhvaya, tvaṁ no nediṣṭhād devān hvayiṣyasīti. varṣiṣṭham evainaṁ tat kurvanty, atho vedim eva tat sarvām prīṇāti AB 26.3.7tad āhuḥ: kasmād asmā ṛṣabhaṁ dakṣiṇām abhyājantīti. vṛṣā vā ṛṣabho yoṣā subrahmaṇyā tan mithunaṁ, tasya mithunasya prajātyā ity AB 26.3.8upāṁśu pātnīvatasyāgnidhro yajati. reto vai pātnīvata, upāṁśv iva vai retasaḥ siktir AB 26.3.9nānuvaṣaṭkaroti. saṁsthā vā eṣā yad anuvaṣaṭkāro: ned retaḥ saṁsthāpayānīty. asaṁsthitaṁ vai retasaḥ samṛddhaṁ. tasmān nānuvaṣaṭkaroti AB 26.3.10neṣṭur upastha āsīno bhakṣayati. pantībhājanaṁ vai neṣṭāgniḥ patnīṣu reto dadhāti prajātyā, Agninaiva tat patnīṣu reto dadhāti prajātyai AB 26.3.11prajāyate prajayā paśubhir ya evaṁ veda AB 26.3.12dakṣiṇā anu subrahmaṇyā saṁtiṣṭhate. vāg vai subrahmaṇyānnaṁ dakṣiṇānnādya eva tad vāci yajñam antataḥ pratiṣṭhāpayanti pratiṣṭhāpayanti
adhyāya 27, khaṇḍaḥ 1–5
AB 27.1.1devā vai yajñam atanvata, tāṁs tanvānān asurā abhyāyan: yajñaveśasam eṣāṁ kariṣyāma iti. tān dakṣiṇata upāyan, yata eṣāṁ yajñasya taniṣṭham amanyanta. te devāḥ pratibudhya Mitrāvaruṇau dakṣiṇataḥ paryauhaṁs, te Mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane ’surarakṣāṁsy apāghnata. tathaivaitad yajamānā Mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane ’surarakṣaṁsy apaghnate. tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṁsati, Mitrāvaruṇābhyāṁ hi devā dakṣiṇataḥ prātaḥsavane ’surarakṣāṁsy apāghnata AB 27.1.2te vai dakṣiṇato ’pahatā asurā madhyato yajñam prāviśaṁs. te devāḥ pratibudhyendram madhyato ’dadhus, ta Indreṇaiva madhyataḥ prātaḥsavane ’surarakṣāṁsy apāghnata. tathaivaitad yajamānā Indreṇaiva madhyataḥ prātaḥsavane ’surarakṣāṁsy apaghnate. tasmād aindram brāhmaṇācchaṁsī prātaḥsavane śaṁsatīndreṇa hi devā madhyataḥ prātaḥsavane ’surarakṣāṁsy apāghnata AB 27.1.3te vai madhyato ’pahatā asurā uttarato yajñam prāviśaṁs. te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṁs, ta Indrāgnibhyāṁ evottarataḥ prātaḥsavane ’surarākṣāṁsy apāghnata. tathaivaitad yajamānā Indrāgnibhyām evottarataḥ prātaḥsavane ’surarakṣāṁsy apaghnate. tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṁsatīndrāgnibhyāṁ hi devā uttarataḥ prātaḥsavane ’surarakṣāṁsy apāghnata AB 27.1.4te vā uttarato ’pahatā asurāḥ purastāt paryadravan samanīkatas. te devāḥ pratibudhyāgnim purastāt prātaḥsavane paryauhaṁs, te ’gninaiva purastāt prātaḥsavane ’surarakṣāṁsy apāghnata. tathaivaitad yajamānā Agninaiva purastāt prātaḥsavane ’surarakṣāṁsy apaghnate. tasmād āgneyam prātaḥsavanam AB 27.1.5apa pāpmānaṁ hate ya evaṁ veda AB 27.1.6te vai purastād apahatā asurāḥ paścāt parītya prāviśaṁs. te devāḥ pratibudhya Viśvān devān ātmānaṁ paścāt tṛtīyasavane paryauhaṁs, te Viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane ’surarakṣāṁsy apāghnata. tathaivaitad yajamānā Viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane ’surarakṣāṁsy apaghnate. tasmād vaiśvadevaṁ tṛtīyasavanam AB 27.1.7apa pāpmānaṁ hate ya evaṁ veda AB 27.1.8te vai devā asurān evam apāghnata sarvasmād eva yajñāt. tato vai devā abhavan, parāsurā AB 27.1.9bhavaty ātmanā, parāsya dviṣan pāpmā bhrātṛvyo bhavati, ya evaṁ veda AB 27.1.10te devā evaṁ kḷptena yajñenāpāsurān pāpmānam aghnatājayan svargaṁ lokam AB 27.1.11apa ha vai dviṣantam pāpmānam bhrātṛvyaṁ hate, jayati svargaṁ lokaṁ ya evaṁ veda yaś caivaṁ vidvān savanāni kalpayati
AB 27.2.1stotriyaṁ stotriyasyānurūpaṁ kurvanti prātaḥsavane, ’har eva tad ahno ’nurūpaṁ kurvanty, avareṇaiva tad ahnā param ahar abhyārabhante AB 27.2.2'tha tathā na madhyaṁdine. śrīr vai pṛṣṭhāni, tāni tasmai na &0 tasthānāni yat stotriyaṁ stotriyasyānurūpaṁ kuryus AB 27.2.3tayaiva vibhaktyā tṛtīyasavane na stotriyaṁ stotriyasyānurūpāṁ kurvanti
AB 27.3.1athāta ārambhaṇīyā eva AB 27.3.2ṛjunītī no varuṇa iti maitrāvaruṇasya, mitro nayatu vidvān iti. praṇetā vā eṣa hotrakāṇāṁ yan maitrāvaruṇas, tasmād eṣā praṇetṛmatī bhavatī/ndraṁ AB 27.3.3vo viśvatas parīti brāhmaṇācchaṁsino, havāmahe janebhya itīndram evaitayāhar-ahār nihvayante AB 27.3.4na haiṣāṁ vihave ’nya Indraṁ vṛṅkte yatraivaṁ vidvān brāhmaṇācchaṁsy etām, ahar-ahaḥ śaṁsati AB 27.3.5yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar-ahar nihvayante. na haiṣāṁ vihave ’nya indrāgnī vṛṅkte yatraivaṁ vidvān achāvāka etām ahar-ahaḥ śaṁsati AB 27.3.6tā vā etāḥ svargasya lokasya nāvaḥ sampāriṇyaḥ, svargam evaitābhir lokam abhisaṁtaranti
AB 27.4.1athātaḥ paridhānīyā eva AB 27.4.2te syāma deva varuṇeti maitrāvaruṇasyeṣaṁ svaś ca dhīmahīty. ayaṁ vai loka iṣam ity asau lokaḥ svar ity, ubhāv evaitayā lokāv ārabhante AB 27.4.3vy antarikṣam atirad iti brāhmanācchaṁsino, vivattṛcaṁ svargam evaibhya etāya lokaṁ vivṛṇoti AB 27.4.4made somasya rocanā \ indro yad abhinad valam iti AB 27.4.5siṣāsavo vā ete yad dīkṣitās, tasmād eṣā valavatī bhavaty AB 27.4.6ud gā ājad aṅgirobhya āvisḥ kṛṇvan guhā satīḥ \ arvāñcaṁ nunude valam iti, sanim evaibhya etayāvarunddha AB 27.4.7indreṇa rocanā diva iti, svargo vai loka indreṇa rocanā divo AB 27.4.8dṛḷhāni dṛṁhitāni ca \ sthirāṇi na parāṇuda iti AB 27.4.9svarga evaitayā loke ’harahaḥ pratitiṣṭhanto yanty AB 27.4.10āhaṁ sarasvatīvator ity achāvākasya. vāg vai Sarasvatī, vāgvator iti haitad āhendrāgnyor avo vṛṇa ity. etad dha vā Indrāgnyoḥ priyaṁ dhāma yad vāg iti, priyeṇaivainau tad dhāmnā samardhayati AB 27.4.11priyeṇa dhāmnā samṛdhyate ya evaṁ veda
AB 27.5.1ubhayyaḥ paridhānīyā bhavanti hotrakāṇām prātaḥsavane ca mādhyaṁdine cāhīnāś caikāhikāś ca AB 27.5.2tata aikāhikābhir eva maitrāvaruṇo paridadhāti, tenāsmāl lokān na pracyavate AB 27.5.3'hīnābhir achāvākaḥ, svargasya lokasyāptyā AB 27.5.4ubhayībhir brāhmaṇācchaṁsī. teno sa ubhau vyanvārabhamāṇa etīmaṁ cāmuṁ ca lokam, atho maitrāvaruṇaṁ cāchāvākaṁ cātho ahīnaṁ caikāham cātho saṁvatsaraṁ cāgniṣṭomaṁ caivam u sa ubhau vyanvārabhamāṇa ety AB 27.5.5atha tata aikāhikā eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti. pratiṣṭhā vā ekāhaḥ, pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayanty AB 27.5.6anavānam prātaḥsavane yajed AB 27.5.7ekāṁ dve na stomam atiśaṁset. tad yathābhiheṣate pipāsate kṣipram prayachet, tādṛk tad. atho kṣipraṁ devebhyo ’nnādyaṁ somapītham prayachānīti. kṣipraṁ hāsmiṁl loke pratitiṣṭhaty AB 27.5.8aparimitābhir uttarayoḥ savanayor. aparimito vai svargo lokaḥ, svargasya lokasyāptyai AB 27.5.9kāmaṁ tad dhotā śāṁsed yad dhotrakāḥ purvedyuḥ śaṁseyur, yad vā hotā tad dhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ, samāno vā ayam prāṇo ’ṅgāny anusaṁcarati. tasmāt tat kāmaṁ hotā śaṁsed yad dhotrakāḥ pūrvedyuḥ śaṁseyur, yad vā hotā tad dhotrakāḥ AB 27.5.10sūktāntair hotā paridadhad ety, atha samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanty. ātmā vai hotāṅgāni hotrakāḥ samānā vā ime ’ṅgānām antās, tasmāt samānya eva tṛtīyasavane hotrakāṇām paridhāniyā bhavanti bhavanti
adhyāya 28, khaṇḍaḥ 1–8
AB 28.1.1ā tvā vahantu haraya iti prātaḥsavana unnīyamānebhyo ’nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhā AB 28.1.2aindrīr anvāhaindro vai yajño AB 28.1.3gāyatrīr anvāha, gāyatraṁ vai prātaḥsavanaṁ AB 28.1.4nava nyūnāḥ prātaḥsavane ’nvāha, nyūne vai retaḥ sicyate AB 28.1.5daśa madhyaṁdine ’nvāha, nyūne vai retaḥ siktam madhyaṁ striyai prāpya sthaviṣṭham bhavati AB 28.1.6nava nyūnās tṛtīyasavane ’nvāha, nyūnād vai prajāḥ prajāyante AB 28.1.7tad yad etāni kevalasūktāny anvāha, yajamānam eva tad garbham bhūtam prajanayati yajñād devayonyai AB 28.1.8te haike sapta-saptānvāhuḥ sapta prātaḥsavane sapta mādhyaṁdine sapta tṛtīyasavane: yāvatyo vai puronuvākyās tāvatyo yājyāḥ, sapta vai prāñco yajanti sapta vaṣaṭkurvanti, tāsām etāḥ puronnvākyā iti vadantas AB 28.1.9tat tathā na kuryād. yajamānasya ha te reto vilumpanty atho yajamānam eva, yajamāno hi sūktaṁ AB 28.1.10navabhir vā etam maitrāvaruṇo ’smāl lokād antarikṣalokam abhi pravahati, daśabhir antarikṣalokād amuṁ lokam abhy -- antarikṣaloko hi jyeṣṭho -- navabhir amuṣmāl lokāt svargaṁ lokam abhi AB 28.1.11na ha vai te yajamānāṁ svargaṁ lokam abhi voḷhum arhanti ye sapta-saptānvāhus AB 28.1.12tasmāt kevalaśa eva sūktāny anubrūyāt
AB 28.2.1athāha: yad aindro vai yajño, ’tha kasmād dvād eva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṁ yajato hotā caiva brāhmaṇāccḥaṁsi ce,daṁ te somyam madhv iti hotā yajatī,ndra tvā vṛṣabhaṁ vayaṁ iti brāhmaṇācchaṁsī, nānāde atyābhir itare: kathaṁ teṣām aindryo bhavantīti AB 28.2.2mitraṁ vayaṁ havāmaha iti maitrāvaruṇo yajati, varuṇaṁ somapītaya iti. yad vai kiṁca pītavat padaṁ tad aindraṁ rūpaṁ, tenendram prīṇāti AB 28.2.3maruto yasya hi kṣaya iti potā yajati, sa sugopātamo jana itīndro vai gopās, tad aindraṁ rūpaṁ, tenendram prīṇāty AB 28.2.4agne patnīr ihā vaheti neṣṭā yajati, tvaṣṭāraṁ somapītaya itīndro vai Tvaṣṭā, tad aindraṁ rūpaṁ, tenendram prīṇāty AB 28.2.5ukṣānnāya vaśānnāyety āgnīdhro yājati, somapṛṣṭhāya vedhasa itīndro vai vedhas, tad aindraṁ rūpaṁ, tenendram prīṇati AB 28.2.6prātaryāvabhir ā gataṁ devebhir jenyāvasū \ indrāgnī somapītaya iti &0 svayaṁsamṛddhāchāvākāsyai/vam AB 28.2.7u haitā aindryo bhavanti AB 28.2.8yan nānādevatyās, tenānyā devatāḥ prīṇāti AB 28.2.9yad u gāyatryas, tenāgneyya AB 28.2.10etad u haitābhis trayam upāpnoti
AB 28.3.1asāvi devaṁ goṛjīkam andha iti madhyaṁdina unnīyamānebhyo ’nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhā AB 28.3.2aindrīr anvāhaindro vai yajñas. triṣṭubho ’nvāha, traiṣṭubham vai mādhyaṁdinaṁ savanaṁ AB 28.3.3tad āhur: yat tṛtīyasavanasyaiva rūpam madvad, atha kasmān madhyaṁdine madvatīr anu cāha yajanti cābhir iti AB 28.3.4mādyantīva vai madhyaṁdine devatāḥ, sam eva tṛtīyasavane mādayante. tasmān madhyaṁdine madvatīr anu cāha yajanti cābhis AB 28.3.5te vai khalu sarva eva mādhyaṁdine prasthitānām pratyakṣād aindrībhir yajanty AB 28.3.6abhitṛṇṇavatībhir eke AB 28.3.7pibā somam abhi yam ugra tarda iti hotā yajati AB 28.3.8sa īm pāhi ya ṛjīṣī tarutra iti maitrāvaruṇo yajaty AB 28.3.9evā pāhi pratnathā mandatu tveti brāhmaṇācchaṁsī yajaty AB 28.3.10arvāṅ ehi somakāmaṁ tvāhur iti potā yajati AB 28.3.11tavāyaṁ somas tvam ehy arvāṅ iti neṣṭā yajatī/ndraya AB 28.3.12somāḥ pradivo vidānā ity achāvāko yajaty AB 28.3.13āpūrṇo asya kalaśaḥ svāhety āgnīdhro yajati AB 28.3.14tāsām etā abhitṛṇṇavatyo bhavantīndro vai prātaḥsavane na vyajayata, sa etābhir eva mādhyaṁdinaṁ savanam abhyatṛṇad. yad abhyatṛṇat, tasmād etā abhitṛṇṇavatyo bhavanti
AB 28.4.1ihopa yāta śavaso napāta iti tṛtīyasavana unnīyamānebhyo ’nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhās. tā aindrārbhavyo bhavanti AB 28.4.2tad āhur: yan nārbhavīṣu stuvate, ’tha kasmād ārbhavaḥ pavamāna ity ācakṣata iti AB 28.4.3Prajāpatir vai pita Ṛbhūn martyān sato ’martyān kṛtvā tṛtīyasavana ābhajat, tasmān nārbhavīṣu stuvate, ’thārbhavaḥ pavamāna ity ācakṣate AB 28.4.4'thāha: yad yathāchandasam pūrvayoḥ savanayor anvāha gāyatrīḥ prātaḥsavane triṣṭubho mādhyaṁdine, ’tha kasmāj jāgate sati tṛtīyasavane triṣṭubho ’nvāheti AB 28.4.5dhītarasaṁ vai tṛtīyasavanam, athaitad adhītarasaṁ śukriyaṁ chando yat triṣṭup savanasya sarasatāyā iti brūyād, atho Indraṁ evaitat savane ’nvābhajatīty AB 28.4.6athāha: yad aindrārbhavaṁ vai tṛtīyasavanam, atha kasmād eṣa eva tṛtīyasavane prasthitānām pratyakṣād aindrārbhavyā yajatī,ndra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva, nānādevatyābhir itare, kathaṁ teṣām aindrārbhavyo bhavantītī/ndrāvaruṇā AB 28.4.7sutapāv imaṁ sutam iti maitrāvaruṇo yajati, yuvo ratho adhvaraṁ devavītaya iti bahūni vaha. tad Ṛbhūṇām rūpam AB 28.4.8indraś ca somam pibatam bṛhaspata iti brāhmaṇācchaṁsī yajaty, ā vāṁ viśantv indavaḥ svābhuva iti bahūni vāha. tad Ṛbhūṇāṁ rūpam AB 28.4.9ā vo vahantu saptayo raghuṣyada iti potā yajati, raghupatvānaḥ pra jigāta bāhubhir iti bahūni vaha. tad Ṛbhūṇāṁ rūpam AB 28.4.10ameva naḥ suhavā ā hi gantaneti neṣṭā yajati, gantaneti bahūni vāha. tad Ṛbhūṇāṁ rūpam AB 28.4.11indrāviṣṇū pibatam madhvo asyety achāvāko yajaty, ā vām andhāṁsi madirāṇy agmann iti bahūni vāha. tad Ṛbhūṇāṁ rūpam AB 28.4.12imaṁ stomam arhate jātavedasa ity āgnīdhro yajati, ratham iva sam mahemā manīṣayeti bahūni vāha. tad Ṛbhūṇāṁ rūpam AB 28.4.13evam u haitā aindrārbhavyo bhavanti AB 28.4.14yan nānādevatyās, tenānyā devatāḥ prīṇāti AB 28.4.15yad u jagatprāsāhā, jāgataṁ vai tṛtīyasavanaṁ, tṛtīyasavanasyaiva samṛddhyai
AB 28.5.1athāha: yad ukthinyo ’nyā hotrā anukthā anyāḥ, katham asyaitā ukthinyaḥ sarvāḥ samāḥ samṛddhā bhavantīti AB 28.5.2yad evaināḥ sampragīrya hotrā ity ācakṣate, tena samā AB 28.5.3yad ukthinyo ’nyā hotrā anukthā anyās, teno viṣamā AB 28.5.4evam u hāsyaitā ukthinyaḥ sarvāḥ samāḥ samṛddhā bhavanty AB 28.5.5athāha: śaṁsanti prātaḥsavane śaṁsanti mādhyaṁdine hotrakāḥ, katham eṣāṁ tṛtīyasavane śastam bhavatīti AB 28.5.6yad eva mādhyaṁdine dve-dve sūkte śaṁsantīti brūyāt, tenety AB 28.5.7athāha: yad dvyuktho hotā, kathaṁ hotrakā dvyukthā bhavantīti AB 28.5.8yad eva dvidevatyabhir yajantīti brūyāt, teneti
AB 28.6.1athāha: yad etās tisra ukthinyo hotrāḥ, katham itarā ukthinyo bhavantīty AB 28.6.2ājyam evāgnīdhrīyāyā uktham, marutvatīyam potrīyāyai, vaiśvadevaṁ neṣṭrīyāyai. tā vā etā hotrā evāṁnyaṅgā eva bhavanty AB 28.6.3athāha: yad ekapraiṣā anye hotrakā, atha kasmād dvipraiṣaḥ potā dvipraiṣo neṣṭeti AB 28.6.4yatrādo gāyatrī suparṇo bhūtvā somam āharat, tad etāsāṁ hotrāṇām Indra ukthāni parilupya hotre pradadau: yūyam mābhyahvayadhvaṁ yūyam asyāvediṣṭeti. te hocur devā: vāceme hotre prabhāvayāmeti, tasmāt te dvipraiṣe bhavata. ṛcāgnīdhrīyām prabhāvayāṁ cakrus, tasmāt tasyaikayarcā bhūyasyo yājyā bhavanty AB 28.6.5athāha: yad dhotā yakṣad dhotā yakṣad iti maitrāvaruno hotre preṣyaty, atha kasmād ahotṛbhyaḥ sadbhyo hotraśaṁsibhyo hotā yakṣad dhotā yakṣad iti preṣyatīti AB 28.6.6prāṇo vai hotā prāṇaḥ sarva ṛtvijaḥ, prāṇo yakṣat prāno yakṣad ity eva tad āhā/thāhāsty AB 28.6.7udgātṛṇām praiṣā+ḥ \ nā+ṁ iti astīṭi brūyād. yad evaitat praśāstā japaṁ japitvā studhvam ity āha, sa eṣām praiṣo AB 28.6.8'thāhāsty achāvākasya pravarā+ḥ \ nā+ṁ iti \ astīti brūyād. yad evainam adhvaryur āhāchāvāka vadasva yat te vādyam ity, eṣo ’sya pravaro AB 28.6.9'thāha: yad aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṁsaty, atha kasmād asyāgneyau stotriyānurūpan bhavata ity. Agninā vai mukhena devā asurān ukthebhyo nirjaghnus, tasmād asyāgneyau stotriyānurūpan bhavato AB 28.6.10'thāha: yad aindrābārhaspatyam brāhmaṇācchāṁsī tṛtīyasavane śaṁsaty aindrāvaiṣṇavam achāvākaḥ, katham enayor aindrāḥ stotriyānurūpā bhavantītī,ndro ha sma vā asurān ukthebhyaḥ prajigāya, so ’bravīt: kaś cāhaṁ cety. ahaṁ cāhaṁ ceti ha sma devatā anvavayanti. sa yad Indraḥ pūrvaḥ prajigāya, tasmād enayor aindrāḥ stotriyānurūpā bhavanti. yad v ahaṁ cāhaṁ ceti ha sma devatā anvavayus, tasmān nānādevatyāni śaṁsataḥ
AB 28.7.1athāha: yad vaiśvadevaṁ vai tṛtīyasavanam, atha kasmād etāny aindrāṇi jāgatāni sūktani tṛtīyasavana ārambhaṇīyāni śasyanta itī,ndram evaitair ārabhya yantīti brūyād. atho yaj jāgataṁ vai tṛtīyasavanaṁ, taj jagatkāmyaiva. tad yat kiṁcāta ūrdhvaṁ chandaḥ śasyate, tad dha sarvaṁ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante AB 28.7.2'tha traiṣṭubham achāvāko ’ntataḥ saṁsati: saṁ vāṁ karmaṇeti. yad eva panāyyaṁ karma, tad etad abhivadati AB 28.7.3sam iṣety. annaṁ vā iṣo, ’nnādyasyāvaruddhyā AB 28.7.4ariṣṭair naḥ pathibhiḥ pārayanteti, svastitāyā evaitad aharahaḥ śaṁsaty AB 28.7.5athāha: yaj jāgataṁ vai tṛtīyasavanam, atha kasmād eṣāṁ triṣṭubhaḥ paridhānīyā bhavantīti. vīryaṁ vai triṣṭub, vīrya eva tad antataḥ pratitiṣṭhanto yantī/yam AB 28.7.6indraṁ varuṇam aṣṭa me gīr iti maitravaruṇasya, bṛhaspatir naḥ pari pātu paścād iti brāhmaṇācchāṁsina, ubhā jigyathur ity achāvākasyo AB 28.7.7bhau hi tau jigyatur AB 28.7.8na parā jayethe na parā jigya iti AB 28.7.9na hi tayoḥ kataraś cana parājigya AB 28.7.10indraś ca viṣṇo yad apaspṛdhethāṁ tredhā sahasraṁ vi tad airayethām itīndraś AB 28.7.11ca ha vai Viṣṇuś cāsurair yuyudhāte, tān ha sma jitvocatuḥ: kalpāmahā iti. te ha tathety asurā ucuḥ so ’bravīd Indro: yāvad evāyaṁ Viṣṇus trir vikramate, tāvad asmākam, atha yuṣmākam itarad iti. sa imāṁl lokān vicakrame ’tho vedān atho vācaṁ. tad āhuḥ: kiṁ tat sahasram itī,me lokā ime vedā atho vāg iti brūyād AB 28.7.12airayethām-airayethām ity achāvāka ukthye ’bhyasyati, sa hi tatrāntyo bhavaty AB 28.7.13agniṣṭome hotātirātre ca, sa hi tatrāntyo bhavaty AB 28.7.14abhyasyet ṣoḷaśinī+m \ nābhyasye+t iti \ abhyasyed, ity āhuḥ, katham anyeṣv ahassv abhyasyati katham atra nābhyasyed iti. tasmād abhyasyet
AB 28.8.1athāha: yan nārāśaṁsaṁ vai tṛṭīyasavanam, atha kasmād achāvāko ’ntataḥ śilpeṣv anārāśaṁsīḥ śaṁsatīti AB 28.8.2vikṛtir vai nārāśaṁsaṁ. kim iva ca vai kim iva ca reto vikriyate, tat tada vikṛtam prajātam bhavaty. athaitan mṛdv iva chandaḥ śithiran yan nārāśaṁsam. athaiṣo ’ntyo yad achāvākas: tad dṛḷhatāyai dṛḷhe pratiṣṭhāsyāma iti AB 28.8.3tasmād achāvāko ’ntataḥ śilpeṣv anārāśaṁsiḥ śaṁsati: dṛḷhatāyai dṛḷhe pratiṣṭhāsyāma dṛḷhe pratiṣṭhāsyāma iti
adhyāya 29, khaṇḍaḥ 1–10
AB 29.1.1yaḥ śvaḥstotriyas, tam anurūpaṁ kurvanti prātaḥsavane ’hīnasaṁtatyai AB 29.1.2yathā vā ekāhaḥ suta, evam ahīnas. tad yathaikāhasya sutasya savanāni saṁtiṣṭhamānāni yanty, evam evāhīnasyāhāni saṁtiṣṭhamānāni yanti. tad yac chvaḥstotriyam anurūpaṁ kurvanti prātaḥsavane ’hīnasaṁtatyā, ahīnam eva tat saṁtanvanti AB 29.1.3te vai devāś ca ṛṣayaś cādriyanta: samānena yajñaṁ saṁtanavāmeti, ta etat samānaṁ yajñasyāpaśyau: samānān pragāthān samānīḥ pratipadaḥ samānāni sūktāny AB 29.1.4okaḥsārī vā Indro. yatra vā Indraḥ pūrvaṁ gachaty, aiva tatrāparaṁ gachati, yajñasyaiva sendratāyai
AB 29.2.1tān vā etān sampātān Viśvāmitraḥ prathamam apaśyat, tān Viśvāmitreṇa dṛṣṭān Vāmadevo ’sṛjatai, vā tvām indra vajrinn atra, yan na indro jujuṣe yac ca vaṣṭi, kathā mahām avṛdhat kasya hotur iti, tān kṣipraṁ samapatad. yat kṣipraṁ samapatat, tat sampātānāṁ sampātatvaṁ AB 29.2.2sa hekṣāṁ cakre Viśvāmitro: yān vā ahaṁ sampātān apaśyaṁ tān Vāmadevo ’sṛṣṭa, kāni nv ahaṁ sūktāni sampātāṁs tatpratimān sṛjeyeti. sa etāni sūktāni sampātāṁs tatpratimān asṛjata: sadyo ha jāto vṛṣabhaḥ kanīna, indraḥ pūrbhid ātirad dāsam arkair, imām ū ṣu prabhṛtiṁ sātaye dhā, ichanti tvā somyāsaḥ sakhāyaḥ, śāsad vahnir duhitur naptyaṁ gād, abhi taṣṭeva dīdhayā manīṣām iti AB 29.2.3ya eka id dhavyaś carṣaṇīnām iti Bharadvājo; yas tigmaśṛṅgo vṛṣabho na bhīma, ud u brahmāṇy airata śravasyeti Vasiṣṭho, ’smā id u pra tavase turāyeti Nodhās AB 29.2.4ta ete prātaḥsavane ṣaḷahastotriyāñ chastvā mādhyaṁdine ’hīnasūktāni śaṁsanti AB 29.2.5tāny etāny ahīnasūktāny: ā satyo yātu maghavāṁ ṛijīṣīti satyavan maitrāvaruno; ’smā id u pra tavase turāye,ndrāya= brahmāṇi rātatamā \ indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṁsī; śāsad vahnir -- janayanta vahnim iti vahnivad achāvākas AB 29.2.6tad āhuh: kasmād achāvāko vahnivad etat sūktam ubhayatra śaṁsati parāñciṣu caivāhassv abhyāvartiṣu ceti AB 29.2.7vīryavān vā eṣa bahvṛco, vahnivad etat suktaṁ.= vahati ha vai vahnir dhuro yāsu yujyate. tasmād achāvāko vahnivad etat sūktam ubhayatra śaṁsati parāñciṣu caivāhassv abhyāvartiṣu ca AB 29.2.8tāni pañcasv ahassu bhavanti: caturviṁśe ’bhijiti viṣuvati viśvajiti mahāvrate. ’hīnāni ha vā etāny ahāni, na hy eṣu kiṁ cana hīyate. parāñcīni ha vā etāny ahāny anabhyāvartīni, tasmād enāny eteṣv ahassu śaṁsanti AB 29.2.9yad enāni śaṁsanty: ahīnān svargāṁl lokān sarvarūpān sarvasamṛddhān avāpnavāmeti AB 29.2.10yad evaināni śaṁsantīndram evaitair nihvayante, yatha ṛṣabhaṁ vāśitāyai AB 29.2.11yad v evaināni śaṁsanty, ahīnasya saṁtatyā, ahīnam eva tat saṁtanvanti
AB 29.3.1tato vā etāṁs trīn sampātān maitrāvaruṇo viparyāsam ekaikam ahar-ahaḥ śaṁsaty AB 29.3.2evā tvām indra vajrinn atreti prathame ’hani, yan na indro jujuṣe yac ca vaṣṭīti dvitīye, kathā mahām avṛdhat kasya hotur iti tṛtīye AB 29.3.3trīn eva sampātān brāhmaṇācchaṁsī viparyāsam ekaikam ahar-ahaḥ śaṁsatī,ndraḥ pūrbhid ātirad dāsam arkair iti prathame ’hani, ya eka id dhavyaś carṣaṇīnām iti dvitīye, yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye AB 29.3.4trīn eva sampātān achāvāko viparyāsam ekaikam ahar-ahaḥ śaṁsatī,mām ū ṣu prabhṛtiṁ sātaye dhā iti prathame ’hanī,chanti tvā somyāsaḥ sakhāya iti dvitīye, śāsad vahnir duhitur naptyaṁ gād iti tṛtīye AB 29.3.5tāni vā etāni nava AB 29.3.6trīṇi cāharahaḥśasyāni AB 29.3.7tāni dvādaśa sampadyante: dvādaśa vai māsāḥ saṁvatsaraḥ, saṁvatsaraḥ Prajāpatiḥ, Prajāpatir yajñas. tat saṁvatsaram Prajāpatiṁ yajñam āpnuvanti, tat saṁvatsare Prajāpatau yajñe ’har-ahaḥ pratitiṣṭhanto yanti AB 29.3.8tāny antareṇāvāpam āvaperann AB 29.3.9anyūṅkhyā virājo vaimadīś caturthe ’hani, paṅktīḥ pañcame, pārucchepīḥ ṣaṣṭhe AB 29.3.10'tha yāny ahāni mahāstomāni syuḥ: ko adya naryo devakāma iti maitrāvaruṇa āvapeta, vane na vā yo ny adhāyi cākann iti brāhmaṇācchaṁsy, ā yāhy arvāṅ upa vandhureṣṭhā ity achāvāka AB 29.3.11etāni vā āvapanāny. etair vā āvapanair devāḥ svargam lokam ajayann etair ṛṣayas. tathaivaitad yajamānā etair āvapanaiḥ svargaṁ lokaṁ jayanti
AB 29.4.1sadyo ha jāto vṛṣabhaḥ kanīna iti maitrāvarunaḥ purastāt sūktānām ahar-ahaḥ śaṁsati AB 29.4.2tad etat sūktāṁ svargyam. etena vai sūktena devāḥ svargaṁ lokam ajayann etena ṛṣayas. tathaivaitad yajamānā etena sūktena svargaṁ lokaṁ jayanti AB 29.4.3tad u vaiśvāmitraṁ. viśvasya ha vai mitraṁ Viśvāmitra āsa AB 29.4.4viśvaṁ hāsmai mitram bhavati ya evaṁ veda yeṣāṁ caivaṁ vidvān etan maitrāvaruṇaḥ purastāt sūktānām ahar-ahaḥ śaṁsati AB 29.4.5tad ṛṣabhavat paśumad bhavati, paśūnām avaruddhyai AB 29.4.6tat pañcarcam bhavati. pañcapadā paṅktiḥ, paṅktir vā annam, annādyasyāvaruddhyā AB 29.4.7ud u brahmāṇy airata śravasyeti brāhmaṇācchaṁsī brahmaṇvat samṛddhaṁ sūktam ahar-ahaḥ śaṁsati AB 29.4.8tad etat sūktaṁ svargyām. etena vai sūktena devāḥ svargaṁ lokam ajayann etena ṛṣayas. tathaivaitad yajamānā etena sūktena svargaṁ lokaṁ jayanti AB 29.4.9tad u vāsiṣṭham. etena vai Vasiṣṭha Indrasya priyaṁ dhāmopāgachat, sa paramaṁ lokam ajayad AB 29.4.10upendrasya priyaṁ lokaṁ gachati, jayati paramaṁ lokaṁ ya evaṁ veda AB 29.4.11tad vai ṣaḷṛcaṁ. ṣaḍ vā ṛtava, ṛtūnām āptyai AB 29.4.12tad upariṣṭāt sampātānāṁ śaṁsaty. āptvaiva tat svargaṁ lokaṁ yajamānā asmiṁl loke pratitiṣṭhanty AB 29.4.13abhi taṣṭeva dīdhayā manīṣām ity achāvāko ’har-ahaḥ śaṁsaty abhivat tatyai rūpam AB 29.4.14abhi priyāṇi marmṛśat parāṇīti. yāny eva parāṇy ahāni tāni priyāṇi, tāny eva tad abhimarmṛśato yanty abhyārabhamāṇāḥ paro vā asmāl lokāt svargo lokas, tam eva tad abhivadati AB 29.4.15kavīṁr ichāmi saṁdṛśe sumedhā iti AB 29.4.16ye vai te na ṛṣayaḥ pūrve pretās te vai kavayas, tān eva tad abhyativadati AB 29.4.17tad u vaiśvamitraṁ. viśvasya ha vai mitraṁ Viśvāmitra āsa. viśvaṁ hāsmai mitram bhavati ya evaṁ veda AB 29.4.18tad aniruktam prājāpātyaṁ śaṁsaty. anirukto vai Prajāpatiḥ, Prajāpater āptyai AB 29.4.19sakṛd Indraṁ nirāha, tenaindrād rūpān na pracyavate AB 29.4.20tad vai daśarcaṁ. daśākṣarā virāḷ, annaṁ virāḷ, annādyasyāvaruddhyai AB 29.4.21yad eva daśarcā+m \ daśa vai prāṇāḥ, prāṇān eva tad āpnuvanti, prāṇān ātman dadhate AB 29.4.22tad upariṣṭāt sampātānāṁ śaṁsaty. &6 āptvaiva tat svargaṁ lokaṁ yajamānā asmiṁl loke pratitiṣṭhanti
AB 29.5.1kas tam indra tvāvasuṁ, kan navyo atasīnāṁ, kad ū nv asyākṛtam iti kadvantaḥ pragāthā ārambhaṇīyā ahar-ahaḥ śasyante AB 29.5.2ko vai Prajāpatiḥ, Prajāpater āptyai AB 29.5.3yad eva kadvantā+ḥ \ annaṁ vai kam, annādyasyāvaruddhyai AB 29.5.4yad v eva kadvantā+ḥ \ ahar-ahar vā ete śāntāny ahīnasūktāny upayuñjānā yanti, tāni kadvadbhiḥ pragāthaiḥ śamayanti. tāny ebhyaḥ śāntāni kam bhavanti, tāny enāñ chāntāni svargaṁ lokam abhi vahanti AB 29.5.5triṣṭubhaḥ sūktapratipadaḥ śaṁseyus AB 29.5.6tā haike purastāt pragāthānāṁ śaṁsanti dhāyyā iti vadantas AB 29.5.7tat tathā na kuryāt AB 29.5.8kṣatraṁ vai hotā viśo hotrāśaṁsinaḥ, kṣatrāyaiva tad viśam pratyudyāminīṁ kuryuḥ, pāpavasyasaṁ AB 29.5.9triṣṭubho ma imāḥ sūktapratipada ity eva vidyāt AB 29.5.10tad yathā samudram praplaverann, evaṁ haiva te praplavante ve saṁvatsaraṁ vā dvādaśāhaṁ vāsate. tad yathā sairāvatīṁ nāvam pārakāmāḥ samāroheyor, evam evaitās triṣṭubhaḥ samārohanti AB 29.5.11na ha vā etac chando gamayitva svargaṁ lokam upāvartate, vīryavattamaṁ hi AB 29.5.12tābhyo na vyāhvayīta, samānaṁ hi chando, ’tho ned dhāyyāḥ karavāṇīti AB 29.5.13yad enāḥ śaṁsanti: prajñātābhiḥ sūktapratipadbhiḥ sūktāni samārohāmeti AB 29.5.14yad evaināḥ śaṁsantīndram evaitābhir nihvayante, yatha ṛṣabhaṁ vāśitāyai. yad v evaināḥ śaṁsanty, ahīnasya saṁtatyā, ahīnam eva tat saṁtanvanti
AB 29.6.1apa prāca indra viśvāṁ amitrān iti maitrāvaruṇaḥ purastāt sūktānām ahar-ahaḥ śaṁsaty AB 29.6.2apāpāco abhibhūte nudasva \ apodīco apa śūrādharāca urau yathā tava śarman mademety AB 29.6.3abhayasya rūpam, abhayam iva hi yann ichati AB 29.6.4brahmaṇā te brahmayujā yunajmīti brāhmaṇācchaṁsy ahar-ahaḥ śaṁsati. yunajmīti yuktavatī, yukta iva hy ahīno, ’hīnasya rūpam AB 29.6.5uruṁ no lokam anu neṣi vidvān ity achāvāko ’harahaḥ śaṁsaty. anu neṣity, etīva hy ahīno, ’hīnasya rūpaṁ AB 29.6.6neṣīti satrāyaṇarūpaṁ AB 29.6.7tā vā etā ahar-ahaḥ śasyante AB 29.6.8samānībhiḥ paridadhyur AB 29.6.9okaḥsārī haiṣām Indro yajñam bhavatī+ṁ \ yatha ṛṣabho vāśitāṁ yathā vā gauḥ prajñātaṁ goṣṭham, evaṁ haiṣām Indro yajñam aiva gachati AB 29.6.10na śunaṁhuvīyayāhīnasya paridadhyāt. kṣatriyo ha rāṣṭrāc cyavate, yo haiva paro bhavati, tam abhihvayati
AB 29.7.1athāto ’hīnasya yuktiś ca vimuktiś ca AB 29.7.2vy antarikṣam atirad ity ahīnaṁ yuṅkta, eved indram iti vimuñcaty AB 29.7.3āhaṁ sarasvatīvator, nūnaṁ sā ta ity ahīnaṁ yuṅkte AB 29.7.4te syāma deva varuṇa, nū ṣṭuta iti vimuñcaty AB 29.7.5eṣa ha vā ahīnaṁ tantum arhati ya enaṁ yoktuṁ ca vimoktuṁ ca veda AB 29.7.6tad yac caturviṁse ’han yujyante sā yuktir, atha yat purastād udayanīyasyātirātrasya vimucyante sa vimuktis AB 29.7.7tad yac caturviṁse ’hann aikāhikābhiḥ paridadhyur, atrāhaiva yajñaṁ saṁsthāpayeyur, nāhīnakarma kuryur. atha yad ahīnaparidhānīyābhiḥ paridadhyur, yathā śrānto ’vimucyamāna utkṛtyetaivaṁ yajamānā utkṛtyerann. ubhayībhiḥ paridadhyus AB 29.7.8tad yathā dīrghādhva upavimokaṁ yāyāt, tādṛk tat AB 29.7.9saṁtato haiṣāṁ yajño bhavatī+ṁ \ vy ū muñcanta AB 29.7.10ekāṁ dve na dvayoḥ savanayoḥ stomam atiśaṁsed AB 29.7.11dīrghāraṇyāni ha vai bhavanti yatra bahvībhiḥ stomo ’tiśasyate AB 29.7.12'parimitābhiḥ tṛtīyasavane. ’parimito vai svargo lokaḥ, svargasya lokasyāptyai AB 29.17.13saṁtato hāsyābhyārabdho ’visrasto ’hīno bhavati ya evaṁ vidvān ahīnaṁ tanute
AB 29.8.1devā vai vale gāḥ paryapaśyaṁs, tā yajñenaivepsaṁs, tāḥ ṣaṣṭhenāhnāpnuvaṁs. te prātaḥsavane Nabhākena valam anabhayaṁs. taṁ yad anabhayā+n \ aśrathayann evainaṁ tat. ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṁ virujya gā udājaṁs AB 29.8.2tathaivaitad yajamānāḥ prātaḥsavane Nabhākena valaṁ nabhayanti. taṁ yan nabhayantī+ṁ \ śrathayanty evainaṁ tat. tasmād dhotrakāḥ prātaḥsavane nābhākāṁs tṛcāñ chaṁsanti AB 29.8.3yaḥ kakubho nidhāraya iti maitrāvaruṇaḥ, pūrvīṣ ṭa indropamātaya iti brāhmaṇācchaṁsī, tā hi madhyam bharāṇām ity achāvākas AB 29.8.4ta u tṛṭīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṁ virujya gā āpnuvanti AB 29.8.5pacchaḥ prathamaṁ ṣaḍ vālakhilyānāṁ sūktāni viharaty, ardharcaśo dvitīyam, ṛkśas tṛtīyaṁ. sa paccho viharan pragāthe-pragātha evaikapadāṁ dadhyāt, sa vācaḥ kūṭas AB 29.8.6tā etāḥ pañcaikapadāś. catasro daśamād ahna, ekā mahāvratād AB 29.8.7athāṣṭākṣarāṇi māhānāmanāni padāni. teṣāṁ yāvadbhiḥ sampadyeta tāvanti śansen, netarāṇy ādriyetā/thārdharcaśo AB 29.8.8viharaṁs tāś caivaikapadāḥ śaṁset tāni caivāṣṭākṣarāṇi māhānāmanāni padāny AB 29.8.9atha ṛkśo viharaṁs tāś caivaikapadāḥ śaṁset tāni caivāṣṭākṣarāṇi māhānāmanāni padāni AB 29.8.10sa yat prathamaṁ ṣaḍ vālakhilyānāṁ sūktāni viharati, prāṇaṁ ca tad vācaṁ ca viharati. yad dvitīyaṁ, cakṣuś ca tan manaś ca viharati. yat tṛtīyaṁ, śrotraṁ ca tad ātmānaṁ ca viharati. tad upāpto vihāre kāma, upāpto vajre vālakhilyāsūpāpto vācaḥ kūṭa ekapadāyām, upāptaḥ prāṇakḷptyām AB 29.8.11avihṛtān eva caturtham pragāthāñ chaṁsati. paśavo vai pragāthāḥ, paśūnām avaruddhyai AB 29.8.12nātraikapadāṁ vyavadadhyād AB 29.8.13yad atraikapadāṁ vyavadadhyād, vācaḥ kūṭena yajamānāt paśūn nirhaṇyād. ya enaṁ tatra brūyād: vācaḥ kūṭena yajamānāt paśūn niravadhīr, apaśum enam akar iti, śaśvat tathā syāt AB 29.8.14tasmāt tatraikapadāṁ na vyavadadhyād AB 29.8.15vy evottame sūkte paryasyati, sa eva tayor vihāras AB 29.8.16tad etat Saubalāya Sarpir Vātsiḥ śaśaṁsa. sa hovāca: bhūyiṣṭhān ahaṁ yajamāne paśūn paryagrahaiṣam, akaniṣṭhā u mām āgamiṣyantīti. tasmai ha yathā mahadbhya ṛtvigbhya evaṁ nināya. tad etat paśavyaṁ ca svargyaṁ ca śastraṁ, tasmād etac chaṁsati
AB 29.9.1dūrohaṇaṁ rohati, tasyoktam brāhmaṇam AB 29.9.2aindre paśukāmasya rohed, aindrā vai paśavas AB 29.9.3taj jāgataṁ syāj, jāgatā vai paśavas AB 29.9.4tan mahāsūktaṁ syād, bhūyiṣṭheṣv eva tat paśuṣu yajamānam pratiṣṭhāpayati AB 29.9.5Barau rohet, tan mahāsūktaṁ ca jāgataṁ cai/ndrāvaruṇe AB 29.9.6pratiṣṭhākāmasya rohed. etaddevatā vā eṣā hotraitatpratiṣṭhā yad aindrāvaruṇā, tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati AB 29.9.7yad evaindrāvaruṇā+i \ eṣā ha vā atra nivin, nividā vai kāmā āpyante. sa yady aindrāvaruṇe rohet, sauparṇe rohet. tad upāpta aindrāvaruṇe kāma, upāptaḥ sauparṇe
AB 29.10.1tad āhuḥ: saṁśaṁset ṣaṣṭhe ’hā+n \ na samśaṁse+t iti \ AB 29.10.2saṁśaṁsed ity āhuḥ AB 29.10.3katham anyeṣv ahassu saṁśaṁsati, katham atra na saṁśaṁsed ity AB 29.10.4atho khalv āhur: naiva saṁśaṁset AB 29.10.5svargo vai lokaḥ ṣaṣṭham ahar, asamāyī vai svargo lokaḥ, kaścid vai svarge loke sametīti. sa yat saṁśaṁset, samānaṁ tat kuryād. atha yan na saṁśaṁsatī+ṁ \ tat svargasya lokasya rūpaṁ. tasmān na saṁśaṁsed. yad eva na saṁśaṁsatī3ṁ \ AB 29.10.6ātmā vai stotriyaḥ prāṇā vālakhilyāḥ sa yat saṁśaṁsed, etābhyāṁ devatābhyāṁ yajamānasya prāṇān vīyād. ya enaṁ tatra brūyād: etābhyāṁ devatābhyāṁ yajamānasya prāṇān vyāgāt, prāṇa enaṁ hāsyātiti, śaśvat tathā syāt. tasmān na saṁśaṁset AB 29.10.7sa yad īkṣetāśaṁsiṣaṁ vālakhilyā hanta purastād dūrohaṇasya saṁśaṁsānīti, no eva tasyāśām iyāt AB 29.10.8taṁ yadi darpa eva vinded, upariṣṭād dūrohaṇasyāpi bahūni śatāni śaṁsed. yasyo tat kāmāya tathā kuryād, atraiva tad upāptam AB 29.10.9aindryo vālakhilyās, tāsāṁ dvādaśākṣarāṇi padāni, tatra sa kāma upāpto ya aindre jāgate. ’thedam aindrāvaruṇaṁ sūktam, aindrāvaruṇī paridhānīyā. tasmān na saṁśaṁset AB 29.10.10tad āhur: yathā vāva stotram evaṁ śastraṁ. vihṛtā vālakhilyāḥ śasyante, vihṛtāṁ stotrā+m \ avihṛtā+m iti \ AB 29.10.11vihṛtam iti brūyād, aṣṭākṣareṇa dvādaśākṣaram iti AB 29.10.12tad āhur: yathā vāva śastram evaṁ yājyā. tisro devatāḥ śasyante ’gnir Indro Varuṇa ity athaindrāvaruṇyā yajati, katham Agnir anantarita iti AB 29.10.13yo vā Agniḥ sa Varuṇas. tad apy etad ṛṣiṇoktaṁ: tvam agne varuṇo jāyase yad iti. tad yad evaindrāvaruṇyā yajati, tenāgnir anantarito ’nantaritaḥ
adhyāya 30, khaṇḍaḥ 1–10
AB 30.1.1śilpāni śaṁsanti AB 30.1.2devaśilpāny, eteṣām vai śilpānām anukṛtīha śilpam adhigamyate. hastī kaṁso vāso hiraṇyam aśvatarīrathaḥ śilpaṁ AB 30.1.3śilpaṁ hāsminn adhigamyate ya evaṁ veda AB 30.1.4yad eva śilpānī+n \ AB 30.1.5ātmasaṁskṛtir vāva śilpāni, chandomayaṁ vā etair yajamāna ātmānaṁ saṁskurute AB 30.1.6nābhānediṣṭhaṁ śaṁsati AB 30.1.7reto vai Nābhānediṣṭho, retas tat siñcati AB 30.1.8tam aniruktaṁ śaṁsaty. aniruktaṁ vai reto guhā yonyāṁ sicyate AB 30.1.9sa retomiśro bhavati: kṣmayā retaḥ saṁjagmāno ni ṣiñcad iti, retaḥsamṛddhyā eva AB 30.1.10taṁ sanārāśaṁsaṁ śaṁsati. prajā vai naro vāk śaṁsaḥ, prajāsv eva tad vācaṁ dadhāti. tasmād imāḥ prajā &1 vadantyo jāyante AB 30.1.11taṁ haike purastāc chaṁsanti: purastādāyatanā vāg iti vadanta AB 30.1.12upariṣṭād eka: upariṣṭādāyatanā vāg iti vadanto AB 30.1.13madhya eva śaṁsen. madhyāyatanā vā iyaṁ vāg AB 30.1.14upariṣṭānnedīyasīvopariṣṭān nedīyasīva vā iyaṁ vāk AB 30.1.15taṁ hotā retobhūtaṁ siktvā maitrāvaruṇāya samprayachaty: etasya tvam prāṇān kalpayeti
AB 30.2.1vālakhilyāḥ śaṁsati. prāṇā vai vālakhilyāḥ, prāṇān evāsya tat kalpayati AB 30.2.2tā vihṛtāḥ śaṁsati. vihṛtā vā ime prāṇāḥ: prāṇenāpāno, ’pānena vyānaḥ AB 30.2.3sa pacchaḥ prathame sūkte viharaty, ardharcaśo dvitīye, ṛkśas tṛtīye AB 30.2.4sa yat prathame sūkte viharati, prāṇaṁ ca tad vācaṁ ca viharati. yad dvitīye, cakṣuś ca tan manaś ca viharati. yat tṛtīye, śrotraṁ ca tad ātmānaṁ ca viharati AB 30.2.5te haike saha bṛhatyau saha satobṛthatyau viharanti. tad upāpto vihāre kāmo, net tu pragāthāḥ kalpante AB 30.2.6'timarśam eva viharet, tathā vai pragāthāḥ kalpante. pragāthā vai vālakhilyās, tasmād atimarśam eva vihared. yad evātimarsā+m \ AB 30.2.7ātmā vai bṛhatī, prāṇāḥ satobṛhatī. sa bṛhatīm aśaṁsīt, sa ātmātha satobṛhatīṁ, te prāṇā; atha bṛhatīm atha satobṛhatīṁ, tad ātmānam prāṇaiḥ paribṛhann eti. tasmād atimarśam eva vihared AB 30.2.8yad v evātimarśā+m \ ātmā vai bṛhatī, paśavaḥ satobṛhatī. sa bṛhatīm aśaṁsīt, sa ātmātha satobṛhatīṁ, te paśavo; ’tha bṛhatīm atha satobṛhatīṁ, tad ātmānam paśubhiḥ paribṛhann eti. tasmād atimarśam eva vihared AB 30.2.9vy evottame sūkte paryasyati, sa eva tayor vihāras AB 30.2.10tasya maitrāvaruṇaḥ prāṇān kalpayitvā brāhmaṇācchaṁsine samprayachaty: etaṁ tvam prajanayeti
AB 30.3.1Sukīrtiṁ śaṁsati. devayonir vai Sukīrtis, tad yajñād devayonyai yajamānam prajanayati AB 30.3.2Vṛṣākapiṁ śaṁsaty. ātmā vai Vṛṣākapir, ātmānam evāsya tat kalpayati AB 30.3.3taṁ nyūṅkhayaty. annaṁ vai nyūṅkhas, tad asmai jātāyānnādyam pratidadhāti yathā kumārāya stanaṁ AB 30.3.4sa pāṅkto bhavati. pāṅkto ’yam puruṣaḥ pañcadhā vihito: lomāni tvaṅ māṁsam asthi majjā. sa yāvān eva puruṣas, tāvantaṁ yajamānaḥ saṁskaroti AB 30.3.5tam brāhmaṇācchaṁsī janayitvāchāvākāya samprayachaty: etasya tvam pratiṣṭhāṁ kalpayeti
AB 30.4.1evayāmarutaṁ śaṁsati. pratiṣṭhā vā evayāmarut, pratiṣṭhām evāsya tat kalpayati AB 30.4.2taṁ nyūṅkhayaty. annaṁ vai nyūṅkho, ’nnādyam evāsmiṁs tad dadhāti AB 30.4.3sa jāgato vātijāgato vā. sarvaṁ vā idaṁ jāgataṁ vātijāgataṁ vā AB 30.4.4sa u māruta. āpo vai Maruta āpo ’nnam, abhipūrvam evāsmiṁs tad annādyaṁ dadhāti AB 30.4.5tāny etāni sahacarāṇīty ācakṣate: nābhānediṣṭhaṁ vālakhilyā vṛṣākapim evayāmarutaṁ. tāni saha vā śaṁset saha vā na śaṁsed AB 30.4.6yad enāni nānā śaṁsed, yathā puruṣaṁ vā reto vā vichindyāt tādṛk tat. tasmād enāni saha vā śaṁset saha vā na śaṁset AB 30.4.7sa ha Bulila Āśvatara Āśvir vaiśvajito hotā sann īkṣāṁ cakra: eṣāṁ vā eṣāṁ śilpānāṁ viśvajiti sāṁvatsarike dve madhyaṁdinam abhi pratyetor hantāham ittham evayāmarutaṁ śaṁsayānīti. tad dha tathā śaṁsayāṁ cakāra AB 30.4.8tad dha tathā śasyāmane Gauśla ājagāma, sa hovāca: hotaḥ kathā te śastraṁ vicakram plavata iti AB 30.4.9kihy hy abhūd ity AB 30.4.10evayāmarud ayam uttarataḥ śasyata iti sa hovācaindro vai madhyaṁdinaḥ, kathendram madhyaṁdinān ninīṣasīti AB 30.4.11nendram madhyaṁdinān ninīṣāmīti hovāca AB 30.4.12chandas tv idam amadhyaṁdinasācy. ayaṁ jāgato vātijāgato vā. sarvaṁ vā idaṁ jāgataṁ vātijāgataṁ vā. sa u māruto. maiva śaṁsiṣṭeti AB 30.4.13sa hovācāramāchāvakety. atha hāsminn anuśāsanam īṣe AB 30.4.14sa hovācaindram eṣa viṣṇunyaṅgaṁ śaṁsatv, atha tvam etaṁ hotar upariṣṭād raudryai dhāyyāyai purastān mārutasyāpyasyāthā iti AB 30.4.15tad dha tathā śaṁsayāṁ cakāra. tad idam apy etarhi tathaiva śasyate
AB 30.5.1tad āhur: yad asmin viśvajity atirātra evaṁ ṣaṣṭhe ’hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ, katham atrāśasta eva Nābhānediṣṭho bhavaty atha maitrāvāruṇo vālakhilyāḥ śaṁsati, te prāṇā -- reto vā agre ’tha prāṇā -- evam brāhmaṇācchansy: aśasta eva Nābhānediṣṭho bhavaty atha Vṛṣākapiṁ śaṁsati, sa ātmā -- reto vā agre ’thātmā -- katham atra yajamānasya prajātiḥ, katham prāṇā avikḷptā bhavantīti AB 30.5.2yajamānaṁ ha vā etena sarveṇa yajñakratunā saṁskurvanti. sa yathā garbho yonyām antar, evaṁ sambhavañ chete. na vai sakṛd evāgre sarvaḥ sambhavaty, ekaikaṁ vā aṅgaṁ sambhavataḥ sambhavatīti AB 30.5.3sarvāṇi cet samāne ’han kriyeran, kalpata eva yajñaḥ kalpate yajamānasya prajātir. athaitaṁ hotaivayāmarutaṁ tṛtīyasavane śaṁsati, tad yāsya pratiṣṭhā tasyām evainaṁ tad antataḥ pratiṣṭhāpayati
AB 30.6.1chandasāṁ vai ṣaṣṭhenāhnāptānāṁ raso ’tyanedat. sa Prajāpatir abibhet: parāṅ ayaṁ chandasāṁ raso lokān atyeṣyatīti. tam parastāc chandobhiḥ paryagṛhnān: nārāśaṁsyā gāyatryā, raibhyā triṣṭubhaḥ, pārikṣityā jagatyāḥ, kāravyayānuṣṭubhas. tat punaś chandassu rasam adadhāt AB 30.6.2sarasair hāsya chandobhir iṣṭam bhavati, sarasaiś chandobhir yajñaṁ tanute ya evaṁ veda AB 30.6.3nārāśaṁsīḥ śaṁsati. prajā vai naro vāk śaṁsaḥ, prajāsv eva tad vācaṁ dadhāti. tasmād imāḥ prajā &1 vadantyo jāyante. ya evaṁ veda yad eva nārāśaṁsī+ḥ \ AB 30.6.4śansanto vai devāś ca ṛṣayaś ca svargaṁ lokam āyaṁs, tathaivaitad yajamānāḥ śaṁsanta eva svargaṁ lokaṁ yanti AB 30.6.5tāḥ pragrāhaṁ śaṁsati yathā Vṛṣākapiṁ, vārṣākapaṁ hi, Vṛṣākapes tan nyā yam eti AB 30.6.6tāsu na nyūṅkhayen, &7 nīvaiva nardet, sa hi tāsāṁ nyūṅkho AB 30.6.7raibhīḥ śaṁsati AB 30.6.8rebhanto vai devāś ca ṛṣayaś ca svargaṁ lokam āyaṁs, tathaivaitad yajamānā rebhanta eva svargaṁ lokaṁ yanti AB 30.6.9tāḥ pragrāhaṁ śaṁsati yathā Vṛṣākapiṁ, vārṣākapaṁ hi, Vṛṣākapeś tan nyāyam eti. tāsu na nyūṅkhayen, &7 nīvaiva nardet, sa hi tāsāṁ nyūṅkhaḥ AB 30.6.10pārikṣitīḥ śaṁsaty AB 30.6.11Agnir vai parikṣid, Agnir hīmāḥ prajāḥ parikṣety, Agniṁ hīmāḥ prajāḥ parikṣiyanty AB 30.6.12Agner eva sāyujyaṁ sarūpatāṁ salokatām aśnute ya evaṁ veda AB 30.6.13yad eva pārikṣitī3ḥ \ AB 30.6.14saṁvatsaro vai parikṣit, saṁvatsaro hīmāḥ prajāḥ parikṣeti, saṁvatsaraṁ hīmāḥ prajāḥ parikṣiyanti AB 30.6.15saṁvatsarasyaiva sāyujyaṁ sarūpatāṁ salokatām aśnute ya evaṁ veda. tāḥ pragrāhaṁ śaṁsati yathā Vṛṣākapiṁ, vārṣākapaṁ hi, Vṛṣākapes tan nyāyam eti. tāsu na nyūṅkhayen, &7 nīvaiva nardet, sa hi tāsāṁ nyūṅkhaḥ AB 30.6.16kāravyāḥ śaṁsati AB 30.6.17devā vai yat kiṁca kalyāṇaṁ karmākurvaṁs tat kāravyābhir āpnuvaṁs, tathaivaitad yajamānā yat kiṁca kalyāṇaṁ karma kurvanti tat kāravyābhir āpnuvanti AB 30.6.18tāḥ pragrāhaṁ śaṁsati yathā Vṛṣākapiṁ, vārṣākapaṁ hi, Vṛṣākapes tan nyāyam eti. tāsu na nyūṅkhayet=, &7 nīvaiva nardet, sa hi tāsāṁ nyūṅkho AB 30.6.19diśāṁ kḷptīḥ śaṁsati. diśa eva tat kalpayati AB 30.6.20tāḥ pañca śaṁsati. pañca vā imā diśaś, catasras tiraścya, ekordhvā AB 30.6.21tāsu na nyūṅkhayen &7 nevaiva ca ninarden: ned imā diśo nyuṅkhayānīti AB 30.6.22tā ardharcaśaḥ śaṁsati, pratiṣṭhāyā eva AB 30.6.23janakalpāḥ śaṁsati. prajā vai janakalpā, diśa eva tat kalpayitvā tāsu prajāḥ pratiṣṭhāpayati AB 30.6.24tāsu na nyūṅkhayen &7 nevaiva ca ninarden: ned imāḥ prajā nyūṅkhayānīti. tā ardharcaśaḥ śaṁsati, pratiṣṭhāyā eve/ndragāthāḥ AB 30.6.25śaṁsatīndragāthābhir vai devā asurān abhigāyāthainān atyāyaṁs, tathaivaitad yajamānā indragāthābhir evāpriyam bhrātṛvyam abhigāyāthainam atiyanti AB 30.6.26tā ardharcaśaḥ śaṁsati, pratiṣṭhāyā eva
AB 30.7.1Aitaśapralāpaṁ śaṁsaty AB 30.7.2Aitaśo ha vai munir agner āyur dadarśa, yajñasyāyātayāmam iti haika āhuḥ so ’bravīt putrān: putrakā agner āyur adarśaṁ, tad abhilapiṣyāmi, yat kiṁca vadāmi tan me mā parigāteti. sa pratyapadyatai,tā aśvā ā plavante pratīpam prātisatvanam iti AB 30.7.3tasyābhyagnir Aitaśāyana etyākāle ’bhihāya mukham apyagṛhṇād: adṛpan naḥ piteti AB 30.7.4taṁ hovācāpehy, alaso ’bhūr yo me vācam avadhīḥ śatāyuṁ gām akariṣyaṁ sahasrāyum puruṣam, pāpiṣṭhāṁ te prajāṁ karomi yo mettham asakthā iti AB 30.7.5tasmād āhur: Abhyagnaya Aitaśāyanā Aurvāṇām pāpiṣṭhā iti AB 30.7.6taṁ baike bhūyāṁsaṁ śaṁsanti AB 30.7.7sa na niṣedhed, yāvatkāmaṁ śaṁsety eva brūyād. āyur vā aitaśapralāpa AB 30.7.8āyur eva tad yajamānasya pratārayati ya evaṁ veda AB 30.7.9yad evaitaśapralāpā+ḥ \ AB 30.7.10chandasāṁ haiṣa raso yad aitaśapralāpaś chandassv eva tad rasaṁ dadhāti AB 30.7.11sarasair hāsya chandobhir iṣṭam bhavati, sarasaiś chandobhir yajñaṁ tanute ya evaṁ veda AB 30.7.12yad v evaitaśapralāpā+ḥ \ AB 30.7.13ayātayāmā vā akṣitir aitaśapralāpo, ’yātayāmā me yajñe ’sad akṣitir me yajñe ’sad iti AB 30.7.14taṁ vā etam aitaśapralāpaṁ śaṁsati padāvagrāhaṁ yathā nividaṁ AB 30.7.15tasyottamena padena praṇauti yathā nividaḥ AB 30.7.16pravalhikāḥ śaṁsati. pravalhikābhir vai devā asurān pravalhyāthainān atyāyans, tathaivaitad yajamānāḥ pravalhikābhir evāpriyam bhrātṛvyam pravalhyāthainam atiyanti AB 30.7.17tā ardharcaśaḥ śaṁsati, pratiṣṭhāyā evā/jijñasenyāḥ AB 30.7.18śaṁsaty. ājijñasenyābhir vai devā asurān ājñāyāthainān atyāyaṁs, tathaivaitad yajamānā ājijñāsenyābhir evāpriyam bhrātṛvyam ājñāyāthainam atiyanti. tā ardharcaśaḥ śaṁsati, pratiṣṭhāyā eva AB 30.7.19pratirādhaṁ śaṁsati. pratirādhena vai devā asurān pratirādhyāthainān atyāyaṁs, tathaivaitad yajamānāḥ pratirādhenaivāpriyām bhrātṛvyam pratirādhyāthainam atiyanty AB 30.7.20ativādaṁ śaṁsaty. ativādena vai devā asurān atyudyāthainān atyāyaṁs, tathaivaitad yajamānā ativādenaivāpriyam bhrātṛvyam atyudyāthainam atiyanti. tam ardharcaśaḥ śaṁsati, pratiṣṭhāyā eva
AB 30.8.1deyanīthaṁ śaṁsaty AB 30.8.2Ādityāś ca ha vā Aṅgirasaś ca svarge loke ’spardhanta: vayam pūrva eṣyāmo vayam iti. te hāṅgirasaḥ pūrve śvaḥsutyāṁ svargasya lokasya dadṛśus, te ’gnim prajighyur -- Aṅgirasāṁ vā eko ’gniḥ -- parehy, Ādityebhyaḥ śvaḥsutyāṁ svargasya lokasya prabrūhīti. te hādityā Agnim eva dṛṣṭvā sadyaḥsutyāṁ svargasya lokasya dadṛśus. tān etyābravīc: chvaḥsutyāṁ vaḥ svargasya lokasya prabrūma iti. te hocur: atha vayaṁ tubhyaṁ sadyaḥsutyāṁ svargasya lokasya prabrūmas, tvayaiva vayaṁ hotrā svargaṁ lokam eṣyāma iti. sa tathety uktvā pratyuktaḥ punar ājagāma AB 30.8.3te hocuḥ: prāvocā+ḥ iti \ prāvocam iti hovācātho me pratiprāvocann iti. no hi na pratyajñāsthā+ḥ iti \ prati vā ajñāsam iti hovāca AB 30.8.4yaśasā vā eṣo ’bhyaiti ya ārtvijyena, taṁ yaḥ pratirundhed yaśaḥ sa pratirundhet, tasmān na pratyarautsīti AB 30.8.5yadi tv asmād apojjigāṁsed, yajñenāsmād apodiyāt yadi \ yadi tv ayajyaḥ, svayam apoditaṁ tasmāt
AB 30.9.1te hādityān Aṅgiraso ’yājayaṁs, tebhya yājayadbhya imām pṛthivīm pūrṇāṁ dakṣiṇānām adadus. tān iyam pratigṛhītātapat, tāṁ nyavṛñjan, sā siṁhī bhūtvā vijṛmbhantī janān acarat. tasyāḥ śocatyā ime pradarāḥ prādīryanta ye ’syā ime pradarāḥ, sameva haiva tataḥ purā AB 30.9.2tasmād āhur: na nivṛttadakṣiṇām pratigṛhṇīyān: nen mā śucā viddhā śucā vidhyād iti AB 30.9.3yadi tv enām pratigṛhṇīyād, apriyāyainām bhrātṛvyāya dadyāt, parā haiva bhavaty AB 30.9.4atha yo ’sau tapatī+ṁ \ eṣo ’śvaḥ śveto rūpaṁ kṛtvāśvābhidhānyapihitenātmanā praticakrama. imaṁ vo nayāma iti, sa eṣa devanītho ’nūcyata AB 30.9.5ādityā ha jaritar aṅgirobhyo dakṣiṇām anayan \ AB 30.9.6tāṁ ha jaritar na praty āyann iti. na hi ta imām pratyāyaṁs AB 30.9.7tām u ha jaritaḥ praty āyann iti. prati hi te ’mum āyaṁs AB 30.9.8tāṁ ha jaritar na praty agṛbhṇann iti. na hi ta imām pratyagṛbhṇaṁs AB 30.9.9tām u ha jaritaṁ praty agṛbhṇann iti. prati hi te ’mum agṛbhṇann AB 30.9.10ahā &2 ned &2 asann avicetanānīty. eṣa ha vā ahnāṁ vicetayitā AB 30.9.11jajñā &2 ned &2 asann apurogavāsa iti. dakṣiṇā vai yajñānām purogavī. yathā ha vā idam ano ’purogavaṁ riṣyaty, evaṁ haiva yajño ’dakṣiṇo riṣyati. tasmād āhur: dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpy AB 30.9.12uta śveta āśupatvā \ AB 30.9.13uto padyābhir javiṣṭhaḥ \ AB 30.9.14utem āśu mānam piparti \ AB 30.9.15ādityā rudrā vasavas tveḷate AB 30.9.16idaṁ rādhaḥ prati gṛbhṇīthy aṅgi ra iti. pratigraham eva tad rādhasa aichann AB 30.9.17idaṁ rādho bṛhat pṛthu \ AB 30.9.18devā dadatv ā varam \ AB 30.9.19tad vo astu sucetanam \ AB 30.9.20yuṣme astu dive-dive AB 30.9.21praty eva gṛbhāyateti. praty evainaṁ tad ajagrabhaiṣaṁ AB 30.9.22taṁ vā etaṁ devanīthaṁ śaṁsati padāvagrāhaṁ yathā nividaṁ. tasyottamena padena praṇauti yathā nividaḥ
AB 30.10.1bhūtechadaḥ śaṁsati AB 30.10.2bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā. teṣāṁ vai devā asurāṇām bhūtechadbhir eva bhūtaṁ chādayitvāthainān atyāyaṁs, tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṁ chādayitvāthainam atiyanti AB 30.10.3tā ardharcaśaḥ śaṁsati, pratiṣṭhāyā evā/hanasyāḥ AB 30.10.4śaṁsaty AB 30.10.5āhanasyād vai retaḥ sicyate, retasaḥ prajāḥ prajāyante, prajātim eva tad dadhāti AB 30.10.6tā daśa śaṁsati. daśākṣarā virāḷ, annaṁ virāḷ, annād retaḥ sicyate, retasaḥ prajāḥ prajāyante, prajātim eva tad dadhāti AB 30.10.7tā nyūṅkhayaty. annaṁ vai nyūṅkho, ’nnād retaḥ sicyate, retasaḥ prajāḥ prajāyante, prajātim eva tad dadhāti AB 30.10.8dadhikrāvṇo akāriṣam iti dādhikrīṁ śaṁsati. devapavitraṁ vai dadhikrā. idaṁ vā idaṁ vyāhanasyāṁ vācam avādīt, tad devapavitreṇa vācam punīte AB 30.10.9sānuṣṭub bhavati. vāg vā anuṣṭup, tat svena chandasā vācam punīte AB 30.10.10sutāso madhumattamā iti pāvamānīḥ śaṁsati AB 30.10.11devapavitraṁ vai pāvamānya. idaṁ vā idaṁ vyāhanasyāṁ vācam avādīt, tad devapavitreṇaiva vācam punīte. tā anuṣṭubho bhavanti. vāg vā anuṣṭup, tat svenaiva chandasā vācam punīte AB 30.10.12'va drapso aṁśumatīm atiṣṭhad ity aindrābārhaspatyaṁ tṛcaṁ śaṁsati AB 30.10.13viśo adevīr abhy ācarantīr bṛhaspatinā yujendraḥ sasāha ity AB 30.10.14asuraviśaṁ ha vai devān abhy udācārya āsīt, sa Indro Bṛhaspatinaiva yujāsuryaṁ varṇam abhidāsantam apāhaṁs. tathaivaitad yajamānā Indrābṛhaspatibhyām eva yujāsuryaṁ varṇam abhidāsantam apaghnate AB 30.10.15tad āhuḥ: saṁśaṁset ṣaṣṭhe ’hā+n \ na saṁśaṁse+t iti \ saṁśaṁsed ity āhuḥ katham anyeṣv ahassu saṁśaṁsati, katham atra na saṁśaṁsed ity. atho khalv āhur: naiva saṁśaṁset. svargo vai lokaḥ ṣaṣṭham ahar, asamāyī vai svargo lokaḥ, kaścid vai svarge loke sametīti. sa yat saṁśaṁset, samānaṁ tat kuryād. atha yan na saṁśaṁsatī+ṁ \ tat svargasya lokasya rūpaṁ. tasmān na saṁśaṁsed. yad eva na saṁśaṁsatī+ṁ \ AB 30.10.16etāni vā atrokthāni: nābhānediṣṭho vālakhilyā vṛṣākapir evayāmarut. sa yat saṁśaṁsed, apaiva sa eteṣu kāmaṁ rādhnuyād AB 30.10.17aindro vṛṣākapiḥ, sarvāṇi chandāṁsy aitaśapralāpas. tatra sa kāma upāpto ya aindre jāgate. ’thedam aindrābarhaspatyaṁ sūktam, aindrābārhaspatyā paridhānīya. tasmān na saṁśaṁsen na saṁśaṁset
adhyāya 31, khaṇḍaḥ 1
AB 31.1.1athātaḥ paśor vibhaktis, tasya vibhāgaṁ vakṣyāmo AB 31.1.2hanū sajihve prastotuḥ, śyenaṁ vakṣa udgātuḥ, kaṇṭhaḥ kākudraḥ pratihartur, dakṣiṇā śroṇir hotuḥ, savya brahmaṇo, dakṣiṇaṁ sakthi maitrāvaruṇasya, savyam brāhmaṇācchaṁsino, dakṣiṇam pārśvaṁ sāṁsam adhvaryoḥ, savyam upagātṛṇāṁ, savyo ’ṁsaḥ pratiprasthātur, dakṣiṇaṁ dor neṣṭuḥ, savyam potur, dakṣiṇa ūrur achāvākasya, savya āgnīdhrasya, dakṣiṇo bāhur ātreyasya, savyaḥ sadasyasya, sadaṁ cānūkaṁ ca gṛhapater, dakṣiṇau pādau gṛhapater vratapradasya, savyau pādau gṛhapater bhāryāyai vratapradasyau,ṣṭha enayoḥ sādhāraṇo bhavati, taṁ gṛhapatir eva praśiṁṣyāj. jāghanīm patnībhyo haranti, tām brāhmaṇāya dadyuḥ skandhyāś ca manikās tisraś ca kīkasā grāvastutas, tisraś caiva kīkasā ardhaṁ ca vaikartasyonnetur, ardhaṁ caiva vaikartasya klomā ca śamitus. tad brāhmaṇāya dadyād, yady abrāhmaṇaḥ syāc. chiraḥ subrahmaṇyāyai, yaḥ śvaḥsutyām prāha tasyājinam, iḷa sarveṣāṁ hotur vā AB 31.1.3tā vā etāḥ ṣaṭtriṁśatam ekapā yajñaṁ vāhanti. ṣaṭtriṁśadakṣarā vai bṛhatī, bārhatāḥ svargā lokāḥ prānāṁś caiva tat svargāṁś ca lokān āpnuvanti, prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti AB 31.1.4sa eṣa svargyaḥ paśur ya enam evaṁ vibhajanty AB 31.1.5atha ye ’to ’nyathā, tad yathā selagā vā pāpakṛto vā paśuṁ vimathnīraṁs tādṛk tat AB 31.1.6tāṁ vā etām paśor vibhaktiṁ Śrautaṛṣir= Devabhāgo vidāṁ cakāra, tām u hāprocyaivāsmāl lokād &1 uccakrāma AB 31.1.7tām u ha Girijāya Bābhravyāyāmanuṣyaḥ provāca. tato hainām etadarvāṅ manuṣyā adhīyate ’dhīyate
adhyāya 32, khaṇḍaḥ 1–11
AB 32.1.1tad āhur: ya āhitāgnir upavasathe mriyeta, katham asya yajñaḥ syād iti. nainaṁ yājayed, iti āhur, anabhiprāpto hi yajñam bhavatīti AB 32.1.2tad āhur: ya āhitāgnir adhiśrite ’gnihotre sāṁnāyye vā haviṣṣu vā mriyeta, kā tatra prāyaścittir ity. atraivaināny anuparyādadhyād yathā sarvāṇi saṁdahyeran. sā tatra prāyaścittis AB 32.1.3tad āhur: ya āhitāgnir āsanneṣu haviṣṣu mriyeta, kā tatra prāyaścittir iti. yābhya eva tānī devatābhyo havīṁṣi gṛhītānī bhavanti, tābhyaḥ svāhety evaināny āhavanīye sarvahunti juhuyāt. sā tatra prāyaścittis AB 32.1.4tad āhur: ya āhitāgniḥ pravasan mriyeta, katham asyāgnihotraṁ syād ity. abhivānyavatsāyāḥ payasā juhuyād. anyad ivaitat payo yad abhivānyavatsāyā, anyad ivaitad agnihotraṁ yat pretasyā/pi AB 32.1.5vā yata eva kutaśca payasā juhuyur AB 32.1.6athāpy āhur: evam evainān ajasrān ajuhvata indhīrann ā śarīrāṇām āhartor iti AB 32.1.7yadi śarīrāṇi na vidyeran, parṇaśaraḥ &0 ṣaṣṭiṁ trīṇi ca śatāny āhṛtya teṣām puruṣarūpakam iva kṛtivā tasmiṁs tām āvṛtaṁ kuryur, athaināñ charīrair āhṛtaiḥ saṁsparśyodvāsayeyur AB 32.1.8adhyardhaśataṁ kāye, sakthinī dvipañcāśe ca viṁśe co,rū dvipañcaviṁśe, śeṣāṁ tu śirasy upari dadhyāt AB 32.1.9sā tatra prāyaścitti
AB 32.2.1Tad āhur: yasyāgnihotry upāvasṛṣṭā duhyamānopaviśet, kā tatra prāyaścittir iti. tām abhimantrayeta AB 32.2.2yasmād bhīṣā niṣīdasi tato no abhayaṁ kṛdhi \ paśūn naḥ sarvān gopāya namo rudrāya mīḷhuṣa iti. tām utthāpayed: ud asthād devy aditir āyur yajñapatāv adhāt \ indrāya kṛṇvatī bhāgam mitrāya varuṇaya cety. athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād, athainām brāhmaṇāya dadyāt. sā tatra prāyaścittis AB 32.2.3tad āhur: yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta, kā tatra prāyaścittir ity. aśanāyāṁ ha vā eṣā yajamānasya pratikhyāya vāśyate. tām annam apy ādayec chāntyai, śāntir vā annaṁ. sūyavasād bhagavatī hi bhūyā iti. sā tatra prāyaścittis AB 32.2.4tad āhur: yasyāgnihotry upāvasṛṣṭā duhyamānā &7 spandeta, kā tatra prāyaścittir iti. sā yat tatra skandayet, tad abhimṛśya japed: yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ \ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti. tatra yat pariśiṣṭaṁ syāt, tena juhuyād yady alaṁ homāya syāḍ yady u vai sarvaṁ siktaṁ syād, athānyām āhūya tāṁ dugdhvā tena juhuyād, ā tv eva śraddhāyai hotavyaṁ. sā tatra prāyaścittiḥ
AB 32.3.1tad āhur: yasya sāyaṁdugdhaṁ sāṁnāyyaṁ duṣyed vāpahared vā, kā tatra prāyaścittir iti. prātardugdhaṁ dvaidhaṁ kṛtvā tasyānyatarām bhaktim ātacya tena yajeta: sā tatra prāyaścittis AB 32.3.2tad āhur: yasya prātardugdhaṁ saṁnāyyaṁ duṣyed vāpahared vā, kā tatra prāyaścittir ity. aindraṁ vā māhendraṁ vā puroḷāśāṁ tasya sthāne nirupya tena yajeta. sā tatra prāyaścittis AB 32.3.3tad āhur: yasya sarvam eva sāṁnāyyaṁ duṣyed vāpahared vā, kā tatra prāyascittir ity. aindraṁ vā māhendraṁ veti samānaṁ. sā tatra prāyaścittis AB 32.3.4tad āhur: yasya sarvāṇy eva havīṁṣi duṣyeyur vāpahareyur vā, kā tatra prāyaścittir ity. ājyasyaināni yathādevatam parikalpya tayājyahaviṣeṣṭyā yajetāto ’nyām iṣṭim anulbaṇāṁ tanvīta. yajño yajñasya prāyaścittiḥ
AB 32.4.1tad āhur: yasyāgnihotram adhiśritam amedhyam āpadyeta, kā tatra prāyaścittir iti. sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṁ samidham abhyādadhāty, athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā. tad dhutaṁ cāhutaṁ ca. sa yady ekasmin unnīte yadi dvayor, eṣa eva kalpas. tac ced &1 vyapanetuṁ śaknuyān, niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt. sā tatra prāyaścittis AB 32.4.2tad āhur: yasyāgnihotram adhiśritaṁ skandati vā viṣyandate vā, kā tatra prāyaścittir iti. tad adbhir upaninayec chāntyai, śāntir vā āpo. ’thainad dakṣiṇena pāṇinābhimṛśya japati AB 32.4.3divaṁ tṛtīyaṁ devān yajño ’gāt tato mā draviṇam āṣṭāntarikṣaṁ tṛtīyam pitṛn yajño ’gāt tato mā draviṇam āṣṭa, pṛthivīṁ tṛtīyam manuṣyān yajño ’gāt tato mā draviṇam āṣṭa AB 32.4.4yayor ojasā skabhitā rajāṁsīti vaiṣṇuvāruṇīm ṛcaṁ japati. Viṣṇur vai yajñasya duriṣṭam pāti Varuṇaḥ sviṣṭaṁ, tayor ubhayor eva śāntyai AB 32.4.5sā tatra prāyaścittis AB 32.4.6tad āhur: yasyāgnihotram adhiśritam prāṅ udāyan skhalate vāpi vā bhraṁśate, kā tatra prāyaścittir iti. sa yady upanivartayet, svargāl lokād yajamānam āvartayed. atraivāsmā upaviṣṭāyaitam agnihotraparīśeṣam āhareyus, tasya yathonnītī syāt tathā juhuyāt. sā tatra prāyaścittis AB 32.4.7tad āhur: atha yadi srug bhidyeta, kā tatra prāyaścittir ity. anyām srucam āhṛtya juhuyād, athaitāṁ srucam bhinnām āhavanīye ’bhyādadhyāt prāgdaṇḍām pratyakpuṣkarāṁ. sā tatra prāyaścittis AB 32.4.8tad āhur: yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet, kā tatra prāyaścittir iti. sa yadi prāñcam uddharet prāyatanāc cyaveta, yat pratyañcam asuravad yajñaṁ tanvīta, yan manthed bhrātṛvyaṁ yajamānasya janayed, yad anugamayet prāṇo yajamānaṁ jahyāt. sarvam evainaṁ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet. sā tatra prāyaścittiḥ
AB 32.5.1tad āhur: yasyāgnāv agnim uddhareyuḥ, kā tatra prāyaścittir iti. sa yady anupaśyed, udūhya pūrvam aparaṁ nidadhyād. yady u nānupaśyet, so ’gnaye ’gnivate ’ṣṭākapālam puroḷāśaṁ nirvapet. tasya yājyānuvakye: agnināgniḥ sam idhyate, tvaṁ hy agne agninety. āhutiṁ vāhavanīye juhuyād: agnaye ’gnivate svāheti. sā tatra prāyaścittis AB 32.5.2tad āhur: yasya gārhapatyāhavanīyau mithaḥ saṁsṛjyeyātāṁ, kā tatra prāyaścittir iti. so ’gnaye vītaye ’ṣṭākapālam puroḷāśaṁ nirvapet. tasya yājyānuvākye: agna ā yāhi vītaye, yo agniṁ devavītaya ity. āhutiṁ vāhavanīye juhuyād: agnaye vītaye svāheti. sā tatra prāyaścittis AB 32.5.3tad āhur: yasya sarva evāgnayo mithaḥ saṁsṛjyeran, kā tatra prāyaścittir iti. so ’gnaye vivicaye ’ṣṭākapālam puroḷāśaṁ nirvapet. tasya yājyānuvākye: svar ṇa vastor uṣasām aroci, tvām agne mānuṣīr īḷate viśa ity. āhutiṁ vāhavanīye juhuyād: agnaye vivicaye svāheti. sā tatra &8 prāyaścittis= AB 32.5.4tad āhur: yasyāgnayo anyair agnibhiḥ saṁsṛjyeran, kā tatra prāyaścittir iti. so ’gnaye kṣāmavate ’ṣṭākapālam puroḷāśaṁ nirvapet. tasya yājyānuvākye: akrandad agnu stanayann iva dyaur, adhā yathā naḥ pitaraḥ parāsa ity. āhutiṁ vāhavanīye juhuyād: agnaye kṣāmavate svāheti. sa tātra prāyaścittiḥ
AB 32.6.1tād āhur: yasyāgnayo grāmyeṇāgninā saṁdahyeran, kā tatra prāyaścittir iti. so ’gnaye saṁvargāyāṣṭākapālam puroḷāśaṁ nirvapet. tasya yājyānuvākye: kuvit su no gaviṣṭaye, mā no asmin mahādhana ity. āhutiṁ vāhavanīye juhuyād. agnaye saṁvargāya svāheti. sā tatra prāyaścittis AB 32.6.2tad āhur: yasyāgnayo divyenāgninā saṁsṛjyeran, kā tatra prāyaścittir iti. so ’gnaye ’psumate ’ṣṭākapālam puroḷāśaṁ nirvapet. tasya yājyānuvākye: apsv agne sadhiṣ ṭava, mayo dadhe medhiraḥ pūtadakṣa ity. āhutiṁ vāhavanīye juhuyād: agnaye ’psumate svāheti. sā tatra prāyaścittis AB 32.6.3tad āhur: yasyāgnayaḥ śavāgninā saṁsṛjyeran, kā tatra prāyaścittir iti. so ’gnaye śucaye ’ṣṭākapālam puroḷāśaṁ nirvapet. tasya yājyānuvākye: agniḥ śucivratatama, ud agne śucayas tavety. ahutiṁ vāhavanīye juhuyād: agnaye śucaye svāheti. sā tatra prāyaścittis AB 32.6.4tad āhur: yasyāgnaya āraṇyenāgninā saṁdahyeran, kā tatra prāyaścittir iti. sam evāropayed araṇī volmukaṁ vā mokṣayed yady āhavanīyād yadi gārhapatyād. yadi na śaknuyāt, so ’gnaye saṁvargāyāṣṭākapālam puroḷāśaṁ nirvapet. tasyokte yājyānuvākye. āhutiṁ vāhavanīye juhuyād: agnaye saṁvargāya svāheti. sā tatra prāyaścittiḥ
AB 32.7.1tad āhur: ya āhitāgnir upavasathe ’śru kurvīta, kā tatra prāyaścittir iti. so ’gnaye vratabhṛte ’ṣṭākapālam puroḷāśaṁ nirvapet. tasya yājyānuvākye: tvam agne vratabhṛc chucir, vratāni bibhrad vratapā adabdha ity. āhutiṁ vāhavanīye juhuyād: agnaye vratabhṛte svāheti. sā tatra prāyaścittis AB 32.7.2tad āhur: ya āhitāgnir upavasathe ’vratyam āpadyeta, kā tatra prāyaścittir iti. so ’gnaye vratapataye ’sṭākapālam puroḷāśaṁ nirvapet. tasya yājyānuvākye: tvam agne vratapā asi, yad vo vayam pramināma vratānīty. āhutiṁ vāhavanīye juhuyād: agnaye vratapataye svāheti. sā tatra prāyaścittis AB 32.7.3tad āhur: ya āhitāgnir amāvāsyām paurṇamāsīṁ vātīyāt, kā tatra prāyaścittir iti. so ’gnaye pathikṛte ’ṣṭākapālam puroḷāśaṁ nirvapet. tasya yājyānuvākye: vetthā hi vedḥo ’dhvana, ā devānām api panthām aganmety. āhutiṁ vāhavanīye juhuyād: agnaye pathikṛte svāheti. sā tatra prāyaścittis AB 32.7.4tad āhur: yasya sarva evāgnaya upaśāmyeran, kā tatra prāyaścittir iti. so ’gnaye tapasvate janadvate pāvakavate ’ṣṭākapālam puroḷāśaṁ nirvapet. tasya yājyānuvākye: ā yāhi tapasā janeṣv, ā no yāhi tapasā janeṣv ity. āhutiṁ vāhavanīye juhuyād: agnaye tapasvate janadvate pāvakavate svāheti. sā tatra prāyaścittiḥ
AB 32.8.1tad āhur: ya āhitāgnir āgrayaṇenāniṣṭvā navānnam prāśnīyāt, kā tatra prāyaścittir iti. so ’gnaye vaiśvānarāya dvādaśakapālam puroḷāśaṁ nirvapet. tasya yājyānuvākye: vaiśvānaro ajījanat, pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām ity. āhutiṁ vāhavanīye juhuyād: agnaye vaiśvānarāya svāheti. sā tatra prāyaścittis AB 32.8.2tad āhur: ya āhitāgnir yadi kapālaṁ naśyet, kā tatra prāyaścittir iti. so ’śvibhyāṁ dvikapālam puroḷāśaṁ nirvapet. tasya yājyānuvākye: aśvinā vartir asmad ā gomatā nāsatyā rathenety. āhutiṁ vāhavanīye juhuyād: aśvibhyāṁ svāheti. sā tatra prāyaścittis AB 32.8.3tad āhur: ya āhitāgnir yadi pavitraṁ naśyet, kā tatra prāyaścittir iti. so ’gnaye pavitravate ’ṣṭākapālam puroḷāśaṁ nirvapet. tasya yājyānuvākye: pavitraṁ te vitatam brahmaṇas pate, taposḥ pavitraṁ vitataṁ divas pada iti. āhutiṁ vāhavanīye juhuyād: agnaye pavitravate svāheti. sā tatra prāyaścittis AB 32.8.4tad āhur: ya āhitāgnir yadi hiraṇyaṁ naśyet, kā tatra prāyaścittir iti. so ’gnaye hiraṇyavate ’ṣṭākapālam puroḷāśaṁ nirvapet. tasya yājyānuvākye: hiraṇyakeśo rajaso visāra, ā te suparṇā aminantaṁ evair iti. āhutiṁ vāhavanīye juhuyād: agnaye hiraṇyavate svāheti. sā tatra prāyaścittis AB 32.8.5tad āhur: ya āhitāgnir yadi prātar asnāto ’gnihotraṁ juhuyāt, kā tatra prāyaścittir iti. so ’gnaye Varuṇāyāṣṭākapālam puroḷāśaṁ nirvapet. tasya yājyānuvākye: tvaṁ no agne varuṇasya vidvān, sa tvaṁ no agne ’vamo bhavotīty. āhutiṁ vāhavanīye juhuyād: agnaye varuṇāya svāheti. sā tatra prāyaścittis AB 32.8.6tad āhur: ya āhitāgnir yadi sūtakānnam prāśnīyāt, kā tatra prāyaścittir iti. so ’gnāye tantumate ’ṣṭākapālam puroḷāśaṁ nirvapet. tasya yājyānuvākye: tantuṁ tanvan rajaso bhānum anv ihy, akṣānaho nahyatanota somyā iti. āhutiṁ vāhavanīye juhuyād: agnaye tantumate svāheti. sā tatra prāyaścittis AB 32.8.7tad āhur: ya āhitāgnir jīve mṛtaśabdaṁ śrutvā, kā tatra prāyaścittir iti. so ’gnāye surabhimate ’ṣṭākapālam puroḷāśaṁ nirvapet. tasya yājyānuvākye: agnir hotā ny asīdad yajīyān, sādhvīm akar devavītiṁ no adyety. āhutiṁ vāhavanīye juhuyād: agnaye surabhimate svāheti. sā tatra prāyaścittis AB 32.8.8tad āhur: ya āhitāgnir yasya bhāryā gaur vā yamau janayet, kā tatra prāyaścittir iti. so ’gnaye marutvate trayodaśakapālam puroḷāśaṁ nirvapet. tasya yājyānuvākye: maruto yasya hi kṣaye, ’rā ived acaramā ahevety. āhutiṁ vāhavanīye juhuyād: agnaye marutvate svāheti. sā tatra prāyaścittis AB 32.8.9tad āhur: apatnīko ’py agnihotram āhare+t \ nāhare+t iti \ AB 32.8.10āhared ity āhur AB 32.8.11yadi nāhared, anaddhā puruṣaḥ AB 32.8.12ko ’naddhāpuruṣa iti. na devān na pitṛn na manuṣyān iti AB 32.8.13tasmād apatnīko ’py agnihotram āharet AB 32.8.14tad eṣābhi yajñagāthā gīyate AB 32.8.15yajet sautrāmaṇyām apatnīko ’py asomapaḥ \ mātāpitṛbhyām anṛṇārthād yajeti vacanāc chrutir iti AB 32.8.16tasmāt saumyaṁ yājayet
AB 32.9.1(tad āhur: vācāpatnīko ’gnihotraṁ katham eva juhoti AB 32.9.2niviṣṭe mṛtā patnī naṣṭā vāgnihotraṁ katham agnihotraṁ juhoti AB 32.9.3putrān pautrān naptṛn ity āhur: asmiṁś ca loke ’muṣmiṁś cāsminṁl loke ’yaṁ svargo ’svargeṇa svargaṁ lokam ārurohety. amuṣyaiva lokasya saṁtatiṁ dhārayati yasyaiṣām patnīṁ naichet. tasmād apatnīkasyādhānaṁ kurvanty AB 32.9.4apatnīko ’gnihotraṁ katham agnihotraṁ juhoti. śrāddha patnī satyaṁ yajamānaḥ śraddhā satyaṁ tad iti uttamam mithunaṁ, śraddhayā satyena mithunena svargāṁl lokāñ jayatīti )
AB 32.10.1(tad āhur: yad darśapūrṇamāsayor upavasati, na ha vā avratasya devā havir aśnanti. tasmād upavasaty: uta me devā havir aśnīyur iti AB 32.10.2pūrvām paurṇamāsīm upavased iti Paiṅgyam, uttarām iti Kauṣītakaṁ. yā pūrvā paurṇamāsī sānumatir, yottarā sā Rākā AB 32.10.3yā pūrvāmāvāsyā sā Sinīvālī, yottarā sā Kuhūr AB 32.10.4yām paryastamiyād abhyudiyād iti sā tithiḥ AB 32.10.5pūrvām paurṇamāsīm upavased. anirjñāya purastād amāvāsyāyāṁ candramasaṁ yad upaiti yad yajate, tena somaṁ krīṇanti tenottarām. uttarām upavased. uttarāṇi ha vai somo yajate somam anu daivatam. etad vai devasomaṁ yac candramas, tasmād uttarām upavaset )
AB 32.11.1tad āhur: yasyāgnim anuddhṛtam Ādityo ’bhyudiyād vābhyastamiyād vā praṇīto vā prāg ghomād upaśāmyet, kā tatra prāyaścittir iti AB 32.11.2hiraṇyam puraskṛtya sāyam uddharej. jyotir vai śukraṁ hiraṇyaṁ, jyotiḥ śukram asau; tad eva taj jyotiḥ śukram paśyann uddharati. rajatam antardhāya prātar uddhared, etad rātrirūpam. purā sambhedāc chāyānām āhavanīyam uddharen. mṛtyur vai tamaś chāyā, tenaiva taj jyotiṣā mṛtyuṁ tamaś chāyāṁ tarati. sā tatra prāyaścittis AB 32.11.3tad āhur: yasya gārhapatyāhavanīyāv antareṇāno vā ratho &2 vā &2 śvā vā pratipadyeta, kā tatra prāyaścittir iti. nainan manasi kuryād, ity āhur, ātmany asya hitā bhavantīti. tac cen manasi kurvīta, gārhapatyād avichinnām udakadhārāṁ haret, tantuṁ tanvan rajaso bhānum anv ihīty āhavanīyāt. sā tatra prāyaścittis AB 32.11.4tad āhuḥ katham agnīn anvādadhāno ’nvāhāryapacanam āhāraye+t \ nāhāraye+t iti \ AB 32.11.5āhārayed ity āhuḥ prāṇān vā eṣo ’bhyātmaṁ dhatte yo ’gnīn ādhatte. teṣām eṣo ’nnādatamo bhavati yad anvāhāryapacanas. tasminn etām āhutiṁ juhoty: agnaye ’nnādāyānnapataye svāhety AB 32.11.6annādo hānnapatir bhavaty, aśnute prajayānnādyaṁ ya evāṁ vedā/ntareṇa AB 32.11.7gārhapatyāhavanīyau hoṣyan saṁcaretaitena ha vā enaṁ saṁcaramāṇam agnayo vidur: ayam asmāsu hoṣyatīty. etena ha vā asya saṁcaramāṇasya gārhapatyāhavanīyau pāpmānam apahataḥ, so ’pahatapāpmordhvaḥ svargaṁ lokam etīti vai brāhmaṇam udāharanti AB 32.11.8tad āhuḥ: katham agnīn pravatsyann upatiṣṭheta, proṣya vā pratyetyāhar-ahar veti. tūṣṇīm ity āhus. tūṣnīṁ vai śreyasa ākāṅkṣante. ’thāpy āhur: ahar-ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati. tān upatiṣṭhetaivābhayaṁ= vo ’bhayam me ’stv ity. abhayaṁ haivāsmai bhavaty abhayaṁ haivāsmai bhavati
adhyāya 33, khaṇḍaḥ 1–6
AB 33.1.1Hariścandro ha Vaidhasa Aikṣvāko rājāputra āsa. tasya ha śataṁ jāyā babhūvus, tāsu putraṁ na lebhe. tasya ha Parvatanāradau gṛha ūṣatuḥ, sa ha Nāradam papracha AB 33.1.2yaṁ nv imam putram ichanti ye vijānanti ye ca na \ kiṁ svit putreṇa vindate tan ma ācakṣva Nāradeti AB 33.1.3sa ekayā pṛṣṭo daśabhiḥ pratyuvāca AB 33.1.4ṛnam asmin saṁnayaty amṛtatvaṁ ca gachati \ pitā putrasya jātasya paśyec cej jīvato mukham \\ AB 33.1.5yāvantaḥ pṛthivyām bhogā yāvanto jātavedasi \ yāvanto apsu prāṇinām bhūyān putre pitus tataḥ \\ AB 33.1.6śaśvat putreṇa pitaro ’tyāyan bahulaṁ tamaḥ \ ātmā hi jajña ātmanaḥ sa irāvaty atitāriṇī \\ AB 33.1.7kiṁ nu malaṁ kim ajinaṁ kim u śmaśrūṇi kiṁ tapaḥ \ putram brahmāṇa ichadhvaṁ sa vai loko ’vadāvadaḥ \\ AB 33.1.8annaṁ ha prāṇaḥ śaraṇaṁ ha vāso rūpaṁ hiraṇyam paśavo vivāhāḥ \ sakhā ha jāyā kṛpaṇaṁ ha duhitā jyotir ha putraḥ parame vyoman \\ AB 33.1.9patir jāyām praviśati garbho bhūtvā sa mātaram \ tasyām punar navo bhūtvā daśame māsi jāyate \\ AB 33.1.10taj jāyā jāyā bhavati yad asyāṁ jāyate punaḥ \ ābhūtir eṣābhūtir bījam etan nidhīyate \\ AB 33.1.11devāś caitām ṛṣayaś ca tejaḥ samabharan mahat \ devā manuṣyān abruvann eṣā vo jananī punaḥ \\ AB 33.1.12nāputrasya loko ’stīti tat sarve paśavo viduḥ \ tasmāt tu putro mātaraṁ svasāraṁ cādhirohati \\ AB 33.1.13eṣa panthā urugāyaḥ suśevo yam putriṇa ākramante viśokāḥ \ tam paśyanti paśavo vayāṁsi ca tasmāt te mātrāpi mithunībhavantī/ti AB 33.1.14&0,1 hāsmā ākhyāya
AB 33.2.1athainam uvāca: Varuṇaṁ rājānam upadhāva: putro me jāyatāṁ, tena tvā yajā iti AB 33.2.2tatheti. sa Varuṇaṁ rājānam upasasāra: putro me jāyatāṁ, tena tvā yajā iti. tatheti. tasya ha putro jajñe Rohito nāma AB 33.2.3taṁ hovācājani vai te putro, yajasva māneneti. sa hovāca: yadā vai paśur nirdaśo bhavaty, atha sa medhyo bhavati. nirdaśo nv astv, atha tvā yajā iti. tatheti AB 33.2.4sa ha nirdaśa āsa. tam hovāca: nirdaśo nv abhūd, yajasva māneneti. sa hovāca: yadā vai paśor dantā jāyante, ’tha sa medhyo bhavati. dantā nv asya jāyantām, atha tvā yajā iti. tatheti AB 33.2.5tasya ha dantā jajñire. taṁ hovācājñata vā asya dantā, yajasva māneneti. sa hovāca: yadā vai paśor dantāḥ padyante, ’tha sa medhyo bhavati. dantā nv asya padyantām, atha tvā yajā iti. tatheti AB 33.2.6tasya ha dantāḥ pedire. taṁ hovācāpatsata vā asya dantā, yajasva māneneti. sa hovāca: yadā vai paśor dantāḥ punar jāyante, ’tha sa medhyo bhavati. dantā nv asya punar jāyantām, atha tvā yajā iti. tatheti AB 33.2.7tasya ha dantāḥ punar jajñire. taṁ hovācājñata vā asya punar dantā, yajasva māneneti. sa hovāca: yadā vai kṣatriyaḥ &1 saṁnāhuko bhavaty, atha sa medhyo bhavati. saṁnāhaṁ nu prāpnotv, atha tvā yajā iti. tatheti AB 33.2.8sa ha saṁnāham &2 prāpa, taṁ hovāca: saṁnāhaṁ nu &2 prāpad, yajasva māneneti. sa tathety uktvā putram āmantrayām āsa: tatāyaṁ vai mahyaṁ tvām adadād, dhanta tvayāham imaṁ yajā iti AB 33.2.9sa ha nety uktvā dhanur ādāyāraṇyam apātasthau, sa saṁvatsaram araṇye cacāra
AB 33.3.1atha haikṣvākaṁ Varuṇo jagrāha, tasya hodaraṁ jajñe. tad u ha Rohitaḥ śuśrāva, so ’raṇyād grāmam eyāya. tam Indraḥ puruṣarūpeṇa paryetyovāca: nānā śrāntāya śrīr astīti Rohita śuśruma \ pāpo nṛṣadvaro jana Indra ic carataḥ sakhā \\ caraiveti AB 33.3.2caraiveti vai mā brāhmaṇo ’vocad, iti ha dvitīyaṁ saṁvatsaram araṇye cacāra. so ’raṇyād grāmam eyāya, tam Indraḥ puruṣarūpeṇa paryetyovāca: puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ \ śere ’sya sarve pāpmānaḥ śrameṇa prapathe hatāś \\ caraiveti AB 33.3.3caraiveti vai mā brāhmaṇo ’vocad, iti ha tṛtīyaṁ saṁvatsaram araṇye cacāra. so ’raṇyād grāmam eyāya, tam Indraḥ puruṣarūpeṇa paryetyovāca: āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ \ śete nipadyamānasya carāti carato bhagaś \\ caraiveti AB 33.3.4caraiveti vai mā brāhmaṇo ’vocad, iti ha caturthaṁ saṁvatsaram araṇye cacāra. so ’raṇyād grāman eyāya, tam Indraḥ puruṣarūpeṇa paryetyovāca: Kaliḥ śayāno bhavati saṁjihānas tu Dvāparaḥ \ uttiṣṭhaṁs Tretā bhavati Kṛtaṁ sampadyate caraṁś \\ caraiveti AB 33.3.5caraiveti vai mā brāhmaṇo ’vocad, iti ha pañcamaṁ saṁvatsaram araṇye cacāra. so ’raṇyād grāmam eyāya, tam Indraḥ puruṣarūpeṇa paryetyovāca: caran vai madhu vindati caran svādum udumbaram \ sūryasya paśya śremāṇaṁ yo na tandrayate caraṁś \\ caraiveti AB 33.3.6caraiveti vai mā brāhmaṇo ’vocad, iti ha ṣaṣṭhaṁ saṁvatsaram araṇye cacāra. so ’jīgartaṁ Sauyavasim ṛṣim &1 aśanāyāparītam araṇya upeyāya AB 33.3.7tasya ha trayaḥ putrā āsuḥ: Śunaḥpuchaḥ Śunaḥśepaḥ Śunolāṅgūla iti. taṁ hovāca: ṛṣe ’haṁ te śataṁ dadāmy, aham eṣām ekenātmānaṁ niṣkrīṇā iti. sa jyeṣṭham putraṁ nigṛhṇāna uvāca: na nv imam iti, no evemam iti kaniṣṭham mātā. tau ha madhyame sampādayāṁ cakratuḥ Śunaḥśepe. tasya ha śataṁ dattvā sa tam ādāya so ’raṇyād grāmam eyāya AB 33.3.8sa pitaram etyovāca: tata hantāham anenātmānaṁ niṣkrīṇā iti. sa Varuṇaṁ rājānam upasasārānena tvā yajā iti. tatheti, bhūyan vai brāhmaṇaḥ kṣatriyād iti Varuṇa uvāca. tasmā etaṁ rājasūyaṁ yajñakratum provāca. tam etam abhiṣecanīye puruṣam paśum ālebhe
AB 33.4.1tasya ha Viśvāmitro hotāsīj, Jamadagnir adhvaryur, Vasiṣṭho brahmāyāsya udgātā. tasmā upākṛtāya niyoktāraṁ na vividuḥ sa hovācājīgartaḥ Sauyavasir: mahyam aparaṁ śataṁ dattāham enaṁ niyokṣyāmīti. tasmā aparaṁ śataṁ dadus, taṁ sa &0,1 niyuyoja AB 33.4.2tasmā upākṛtāya niyuktāyāprītāyā paryagnikṛtāya viśasitāraṁ na vividuḥ sa hovācājīgartaḥ Sauyavasir: mahyam aparaṁ śataṁ dattāham enaṁ viśasiṣyāmīti. tasmā aparaṁ śataṁ daduḥ, so ’siṁ &1 niḥśyāna eyāyā+tha ha Śunaḥśepa īkṣāṁ cakre: ’mānuṣam iva vai mā viśasiṣyanti, hantāhaṁ devatā &1 upadhāvānīti. sa Prajāpatim eva prathamaṁ devatānām upasāsara: kasya nūnaṁ katamasyāmṛtānām ity etayarcā AB 33.4.4tam Prajāpatir uvācāgnir vai devānāṁ nediṣṭhas, tam evopadhāveti. so ’gnim upasasārāgner vayam prathamasyāmṛtānām iti etayarcā AB 33.4.5tam Agnir uvāca: Savitā vai prasavānām īśe, tam evopadhāveti. sa Savitāram upasasārābhi tvā deva savitar ity etena tṛcena AB 33.4.6taṁ Savitovāca: Varuṇāya vai rājñe niyukto ’si, tam evopadhāveti. sa Varuṇaṁ rājānam upasasārāta uttarābhir ekatriṁśatā AB 33.4.7taṁ Varuṇa uvācāgnir vai devānām mukhaṁ suhṛdayatamas, taṁ nu stuhy atha tvotsrakṣyāma iti. so ’gniṁ tuṣṭāvāta uttarābhir dvāviṁśatyā AB 33.4.8tam Agnir uvāca: Viśvān nu devān stuhy, atha tvotsrakṣyāma iti. sa Viśvān devāṁs tuṣṭāva: namo mahadbhyo namo arbhakebhya ity etayarcā AB 33.4.9taṁ Viśve devā ūcur: Indro vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutamas, taṁ nu stuhy, atha tvotsrakṣyāma iti. sa Indraṁ tuṣṭāva. yac cid dhi satya somapā iti caitena sūktenottarasya ca pañcadaśabhis AB 33.4.10tasmā Indraḥ stūyamānaḥ prīto manasā hiraṇyarathaṁ dadau. tam etayā pratīyāya: śaśvad indra iti AB 33.4.11tam Indra uvācāśvinau no stuhy, atha tvotsrakṣyāma iti. so ’śvinau tuṣṭāvāta uttareṇa tṛcena AB 33.4.12tam Aśvinā ucatur: Uṣasaṁ nu stuhy, atha tvotsrakṣyāma iti. sa Uṣasaṁ tuṣṭāvāta uttarena tṛcena AB 33.4.13tasya ha smarcy-ṛcy uktāyāṁ vi pāśo mumuce, kanīya Aikṣvākasyodaram bhavaty; uttamasyām evarcy uktāyāṁ vi pāśo mumuce, ’gada Aikṣvāka āsa
AB 33.5.1tam ṛtvija ūcus: tvam eva no ’syāhnaḥ saṁsthām adhigachety. atha haitaṁ Śunaḥśepo ’ñjaḥsavaṁ dadarśa, tam etābhiś catasṛbhir abhisuṣāva: yac cid dhi tvaṁ gṛhe-gṛha ity. athainaṁ droṇakalaśam abhyavanināyoc chiṣṭaṁ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṁ cakārāthainam avabhṛtham abhyavanināya: tvaṁ no agne varuṇasya vidvān ity etābhyām. athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṁ cakāra: śunaś cic chepaṁ niditaṁ sahasrād ity AB 33.5.2atha ha Śunaḥśepo Viśvāmitrasyāṅkam āsasāda. sa hovācājīgartaḥ Sauyavasir: ṛṣe punar me putraṁ dehīti. neti hovāca Viśvāmitro, devā vā imam mahyam arāsateti. sa ha Devarāto Vaiśvāmitra āsa. tasyaite Kāpileyabābhravāḥ AB 33.5.3sa hovacājīgartaḥ Sauyavasis: &1 tvamvehi vihvayāvahā iti. sa hovācājīgartaḥ Sauyavasir: Āṅgiraso janmanāsy Ājīgartiḥ śrutaḥ kaviḥ \ riṣe paitāmahāt tantor māpagāḥ punar ehi mām \\ iti. sa hovāca Śunaḥśepo: ’darśus tvā śāsahastaṁ na yac chūdreṣv alapsata \ gavāṁ trīṇi śatāni tvam avṛṇīthā mad Aṅgira iti AB 33.5.4sa hovācājīgartaḥ Sanyavasis: tad vai mā tāta tapati pāpaṁ karma mayā kṛtam \ tad ahaṁ nihnave tubhyam pratiyantu śatā gavām \\ iti. sa hovāca Śunaḥśepo: yaḥ sakṛt pāpakaṁ kuryāt kuryād enat tato ’param \ nāpāgāḥ śaudrān nyāyād asaṁdheyaṁ tvayā kṛtam \\ ity AB 33.5.5asaṁdheyam iti ha Viśvāmitra upapapāda. sa hovāca Viśvāmitro. bhīma eva Sauyavasiḥ śāsena viśiśāsiṣuḥ \ asthān, maitasya putro bhūr mamaivopehi putratām \\ iti AB 33.5.6sa hovāca Śunaḥśepaḥ: sa vai yathā no jñapayā rājaputra tathā vada \ yathaivāṅgirasaḥ sann upeyāṁ tava putratām \\ iti. sa hovāca Viśvāmitro: jyeṣṭho me tvam putrāṇāṁ syās tava śreṣṭhā prajā syāt \ upeyā daivam me dāyaṁ tena vai tvopamantraya iti AB 33.5.7sa hovāca Śunaḥśepaḥ: &0,1 saṁjānāneṣu vai &0,1 brūyāḥ sauhardyāya me śriyai \ yathāham bharataṛṣabhopeyāṁ= tava putratām \\ ity. atha ha Viśvāmitraḥ putrān āmantrayām āsa: Madhuchandāḥ śṛṇotana Ṛṣabho Reṇur Aṣṭakaḥ \ ye keca bhrātaraḥ sthanāsmai jyaiṣṭhyāya kalpadhvam \\ iti
AB 33.6.1tasya ha Viśvāmitrasyaikaśatam putrā āsuḥ pañcāśad eva jyāyāṁso Madhuchandasaḥ pañcāśat kanīyāṁsas AB 33.6.2tad ye jyāyāṁso, na te kuśalam menire. tān anuvyājahārāntān vaḥ prajā bhakṣīṣṭeti. ta ete ’ndhrāḥ Puṇḍrāḥ Śabarāḥ Pulindā Mūtibā ity udantyā bahavo bhavanti Vaiśvāmitrā dasyūnām bhūyiṣṭhāḥ AB 33.6.3sa hovāca Madhuchandāḥ pañcāśatā sārdhaṁ: yan naḥ pitā saṁjānīte tasmiṁs tiṣṭhāmahe vayam \ puras tvā sarve kurmahe tvām anvañco vayaṁ smasīty AB 33.6.4atha ha Viśvāmitraḥ pratītaḥ putrāṁs tuṣṭāva AB 33.6.5te vai putrāḥ paśumanto vīravanto bhaviṣyatha \ ye mānam me ’nugṛhṇanto vīravantam akarta mā \\ AB 33.6.6puraetrā vīravanto Devarātena Gāthināḥ \ sarve rādhyāḥ stha putrā, eṣa vaḥ sadvivācanam \\ AB 33.6.7eṣa vaḥ Kuśikā vīro Devarātas, tam anvita \ yuṣmāṁś ca dāyam ma upetā vidyāṁ yām u ca vidmasi \\ AB 33.6.8te samyañco Vaiśvāmitrāḥ sarve sākaṁ sarātayaḥ \ Devarātāya tasthire dhṛtyai śraiṣṭhyāya Gāthināḥ \\ AB 33.6.9adhīyata Devarāto rikthayor ubhayor ṛṣih \ Jahnūnāṁ cādhipatye daive vede ca Gāthinām \\ AB 33.6.10tad etat paraṛkśatagāthaṁ śaunaḥśepam ākhyānaṁ AB 33.6.11tad dhotā rājñe ’bhiṣiktāyācaṣṭe AB 33.6.12hiraṇyakaśipāv āsīna ācaṣṭe, hiraṇyakaśipāv āsīnaḥ pratigṛṇāti. yaśo vai hiraṇyaṁ, yaśasaivainaṁ tat samardhayaty AB 33.6.13om ity ṛcaḥ pratigara, evaṁ tatheti gāthāyā. om iti vai daivaṁ, tatheti mānuṣaṁ. daivena caivainaṁ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati AB 33.6.14tasmād yo rājā &0 ’vijitī syād, apy ayajamāna ākhyāpayetaivaitac chaunaḥśepam ākhyānaṁ, na hāsminn alpaṁ canainaḥ pariśiṣyate AB 33.6.16sahasram ākhyātre dadyāc chatam pratigaritra ete caivāsane, śvetaś cāśvatarīratho hotuḥ AB 33.6.17putrakāmā hāpy ākhyāpayeraṁl, labhante ha putrāṁl labhante ha putrān
adhyāya 34, khaṇḍaḥ 1–8
AB 34.1.1prajāpatir yajñam asṛjata, yajñaṁ sṛṣṭam anu brahmakṣatre asṛjyetām. brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca, brahmaivānu hutādaḥ kṣatram anv ahutāda. etā vai prajā hutādo yad brāhmaṇā, athaitā ahutādo yad rājanyo vaiśyaḥ śūdras AB 34.1.2tābhyo yajña udakrāmat, tam brahmakṣatre anvaitāṁ. yāny eva brahmaṇa āyudhāni tair brahmānvaid, yāni kṣatrasya taiḥ kṣatram. etāni vai brahmaṇa āyudhāni yad yajñāyudhāny, athaitāni kṣatrasyāyudhāni yad aśvarathaḥ kavaca iṣudhanva AB 34.1.3taṁ kṣatram ananvāpya nyavartatā,yudhebhyo ha smāsya vijamānaḥ parāṅ evaity. athainam brahmānvait, tam āpnot, tam āptvā parastān nirudhyātiṣṭhat. sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata. tasmād dhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhito AB 34.1.4'thainat kṣatram anvāgachat, tad abravīd: upa māsmin yajñe hvayasveti. tat tathety abravīt, tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti. tatheti. tat kṣatraṁ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata. tasmād dhāpy etarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate
AB 34.2.1athāto devayajanasyaiva yācñyaś. tad āhur: yad brāhmaṇo rājanyo vaiśyo dīkṣiṣyamāṇaṁ kṣatriyaṁ devayajanaṁ yācati, kaṁ kṣatriyo yāced iti AB 34.2.2daivaṁ kṣatraṁ yāced, ity āhur: Ādityo vai daivaṁ kṣatram, Āditya eṣām bhūtānām adhipatiḥ AB 34.2.3sa yad ahar dīkṣiṣyamāṇo bhavati, tad ahaḥ pūrvāhṇa evodyantam Ādityam upatiṣṭhete,dam śreṣṭhaṁ jyotiṣāṁ jyotir uttamam \ deva savitar devayajanam me dehi devayajanaṁ iti devayajanaṁ yācati AB 34.2.4sa yat tatra yācita uttarāṁ sarpaty, oṁ tathā dadāmīti haiva tad āha AB 34.2.5tasya ha na kā cana riṣṭir bhavati devena Savitrā prasūtasyottarottariṇīm. ha śriyam aśnute, ’śnute ha prajānām aiśvaryam ādhipatyaṁ, ya evam upasthāya yācitvā devayajanam adhyavasāya dīkṣate kṣatriyaḥ san
AB 34.3.1athāta iṣṭāpūrtasyāparijyāniḥ kṣatriyasya yajamānasya. sa purastād dīkṣāyā āhutiṁ juhuyāc caturgṛhītam ājyam āhavanīya iṣṭāpūrtasyāparijyānyai AB 34.3.2punar na indro maghavā dadātu \ brahma punar iṣṭam pūrtaṁ dāt svāhety AB 34.3.3athānūbandhyāyai samiṣṭayajuṣām upariṣṭāt: punar no agnir jātavedā dadātu \ kṣatram punar iṣṭam pūrtaṁ dāt svāheti AB 34.3.4saiṣeṣṭāpūrtasyāparijyāniḥ kṣatriyasya yajamānasya yad ete āhutī, tasmād ete hotavye
AB 34.4.1tad u ha smāha Saujāta Ārāḷhir: ajītapunarvaṇyaṁ vā etad yad ete āhutī iti. yathā ha kāmayeta tathaite kuryād, ya ito ’nuśāsanaṁ kuryād itīme tv eva juhuyād AB 34.4.2brahma prapadye brahma mākṣatrād gopāyatu brahmaṇe svāheti AB 34.4.3tat-tad itī+ṁ \ AB 34.4.4brahma vā eṣa prapadyate, yo yajñam prapadyate. brahma vai yajño; yajñād u ha vā eṣa punar jāyate yo dīkṣate. tam brahma prapannaṁ kṣatraṁ na parijināti. brahma mā kṣatrād gopāyatv ity āha, yathainam brahma kṣatrād gopāyed. brahmaṇe svāheti, tad enat prīṇāti. tad enat prītaṁ kṣatrād gopāyaty AB 34.4.5athānūbandhyāyai samiṣṭayajuṣām upariṣṭāt AB 34.4.6kṣatram prapadye kṣatram mā brahmaṇo gopāyatu kṣatrāya svāheti. tat-tad itī+ṁ \ kṣatraṁ vā eṣa prapadyate, yo rāṣṭram prapadyate. kṣatraṁ hi rāṣṭraṁ. taṁ kṣatram prapannam brahma na parijināti. kṣatram mā brahmaṇo gopāyatv ity āha, yathainaṁ kṣatram brahmaṇo gopāyet. kṣatrāya svāheti, tad enat prīṇāti. tad enat prītam brahmaṇo gopāyati AB 34.4.7saiṣeṣṭāpūrtasyaivāparijyāniḥ kṣatriyasya yajamānasya yad ete āhutī, tasmād ete eva hotavye
AB 34.5.1athaindro vai devatayā kṣatriyo bhavati, traiṣṭubhaś chandasā, pañcadaśaḥ stomena, somo rājyena, rājanyo bandhunā. sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati, yad dīkṣitavrataṁ carati, yad enam brāhmaṇā abhisaṁgachante. tasya ha dīkṣamāṇasyendra evendriyam ādatte, triṣṭub vīryam, pañcadaśaḥ stoma āyuḥ, somo rājyam, pitaro yaśas kīrtim: anyo vā ayam asmad bhavati, brahma vā ayam bhavati, brahma vā ayam upāvartata iti vadantaḥ AB 34.5.2sa purastād dīkṣāyā āhutiṁ hutvāhavanīyam upatiṣṭheta AB 34.5.3nendrād devatāyā emi, na triṣṭubhaś chandaso, na pañcadaśat stomān, na somād rājño, na pitryād bandhor. mā ma Indra indriyam ādita, mā triṣṭub vīryam, mā pañcadaśaḥ stoma āyur, mā somo rājyam, mā pitaro yaśas kīrtiṁ. sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṁ chandas trivṛtaṁ stomaṁ somaṁ rājānam, brahma prapadye brāhmaṇo bhavāmīti AB 34.5.4tasya ha nendra indriyam ādatte na triṣṭub vīryaṁ na pañcadaśaḥ stoma āyur na somo rājyaṁ na pitaro yaśas kīrtiṁ, ya evam etām āhutiṁ hutvāhavanīyam upasthāyā dīkṣate kṣatriyaḥ san
AB 34.6.1athāgneyo vai devatayā kṣatriyo dīkṣito bhavati, gāyatraś chandasā, trivṛt stomena, brāhmaṇo bandhunā. sa hodavasyann eva kṣatriyatām abhyupaiti. tasya hodavasyato ’gnir eva teja ādatte, gāyatrī vīryaṁ, trivṛt stoma āyur, brāhmaṇā brahma yaśas kīrtim: anyo vā ayam asmad bhavati, kṣatraṁ vā ayam bhavati, kṣatraṁ vā ayam upāvartata iti vadantaḥ AB 34.6.2so ’nūbandhyāyai samiṣṭayajuṣām upariṣṭād dhutvāhutim āhavanīyam upatiṣṭheta AB 34.6.3nāgner devatāyā emi, na gāyatryāś chandaso, na trivṛtaḥ stomān, na brahmaṇo bandhor. mā me ’gnis teja ādita, mā gāyatrī vīryam, mā trivṛt stoma āyur, mā brāhmaṇā brahma yaśas kīrtiṁ. saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṁ devatām upaimi triṣṭubhaṁ chandaḥ pañcadaśaṁ stomaṁ somaṁ rājānaṁ, kṣatram prapadye kṣatriyo bhavāmi \ devāḥ pitaraḥ pitaro devā yo ’smi sa san yaje \ svam ma idam iṣṭaṁ svam pūrtaṁ svaṁ śrāntaṁ svaṁ hutam \ tasya me ’yam Agnir upadraṣṭāyaṁ Vāyur upaśrotāsāv Ādityo ’nukhyātedam ahaṁ ya evāsmi so ’smīti AB 34.6.4tasya ha nāgnis teja ādatte na gāyatrī vīryaṁ na trivṛt stoma āyur na brāhmaṇā brahma yaśas kīrtiṁ, ya evam etām āhutiṁ hutvāhavanīyam upasthāyodavasyati kṣatriyaḥ san
AB 34.7.1athāto dīkṣāyā āvedanasyaiva. tad āhur: yad brāhmaṇasya dīkṣitasya brāhmaṇo ’dīkṣiṣṭeti dīkṣām āvedayanti, kathaṁ kṣatriyasyāvedayed iti AB 34.7.2yathaivaitad brāhmaṇasya dīkṣitasya: brāhmaṇo ’dīkṣiṣṭeti dīkṣām avedayanty, evam evaitat kṣatriyasyāvedayet, purohitasyārṣeyeṇeti AB 34.7.3tat-tad itī+ṁ \ AB 34.7.14nidhāya vā eṣa svāny āyudhāni brahmāṇa evāyudhair brahmaṇo rūpeṇā brahma bhūtvā yajñam upāvartata. tasmāt tasya purohitasyārṣeyeṇa dīkṣām āvedayeyuḥ, purohitasyārṣeyeṇa pravaram pravṛṇīran
AB 34.8.1athāto yajamānabhāgasyaiva. tad āhuḥ: prāśnīyāt kṣatriyo yajamānabhāgā+m \ na prāśnīyā+t iti \ AB 34.8.2yat prāśnīyād ahutād dhutam prāśya pāpīyān syād; yan na prāśnīyād yajñād ātmānam antariyād, yajño vai yajamānabhāgaḥ AB 34.8.3sa brahmaṇe parihṛtyaḥ AB 34.8.4purohitāyatanaṁ vā etat kṣatriyasya yad brahmā,rdhātmo ha vā eṣa kṣatriyasya yat purohita. upāha parokṣeṇaiva prāśitarūpam āpnoti, nāsya pratyakṣam bhakṣito bhavati AB 34.8.5yajña u ha vā eṣa pratyakṣaṁ yad brahmā. brahmaṇi hi sarvo yajñaḥ pratiṣṭhito, yajñe yajamāno. yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṁ. tad vai nātiricyate, tad enaṁ na hinasti. tasmāt sa brahmaṇe parihṛtyo AB 34.8.6'gnau haike juhvati: prajāpater vibhān nāma lokas, tasmiṁs tvā dadhāmi saha yajamānena svāheti. tat tathā na kuryād. yajamāno vai yajamānabhāgo, yajamānaṁ ha so ’gnau pravṛṇakti. ya enaṁ tatra brūyād: yajamānam agnau prāvārkṣīḥ, prāsyāgniḥ prāṇān dhakṣyati, mariṣyati yajamāna iti: śaśvat tathā syāt. tasmāt tasyāśāṁ neyād āśāṁ neyāt
adhyāya 35, khaṇḍaḥ 1–8
AB 35.1.1viśvaṁtaro ha Sauṣadmanaḥ Śyāparṇān paricakṣāṇo viśyāparṇaṁ yajñam ājahre. tad dhānubudhya Śyāparṇās taṁ yajñam ājagmus, te ha tadantarvedy āsāṁ cakrire. tān ha dṛṣṭvovāca: pāpasya vā ime karmaṇaḥ kartāra āsate ’pūtāyai vāco vaditāro yac Chyāparṇā, imān utthāpayateme me ’ntarvedi māsiṣateti. tatheti. tān utthāpayāṁ cakrus AB 35.1.2te hotthāpyamānā ruruvire: ye tebhyo Bhūtavīrebhyo ’sitamṛgāḥ Kaśyapānāṁ somapītham abhijigyuḥ Pārikṣitasya Janamejayasya vikaśyape yajñe, tais te tatra vīravanta āsuḥ kaḥ svit so &1 ’smāko &1 ’sti vīro, ya imaṁ somapītham abhijeṣyatīty AB 35.1.3ayam aham asmi vo vīra, iti hovāca Rāmo Mārgaveyo AB 35.1.4Rāmo hāsa Mārgaveyo ’nūcānaḥ Śyāparṇīyas. teṣāṁ hottiṣṭhatām uvācāpi nu rājann itthaṁvidaṁ veder utthāpayantīti. yas tvaṁ kathaṁ vettha brahmabandhav iti
AB 35.2.1yatrendraṁ devatāḥ paryavṛñjan: Viśvarūpaṁ Tvāṣṭram abhyamaṁsta, Vṛtram astṛta, yatīn sālāvṛkebhyaḥ prādād, arurumaghān avadhīd, Bṛhaspateḥ pratyavadhīd iti: tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṁ kṣatraṁ somapīthena vyārdhyatāpīndraḥ somapīthe ’bhavat Tvaṣṭur āmuṣya somaṁ. tad vyṛddham evādyāpi kṣatraṁ somapīthena. sa yas tam bhakṣaṁ vidyād yaḥ kṣatrasya somapithena vyṛiddhasya yena kṣatraṁ samṛdhyate, kathaṁ taṁ veder utthāpayantīti AB 35.2.2vettha brāhmaṇa tvaṁ tam bhakṣā+m \ veda hīti. taṁ vai no brāhmaṇa brūhīti. tasmai vai te rājann, iti hovāca
AB 35.3.1trayāṇām bhakṣāṇām ekam āhariṣyanti: somaṁ vā dadhi vāpo vā AB 35.3.2sa yadi somam, brāhmaṇānāṁ sa bhakṣo: brāhmaṇāṁs tena bhakṣeṇa jinviṣyasi, brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo. yadā vai kṣatriyāya pāpam bhavati, brāhmaṇakalpo ’sya prajāyām ājāyata, īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ, sa brahmabandhavena jijyūṣito AB 35.3.3'tha yadi dadhi, vaiśyānāṁ sa bhakṣo: vaiśyāṁs tena bhakṣeṇa jinviṣyasi, vaiśyakalpas te prajāyām ājaniṣyate ’nyasya balikṛd anyasyādyo yathākāmajyeyo. yadā vai kṣatriyāya pāpam bhavati, vaiśyakalpo ’sya prajāyām ājāyata, īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ, sa vaiśyatayā jijyūṣito AB 35.3.4'tha yady apaḥ, śūdrāṇāṁ sa bhakṣaḥ: śūdrāṁs tena bhakṣeṇa jinviṣyasi, śūdrakalpas te prajāyām ājaniṣyate ’nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo. yadā vai kṣatriyāya pāpam bhavati, śūdrakalpo ’sya prajāyām ājāyata, īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ, sa śūdratayā jijyūṣitaḥ
AB 35.4.1ete vai te trayo bhakṣā rājann, iti hovāca, yeṣām āśāṁ neyāt kṣatriyo yajamāno AB 35.4.2'thāsyaiṣa svo bhakṣo: nyagrodhasyāvarodhāś ca phalāni caudumbarāṇy āśvatthāni plākṣāṇy abhiṣuṇuyāt tāni bhakṣayet, so ’sya svo bhakṣo AB 35.4.3yato vā adhi devā yajñeneṣṭvā svargaṁ lokam āyaṁs, tatraitāṁś camasān nyubjaṁs, te nyagrodhā abhavan. nyubjā iti hāpy enān etarhy ācakṣate Kurukṣetre. te ha prathamajā nyagrodhānāṁ, tebhyo hānye ’dhijātās AB 35.4.4te yan nyañco ’rohaṁs tasmān nyaṅ rohati nyagroho, nyagroho vai nāma. taṁ nyagrohaṁ santaṁ nyagrodha ity ācakṣate parokṣeṇa, parokṣapriyā iva hi devāḥ
AB 35.5.1teṣāṁ yaś camasānāṁ raso ’vāṅ ait te ’varodhā abhavann, atha ya ūrdhvas tāni phalāny AB 35.5.2eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti, yo nyagrodhasyāvarodhāṁś ca phalāni ca bhakṣayaty. upāha parokṣeṇaiva somapītham āpnoti, nāsya pratyakṣam bhakṣito bhavati. parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ, parokṣam ivaiṣa brahmaṇo rūpam upanigachati yat kṣatriyaḥ: purodhayaiva dīkṣayaiva pravareṇaiva AB 35.5.3kṣatraṁ vā etad vanaspatīnāṁ yan nyagrodhaḥ, kṣatraṁ rājanyo. nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva, nitata iva nyagrodho ’varodhair bhūmyām pratiṣṭhita iva AB 35.5.4tad yat kṣatriyo yajamāno nyagrodhasyāvarodhāṁś ca phalāni ca bhakṣayaty, ātmany eva tat kṣatraṁ vanaspatīnām pratiṣṭhāpayati kṣatra ātmānaṁ AB 35.5.5kṣatra ha vai sa ātmani kṣatraṁ vanaspatīnām pratiṣṭhāpayati, nyagrodha ivāvarodhair bhūmyām prati rāṣṭre tiṣṭhaty, ugraṁ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ
AB 35.6.1atha yad audumbarāṇy. ūrjo vā eṣo ’nnādyād vanaspatir ajāyata yad udumbaro, bhaujyaṁ vā etad vanaspatīnām; ūrjam evāsmiṁs tad annādyaṁ ca bhaujyaṁ ca vanaspatīnāṁ kṣatre dadhāty AB 35.6.2atha yad āśvatthāni. tejaso vā eṣa vanaspatir ajāyata yad aśvatthaḥ, sāmrājyaṁ vā etad vanaspatīnām; teja evāsmiṁs tat sāmrājyaṁ ca vanaspatīnāṁ kṣatre dadhāty AB 35.6.3atha yat plākṣāṇi. yaśaso vā eṣa vanaspatir ajāyata yat plakṣaḥ, svārājyaṁ ca ha vā etad vairājyaṁ ca vanaspatīnāṁ; yaśa evāsmiṁs tat svārājyavairājye ca vanaspatīnāṁ kṣatre dadhāty AB 35.6.4etāny asya purastād upakḷptāni bhavanty, atha somaṁ rājānaṁ krīnanti. te rājña evāvṛtopavasathāt prativeśaiś caranty, athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṁ carmādhiṣavaṇe phalake droṇakalaśaṁ daśāpavitram adrīn pūtabhṛtaṁ cādhavanīyaṁ ca sthālīm udañcanaṁ camasaṁ ca. tad yad etad rājanam prātar abhiṣuṇvanti, tad enāni dvedhā vigṛhṇīyād: abhy anyāni sunuyān, mādhyaṁdināyānyāni pariśiṁṣyāt
AB 35.7.1tad yatraitāṁś camasān unnayeyus, tad etaṁ yajamānacamasam unnayet. tasmin dve darbhataruṇake prāste syātāṁ. tayor vaṣaṭkṛte ’ntaḥparidhi pūrvam prāsyed: dadhikrāvṇo akāriṣaṁ ity etayarcā sasvāhakārayā,nuvaṣaṭkṛte ’param: ā dadhikrāḥ śavasā pañca kṛṣṭīr iti AB 35.7.2tad yatraitāṁś camasān āhareyus, tad etaṁ yajamānacamasam āharet. tān yatrodgṛhṇīyus, tad enam upodgṛhṇīyāt. tad yadeḷāṁ hotopahvayeta, yadā camasam bhakṣayed, athainam etayā bhakṣayed AB 35.7.3yad atra śiṣṭaṁ rasinaḥ sutasya yad indro apibac chacībhiḥ \ idaṁ tad asya manasā śivena somaṁ rājānam iha bhakṣayāmīti AB 35.7.4śivo ha vā asmā eṣa vānaspatyaḥ śivena manasā bhakṣito bhavaty, ugraṁ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ AB 35.7.5śaṁ nā edhi hṛide pītaḥ pītaḥ pra ṇa āyur jīvase soma tārīr ity ātmanaḥ pratyabhimarśa AB 35.7.6īśvaro ha vā eṣo ’pratyabhimṛṣṭo manuṣyasyāyuḥ pratyavahartor: anarhan mā bhakṣayatīti. tad yad etenātmānam abhimṛśaty, āyur eva tat pratirata AB 35.7.7ā pyāyasva sam etu te, saṁ te payāṁsi sam u yantu vājā iti camasam āpyāyayaty abhirūpābhyāṁ. yad yajñe ’bhirūpaṁ tat samṛddham
AB 35.8.1tad yatraitāṁś camasān sādayeyus, tad etaṁ yajamānacamasaṁ sādayet. tān yatra prakampayeyus, tad enam anuprakampayed. athainam āhṛtam bhakṣayen: narāśaṁsapītasya deva soma te mativida ūmaiḥ pitṛbhir bhakṣitasya bhakṣayāmīti prātaḥsavane nārāśaṁso bhakṣa, ūrvair iti mādhyaṁdine, kāvyair iti tṛtīyasavana AB 35.8.2ūmā vai pitaraḥ prātaḥsavana ūrvā mādhyaṁdine kāvyās tṛtīyasavāne, tad etat pitṛn evāmṛtān savanabhājaḥ karoti AB 35.8.3sarvo haiva so ’mṛta, iti ha smāha Priyavrataḥ Somāpo, yaḥ kaśca savanabhāg ity AB 35.8.4amṛtā ha vā asya pitaraḥ savanabhājo bhavanty, ugraṁ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ AB 35.8.5samāna ātmanaḥ pratyabhimarśaḥ, samānam āpyāyanaṁ camasasya AB 35.8.6prātaḥsavanasyaivāvṛtā prātaḥsavane careyur, mādhyaṁdinasya mādhyaṁdine, tṛtīyasavanasya tṛtīyasavane AB 35.8.7tam evam etam bhakṣam provāca Rāmo Mārgaveyo Viśvaṁtarāya Sauṣadmanāya AB 35.8.8tasmin hovāca prokte: sahasram u ha brāhmaṇa tubhyaṁ dadmaḥ, saśyāparṇa u me yajña ity AB 35.8.9etam u haiva provāca Turaḥ Kāvaṣeyo Janamejayāya Pārikṣitāyaitam u haiva procatuḥ Parvatanāradau Somakāya Sāhadevyāya, Sahadevāya Sārñjayāya, Babhrave Daivāvṛdhāya, Bhimāya Vaidarbhāya, Nagnajite Gāndhārāyaitam u haiva &0 provācāśniḥ Sanaśrutāyārimdamāya, Kratuvide Jānakaya, etam u haiva provāca Vasiṣṭhaḥ Sudāse Paijavanāya. te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā, sarve haiva mahārājā āsur, Āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahanta AB 35.8.10Āditya iva ha vai śriyām pratiṣṭhitas tapati, sarvābhyo digbhyo balim āvahaty, ugraṁ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamāno yajamānaḥ
adhyāya 36, khaṇḍaḥ 1–4
AB 36.1.1athātaḥ stutaśastrayor evai/kāhikam AB 36.1.2prātaḥsavanam, aikāhikaṁ tṛtīyasavanam. ete vai śānte kḷpte pratiṣṭhite savane yad aikāhike, śāntyai kḷptyai pratiṣṭhityā apracyutyā AB 36.1.3ukto mādhyaṁdinaḥ pavamāno ya ubhayasāmno bṛthatpṛṣṭhasyobhe hi sāmanī kriyete AB 36.1.4ā tvā rathaṁ yathotaya, idaṁ vaso sutam andha iti rāthaṁtarī pratipad rāthaṁtaro ’nucaraḥ pavamānokthaṁ vā etad yan marutvatīyam. pavamāñe vā atra rathaṁtaraṁ kurvanti bṛhat pṛṣṭhaṁ, savīvadhatāyai. tad idaṁ rathaṁtaraṁ stutam ābhyām pratipadanucarābhyām anuśaṁsaty AB 36.1.5atho brahma vai rathaṁtaraṁ kṣatraṁ bṛhad, brahma khalu vai kṣatrāt pūrvam: brahmapurastān ma ugraṁ rāṣṭram avyathyam asad ity. athānnaṁ vai rathaṁtaram, annam evāsmai tat purastāt kalpayaty. atheyaṁ vai pṛthivī rathaṁtaram, iyaṁ khalu vai pratiṣṭha, pratiṣṭhām evāsmai tat purastāt kalpayati AB 36.1.6samāna indranihavo ’vibhaktaḥ, so ’hnām. udvān brāhmaṇaspatya ubhayasāmno rūpam, ubhe hi sāmanī kriyete AB 36.1.7samānyo dhāyya avibhaktās, tā ahnām AB 36.1.8aikāhiko marutvatīyaḥ pragāthaḥ
AB 36.2.1janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat, tat kṣatrasya rūpam. mandra ojiṣṭha ity ojasvat, tat kṣatrasya rūpam. bahulābhimāna ity abhivad, abhibhūtyai rūpaṁ. tad ekādaśarcam bhavaty, ekādaśākṣarā vai triṣṭup, traiṣṭubo vai rājanya. ojo vā indriyaṁ vīryaṁ triṣṭub, ojaḥ kṣatraṁ vīryaṁ rājanyas; tad enam ojasā kṣatreṇa vīryeṇa samardhayati. tad gaurivītam bhavaty. etad vai marutvatīyaṁ samṛddhaṁ yad gaurivītaṁ, tasyoktam brāhmaṇaṁ AB 36.2.2tvām id dhi havāmaha iti bṛhatpṛṣṭham bhavati. kṣatraṁ vai bṛhat, kṣatreṇaiva tat kṣatraṁ samardhayaty. atho kṣatraṁ vai bṛhad, ātmā yājamānasya niṣkevalyaṁ. tad yad bṛhatpṛṣṭham bhavati, kṣatraṁ vai bṛhat, kṣatreṇaivainaṁ tat samardhayaty. atho jyaiṣṭhyaṁ vai bṛhaj, jyaiṣṭhyenaivainaṁ tat samardhayaty. atho śraiṣṭhyaṁ vai bṛhac, chraiṣṭhyenaivainaṁ tat samardhayaty AB 36.2.3abhi tvā śūra nonuma iti rathaṁtaram anurūpaṁ kurvanty. ayaṁ vai loko rathaṁtaram, asau loko bṛhad; asya vai lokasyāsau loko ’nurūpo, ’muṣya lokasyāyaṁ loko ’nurūpas. tad yad rathaṁtaram anurūpaṁ kurvanty, ubhāv eva tal lokau yajamānāya sambhoginau kurvanty. atho brahma vai rathaṁtaraṁ kṣatram bṛhad, brahmaṇi khalu vai kṣatram pratiṣṭhitaṁ kṣatre brahmātho sāmna eva sayonitāyai AB 36.2.4yad vāvāneti dhāyyā, tasyā uktam brāhmaṇam AB 36.2.5ubhayaṁ śṛṇavac ca na iti sāmapragātha ubhayasāmno rūpam, ubhe hi sāmanī kriyete
AB 36.3.1tam u ṣṭuhi yo abhibhūtyojā iti sūktam abhivad abhibhūtyai rūpam AB 36.3.2aṣāḷham ugraṁ sahamānam ābhir ity ugravat sahamānavat, tat kṣatrasya rūpaṁ AB 36.3.3tat pañcadaśarcam bhavaty. ojo vā indriyaṁ vīryam pañcadaśa, ojaḥ kṣatraṁ vīryam rājanyas, tad enam ojasā kṣatreṇa vīryeṇa samardhayati AB 36.3.4tad bhāradvājam bhavati. bhāradvājaṁ vai bṛhad, ārṣeyeṇa salomaiśa AB 36.3.5ha vāva kṣatriyayajñaḥ samṛddho, yo bṛhatpṛṣṭhas. tasmād yatra kvaca kṣatriyo yajeta, bṛhad eva tatra pṛṣṭhaṁ syāt. tat samṛddham
AB 36.4.1aikāhikā hotrā. etā vai śāntāḥ kḷptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ, śāntyai kḷptyai pratiṣṭhityā apracyutyai. tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ, sarvarūpatāyai sarvasamṛddhyai: sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti. tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā, aikāhikā eva tatra hotrāḥ syus. tat samṛddham AB 36.4.2ukthya evāyam pañcadaśaḥ syād, ity āhur. ojo vā indriyaṁ vīryam pañcadaśa, ojaḥ kṣatraṁ vīryaṁ rājanyas, tad enam ojasā kṣatreṇa vīryeṇa samardhayati AB 36.4.3tasya triṁśat stutaśastrāṇi bhavanti. triṁśadakṣarā vai virāḍ, virāḍ annādyaṁ, virājy evainaṁ tad annādye pratiṣṭhāpayati. tasmāt tadukthyaḥ pañcadaśaḥ syād, ity āhur AB 36.4.4jyotiṣṭoma evāgniṣṭomaḥ syād AB 36.4.5brahma vai stomānāṁ trivṛt kṣatram pañcadaśo, brahma khalu vai kṣatrāt pūrvam: brahmapurastān na ugraṁ rāṣṭram avyathyam asad iti. viśaḥ saptadaśaḥ śaudro varṇa ekaviṁśo, viśaṁ caivāsmai tac chaudraṁ ca varṇam anuvartmānau kurvanty. atho tejo vai stomānāṁ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṁśas, tad enaṁ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati. tasmāj jyotiṣṭomaḥ syāt AB 36.4.6tasya caturviṁśatiḥ stutaśastrāṇi bhavanti. caturviṁsatyardhamāso vai saṁvatsaraḥ, saṁvatsare kṛtsnam annādyaṁ, kṛtsna evainaṁ tad annādye pratiṣṭhāpayati. tasmāj jyotiṣṭoma evāgniṣṭomaḥ syād agniṣṭomaḥ syāt
adhyāya 37, khaṇḍaḥ 1–7
AB 37.1.1athātaḥ punarabhiṣekasyaiva AB 37.1.2sūyate ha vā asya kṣatraṁ, yo dīkṣate kṣatriyaḥ san. sa yadāvabhṛtād udetyānūbandhyayeṣṭvodavasyaty, athainam udavasānīyāyāṁ saṁsthitāyām punar abhiṣiñcanti AB 37.1.3tasyaite purastād eva sambhārā upakḷptā bhavanty: audumbary āsandī. tasyai prādeśamātrāḥ pādāḥ syur, aratnimātrāṇi śīrṣaṇyānūcyāni. mauñjaṁ vivayanaṁ, vyāghracarmāstaraṇam, audumbaraś camasa, udumbaraśākhā. tasminn etasmiṁś camase ’ṣṭātayāni niṣutāni bhavanti: dadhi madhu sarpir ātapavarṣyā āpaḥ śaṣpāṇi ca tokmāni ca surā dūrvā AB 37.1.4tad yaiṣā dakṣiṇā sphyavartanir veder bhavati, tatraitām prācīm āsandīm pratiṣṭhāpayati. tasyā antarvedi dvau pādau bhavato bahirvedi dvāv. iyaṁ vai śrīs. tasyā etat parimitaṁ rūpaṁ yad antarvedy, athaiṣa bhūmāparimito yo bahirvedi. tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā, ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi
AB 37.2.1vyāghracarmaṇāstṛṇāty uttaralomnā prācīnagrīveṇa. kṣatrāṁ vā etad āraṇyānām paśūnāṁ yad vyāghraḥ kṣatraṁ rājanyaḥ, kṣatreṇaiva tat kṣatraṁ samardhayati. tām paścāt prāṅ upaviśyācya jānn dakṣiṇam abhimantrayata ubhābhyām pāṇibhyām ālabhyā+gniṣ ṭvā gāyatryā sayuk chandasārohatu Savitoṣṇihā Somo ’nuṣṭubhā Bṛhaspatir bṛhatyā Mitrāvaruṇau paṅktyendras triṣṭubhā Viśve devā jagatyā. tān aham anu rājyāya sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmī/ty AB 37.2.4etām āsandīm ārohed dakṣiṇenāgre jānunātha savyena AB 37.2.5tat-tad itī+ṁ \ AB 37.2.6caturuttarair vai devāś chandobhiḥ sayug bhūtvaitāṁ śriyam ārohan yasyām eta etarhi pratiṣṭhitā: Agnir gāyatryā Savitoṣṇihā Somo ’nuṣṭubhā Bṛhaspatir bṛhatyā Mitrāvaruṇau paṅktyendras triṣṭubhā Viśve devā jagatyā AB 37.2.7te ete abhyanūcyete: agner gāyatry abhavat sayugveti AB 37.2.8kalpate ha vā asmai yogakṣema, uttarotta riṇīṁ ha śriyam aśnute, ’śnute ha prajānām aiśvaryam ādhipatyaṁ ya evam etā anu devatā etām āsandīm ārohati kṣatriyaḥ sann AB 37.2.9athainam abhiṣekṣyann apāṁ śāntiṁ vācayati AB 37.2.10śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacam me \ sarvāṁ agnīṁr apsuṣado huve vo mayi varco balam ojo ni dhatteti AB 37.2.11naitasyābhiṣiṣicānasyāśāntā āpo vīryaṁ nirhaṇann iti
AB 37.3.1athainam udumbaraśākhām antardhāyābhiṣiñcatī/mā AB 37.3.2āpaḥ śivatamā imāḥ sarvasya bheṣajīḥ \ imā rāṣṭrasya vardhanīr imā rāṣṭrabhṛto ’mṛtāḥ \\ AB 37.3.3yābhir indram abhyaṣiñcat prajāpatiḥ somaṁ rājānaṁ varuṇaṁ yamam manum \ tābhir adbhir abhiṣiñcāmi tvām ahaṁ rājñāṁ tvam adhirājo bhaveha \\ AB 37.3.4mahāntaṁ tvā mahīnāṁ samrājaṁ carṣaṇīnāṁ devī janitry ajījanad bhadrā janitry ajījanad AB 37.3.5devasya tvā savituḥ prasave ’śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā suryasya varcasendrasyendriyeṇābhiṣiñcami \ balāya śriyai yaśase ’nnādyāya AB 37.3.6bhūr iti ya iched imam eva praty: annam adyād ity, atha ya iched dvipuruṣam bhūr bhuva ity, atha ya ichet tripuruṣaṁ vāpratimaṁ vā bhūr bhuvaḥ svar iti AB 37.3.7tad dhaika āhuḥ: sarvāptir vā eṣā yad etā vyāhṛtayo, ’tisarveṇa hāsya parasmai kṛtam bhavatīti; tam etenābhiṣiñced: devasya tvā savituḥ prasave ’śvinor bābubhyām pūṣṇo hastabhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi \ balāya śriyai yaśase ’nnādyāyeti AB 37.3.8tad u punaḥ paricakṣate: yad asarveṇa vāco ’bhiṣikto bhavatīśvaro ha tu purāyuṣaḥ praitor, iti ha smāha Satyakāmo Jābālo, yam etābhir vyāhṛtibhir nābhiṣiñcantītī/śvaro AB 37.3.9ha sarvam āyur aitoḥ, sarvam āpnod vijayenety u ha smāhoddālaka Āruṇir, yam etābhir vyāhṛtibhir abhiṣiñcantīti. tam etenaivābhiṣiñced: devasya tvā savituḥ prasave ’śvinor bāhubhyām pūṣṇo hastabhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi \ balāya śriyai yaśase ’nnādyāya bhūr bhuvaḥ svar ity AB 37.3.10athaitāni ha vai kṣatriyād ījānād vyutkrāntāni bhavanti: brahmakṣatre ūrg annādyam apām oṣadhīnāṁ raso brahmavarcasam irā puṣṭiḥ prajātiḥ, kṣatrarūpaṁ tad, atho annasya rasa oṣadhīnāṁ kṣatram pratiṣṭhā. tad yad evāmū purastād āhutī juhoti, tad asmin brahmakṣatre dadhāti
AB 37.4.1atha yad audumbary āsandī bhavaty audumbaraś camasa udumbaraśākhorg vā annādyam udumbara; ūrjam evāsniṁs tad annādyaṁ dadhāty AB 37.4.2atha yad dadhi madhu ghṛtam bhavaty, apāṁ sa oṣadhīnāṁ raso; ’pām evāsmiṁs tad oṣadhīnāṁ rasaṁ dadhāty AB 37.4.3atha yad ātapavarṣyā āpo bhavanti, tejaś ca ha vai brahmavarcasaṁ cātapavarṣyā āpas; teja evāsmiṁs tad brahmavarcasaṁ ca dadhāty AB 37.4.4atha yac chaṣpāṇi ca tokmāni ca bhavantīrāyai tat puṣṭyai rūpam atho prajātya; irām evāsmiṁs tat puṣṭiṁ dadhāty atho prajātim AB 37.4.5atha yat surā bhavati, kṣatrarūpaṁ tad atho annasya rasaḥ; kṣatrarūpam evāsmiṁs tad dadhāty atho annasya rasam AB 37.4.6atha yad dūrvā bhavati, kṣatraṁ vā etad oṣadhīnāṁ yad dūrvā kṣatraṁ rājanyo. nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva, nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva. tad yad dūrvā bhavaty, oṣadhīnām evāsmiṁs tat kṣatraṁ dadhāty atho pratiṣṭhām AB 37.4.7etāni ha vai yāny asmād ījānād vyutkrāntāni bhavanti, tāny evāsmiṁs tad dadhāti, tair evainaṁ tat samardhayaty AB 37.4.8athāsmai surākaṁsaṁ hasta ādadhāti AB 37.4.9svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā \ indrāya pātave suta AB 37.4.10ity ādhāya śāntiṁ vācayati AB 37.4.11nānā hi vāṁ devahitaṁ sadas kṛtam mā saṁ sṛkṣāthām parame vyomani \ surā tvam asi śuṣmiṇī soma eṣa rājā mainaṁ hiṁsiṣṭaṁ svāṁ yonim āvisantāv iti AB 37.4.12somapīthasya caiṣā surāpīthasya ca vyāvṛttiḥ AB 37.4.13pitvā yaṁ rātim manyeta tasmā enām prayachet, tad dhi mitrasya rūpaṁ mitra evaināṁ tad antataḥ pratiṣṭhāpayati, tathā hi mitre pratitiṣṭhati AB 37.4.14pratitiṣṭhati ya evaṁ veda
AB 37.5.1athodumbaraśākhām abhi pratyavarohaty. ūrg vā annādyam udumbara, ūrjam eva tad annādyam abhi pratyavarohaty AB 37.5.2upary evāsino bhūmau pādau prātiṣṭhāpya pratyavaroham āha AB 37.5.3pratitiṣṭhāmi dyāvāpṛthivyoḥ, pratitiṣṭhāmi prāṇāpānayoḥ, prātitiṣṭhāmy ahorātrayoḥ, prātitiṣṭhāmy ānnapānayoḥ, prati brahman prati kṣatre praty eṣu triṣu lokeṣu tiṣṭhāmīty AB 37.5.4antataḥ sarveṇātmanā pratitiṣṭhati. sarvasmin ha vā etasmin pratitiṣṭhaty, uttarottariṇīṁ ha śriyam aśnute, ’śnute ha prajānām aiśvaryam ādhipatyaṁ ya evam etena punarabhiṣekeṇābhiṣiktaḥ kṣatriyaḥ pratyavarohaty AB 37.5.5etena pratyavaroheṇa pratyavarūhyopasthaṁ kṛtvā prāṅ āsīno: namo brahmaṇe namo brahmaṇe namo brahmāṇa iti triṣkṛtvo brahmaṇe namaskṛtya: varaṁ dadāmi jityā abhijityai vijityai saṁjityā iti vācaṁ visṛjate AB 37.5.6sa yan: namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti, brahmaṇa eva tat kṣatraṁ vaśam eti. tad yatra vai brahmaṇaḥ kṣatraṁ vaśam eti, tad rāṣṭraṁ samṛddhaṁ tad vīravad, ā hāsmin vīro jāyate AB 37.5.7'tha yad: varaṁ dadāmi jityā abhijityai vijityai saṁjityā iti vācaṁ visṛjata, etad vai vāco jitaṁ yad dadāmīty āha. yad eva vāco jitā+m \ tan ma idam anu karma saṁtiṣṭhātā iti AB 37.5.8visṛjya vācam upotthāyāhavanīye samidham abhyādadhāti AB 37.5.9samid asi sam v eṅkṣvendriyeṇa vīryeṇa svāhetī/ndriyeṇaiva AB 37.5.10tad vīryeṇātmānam antataḥ samardhayaty AB 37.5.11ādhāya samidhaṁ trīṇi padāni prāṅ udaṅṅ abhyutkrāmati AB 37.5.12kḷptir asi diśām mayi devebhyaḥ kalpata \ kalpatām me yogakṣemo ’bhayam me ’stv AB 37.5.13ity aparājitāṁ diśam upatiṣṭhate jitasyaivāpunaḥparājayāya. taitad itī+ṁ
AB 37.6.1devāsurā vā eṣu lokeṣu saṁyetire. ta etasyām prācyāṁ diśi yetire, tāṁs tato ’surā ajayaṁs. te dakṣiṇasyāṁ diśi yetire, tāṁs tato ’surā ajayaṁs. te pratīcyāṁ diśi yetire, tāṁs tato ’surā ajayaṁs. ta udīcyāṁ diśi yetire, tāṁs tato ’surā ajayaṁs. ta etasminn avāntāradeśe yetire ya eṣa prāṅ udaṅ, te ha tato jigyus AB 37.6.2taṁ yadi kṣatriya upadhāvet senayoḥ samāyatyos: tathā me kuru yathāham imāṁ senāṁ jayānīti: sa yadi tatheti brūyād, vanaspate vīḍvaṅgo hi bhūyā ity asya rathopastham abhimṛśyāthainam brūyād AB 37.6.3ātiṣṭhasvaitāṁ te diśam abhimukhaḥ saṁnaddho ratho ’bhi pravartatāṁ, sa udaṅ sa pratyaṅ sa dakṣiṇā sa prāṅ so ’bhy amitraṁ ity AB 37.6.4abhīvartena haviṣety evainam āvartayed, athainam anvīkṣetāpratirathena śāsena sauparṇeneti AB 37.6.5jayati ha tāṁ senāṁ AB 37.6.6yady u vā enam upadhāvet saṁgrāmaṁ saṁyatiṣyamāṇas: tathā me kuru yathāham imaṁ saṁgrāmaṁ saṁjayānīty, etasyām evainaṁ diśi yātayej. jayati ha taṁ saṁgrāmaṁ AB 37.6.7yady u vā enam upadhāved rāṣṭrād aparudhyamānas: tathā me kuru yathāham idaṁ rāṣṭram punar avagachānīty, etām evainaṁ diśam upaniṣktamavet. tathā ha rāṣṭram punar avagachaty AB 37.6.8upasthāyāmitrāṇāṁ vyapanuttim bruvan gṛhān abhyety: apa prāca indra viśvāṁ amitrān iti, sarvato hāsmā anamitram abhayam bhavaty, uttarottariṇīṁ ha śriyam aśnute, ’śnute ha prajānām aiśvaryam ādhipatyaṁ ya evam etām amitrāṇāṁ vyapanuttim bruvan gṛhān abhyety AB 37.6.9etya gṛhān paścād gṛhyasyāgner upaviṣṭāyānvātabdhāya ṛtvig antataḥ kaṁsena caturgṛhītas tisra ājyāhutīr aindrīḥ prapadaṁ juhoty anārtyā ariṣṭyā ajyānyā abhayāya
AB 37.7.1pary ū ṣu pra dhanva vājasataye pari vṛtrā - bhūr brahma prāṇam amṛtam prapadyate ’yam asau śarma varmābhayaṁ svastaye \ saha prajayā saha paśubhir - ṇi sakṣaṇir dviṣas taradhyā ṛṇayā na īyase svāhā \\ AB 37.7.2ano hi tvā sutaṁ soma madāmasi mahe sama - bhuvo brahma prāṇam amṛtam prapadyate ’yam asau śarma varmābhayaṁ svastaye \ saha prajayā saha paśubhi - ryarājye vājāṁ abhi pavamāna pra gāhaśe svāhā \\ AB 37.7.3ajījano hi pavamāna sūryaṁ vidhāre śa - svar brahma prāṇam amṛtam prapadyate ’yam asau śarma varmābhayaṁ svastaye \ saha prajayā saha paśubhiḥ - kmanā payo gojīrayā raṁhamāṇaḥ puraṁdhyā svāhety AB 37.7.4anārto ha vā ariṣṭo ’jītaḥ sarvāto guptas trayyai vidyāyai rūpeṇa sarvā diśo ’nusaṁcaraty aindre loke pratiṣṭhito, yasmā etā ṛtvig antataḥ kaṁsena caturgṛhītās tisra ājyāhutīr aindrīḥ prapadaṁ juhoty AB 37.7.5athāntataḥ prajātim āśāste gavām aśvānām puruṣāṇām: iha gāvaḥ pra jāyadhvam ihāśvā iha pūruṣāḥ \ iho sahasradakṣiṇo vīras trātā ni ṣīdatv iti AB 37.7.6bāhur ha vai prajayā paśubhir bhavati ya evam etām antataḥ prajātim āśāste gavām aśvānām puruṣāṇām AB 37.7.7eṣa ha vāva kṣatriyo ’vikṛṣṭo, yam evaṁvido yājayanty AB 37.7.8atha ha taṁ vy eva karṣante - yathā ha vā idaṁ niṣādā vā selagā vā pāpakṛto vā vittavantam puruṣam araṇye gṛthītvā kartam anvasya vittam ādāya dravanty, evam eva ta ṛtvijo yajamānaṁ kartam anvasya vittam ādāya dravanti - yam anevaṁvido yājayanty AB 37.7.9etad dha sma vai tad vidvān āha Janamejayaḥ Pārikṣita: evaṁvidaṁ hi vai mām evaṁvido yājayanti. tasmād aham jayāmy abhītvarīṁ senāṁ, jayāmy abhītvaryā senayā. na mā divyā na mānuṣya iṣava ṛchaniy, eṣyāmi sarvam āyuḥ, sarvabhūmir bhaviṣyāmīti AB 37.7.10na ha vā enaṁ divyā na mānuṣya iṣava ṛchanty, eti sarvam āyuḥ, sarvabhūmir bhavati, yam evaṁvido yājayanti yājayanti
adhyāya 38, khaṇḍaḥ 1–3
AB 38.1.1athāta aindro mahābhiṣekas AB 38.1.2te devā abruvan saprajāpatikā: ayaṁ vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutama, imam evābhiṣiñcāmahā iti. tatheti. tad vai tad Indram eva AB 38.1.3tasmā etām āsandīṁ samabharann ṛcaṁ nāma. tasyai bṛhac ca rathaṁtaraṁ ca pūrvau pādāv akurvan, vairūpaṁ ca vairājaṁ cāparau, śākvararaivate śīrṣaṇye, naudhasaṁ ca kāleyaṁ cānūcye, ṛcaḥ prācīnātānān, sāmāni tiraścīnavāyān, yajūṁṣy atīkāśān, yaśa āstaraṇaṁ, śriyam upabarhaṇaṁ. tasyai Savitā ca Bṛhaspatiś ca pūrvau pādāv adhārayatāṁ, Vāyuś ca Pūṣā cāparau, Mitrāvaruṇau śīrṣaṇye, Aśvināv anūcye. sa etām āsandīm ārohad AB 38.1.4Vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṁtareṇa sāmnārohantu, tān anv ārohāmi sāmrājyāya. Rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhata sāmnārohantu, tān anv ārohāmi bhaujyāyā, dityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu, tān anv ārohāmi svārājyāya. Viśve tvā devā ānuṣṭubhena chandasaikaviṁśena stomena vairājena sāmnārohantu, tān anv ārohāmi vairājyāya. Sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu, tān anv ārohāmi rājyāya. Marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṅśena stomena raivatena sāmnārohantu, tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat AB 38.1.5tam etasyām āsandyām āsīnaṁ viśve devā abruvan: na vā anabhyutkruṣṭa Indro vīryaṁ kartum arhaty, abhy enam utkrośāmeti. taitieti. tāṁ viśve devā abhyudakrośann: imaṁ devā abhyutkrośata samrājaṁ sāmrājyam bhojam bhojapitaraṁ svarājaṁ svārājyaṁ virājaṁ vairājyaṁ rājānaṁ rājapitaram parameṣṭinam pārameṣṭhyaṁ. kṣatram ajani, kṣatriyo ’jani, viśvasya bhūtasyādhipatir ajani, viśām attājani, purām bhettājany, asurāṇāṁ hantājani, brahmāṇo goptājani, dharmasya goptājanīti AB 38.1.6tam abhyutkruṣṭam Prajāpatir abhiṣekṣyann etayarcābhyamantrayata
AB 38.2.1ni ṣasāda dhṛtavrato varuṇaḥ pastyāsv ā \ sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya suktatur iti AB 38.2.2tam etasyām āsandyām āsīnam Prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena, devasya tveti ca yajuṣā, bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ
AB 38.3.1athainam prācyāṁ diśi Vasavo devāḥ ṣaḍbhiś caiva pañcaviṁśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya AB 38.3.2tasmād etasyām prācyāṁ diśi ye keca prācyānāṁ rājānaḥ sāmrājyāyaiva te ’bhiṣicyante, samrāḷ ity enān abhiṣiktān ācakṣata etām eva devānāṁ vihitim anv AB 38.3.3athainaṁ dakṣiṇasyāṁ diśi Rudrā devāḥ ṣaḍbhiś caiva pañcāviṁśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyābṛtibhir bhaujyāya. tasmād etasyāṁ dakṣiṇasyāṁ diśi ye keca Satvatāṁ rājāno bhaujyāyaiva te ’bhiṣicyante, bhojety enān abhiṣiktān ācakṣata etām eva devānāṁ vihitim anv. athainam pratīcyāṁ diśy Ādityā devāḥ ṣaḍbhiś caiva pañcaviṁśair ahobhir abhyaṣiñcanu etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya. tasmād etasyām pratīcyāṁ diśi ye keca nīcyānāṁ rājāno ye ’pācyānāṁ svārājyāyaiva te ’bhiṣicyante svarāḷ ity enān abhiṣiktān ācakṣata etām eva devānāṁ vihitim anv. athainam udīcyāṁ diśi Viśve devāḥ ṣaḍbhiś caiva pañcaviṁśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya. tasmād etasyām udīcyāṁ diśi ye keca pareṇa Himavantaṁ janapadā Uttatakurava Uttaramadrā iti vairājyāyaiva te ’bhiṣicyante, virāḷ ity enān abhiṣiktān ācakṣata etām eva devānāṁ vihitim anv. athainam asyāṁ dhruvāyām mandhyamāyām pratiṣṭhāyāṁ diśi Sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṁśair ahobhir abhyaṣiñcann etena ca tṛcenatiena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya. tasmād asyāṁ dhruvāyām madhyamāyām pratiṣṭhāyāṁ disi ye keca Kurupañcālānāṁ rājānaḥ savaśośīnarāṇāṁ rājyāyaiva te ’bhiṣicyante, rājety enān abhiṣiktān ācakṣata etām eva devānāṁ vihitim anv. athainam ūrdhvāyāṁ diśi Marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṁśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtbhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti. sa parameṣṭhī prājāpatyo ’bhavat AB 38.3.4sa etena mahābhiṣekeṇābhiṣikta Indraḥ sarvā jitīr ajayat, sarvāṁl lokān avindat, sarveṣāṁ devānāṁ śraiṣṭhyam atiṣṭhām paramātam agachat, sāmrājyam bhaujyaṁ svārājyaṁ vairājyam pārameṣṭhyaṁ rājyam māhārājyam ādhipatyaṁ jitvāsmiṁl loke svayambhūḥ svarāḷ amṛto, ’muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat
adhyāya 39, khaṇḍaḥ 1–9
AB 39.1.1sa ya iched evaṁvit kṣatriyam: āyaṁ sarvā jitīr jayetāyaṁ sarvāṁl lokān vindetāyaṁ sarveṣāṁ rājñāṁ śraiṣṭhyam atiṣṭhām paramatāṁ gacheta sāmrājyam bhaujyaṁ svārājyaṁ vairājyam pārameṣṭhyaṁ rājyam māhārājyam ādhipatyam, ayaṁ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa, āntād ā pararārdhāt pṛthivyai samudraparyantāyā ekarāḷ iti: taṁ etenaindreṇa mahābhiṣekeṇa kṣatriyaṁ śāpayitvā ’bhiṣiñced AB 39.1.2yāṁ ca rātrīm &1 ajāyathā yāṁ ca pretāsi, tad ubhayam antareṇeṣṭāpūrtaṁ te lokaṁ sukṛtam āyuḥ prajāṁ &1 vṛñjīya yadi me druhyer iti AB 39.1.3sa ya iched evaṁvit kṣatriyo: ’haṁ sarvā jitīr jayeyam, ahaṁ sarvāṁl lokān vindeyam, ahaṁ sarveṣāṁ rājñāṁ śraiṣṭhyam atiṣṭhām paramatāṁ gacheyaṁ sāmrājyam bhaujyaṁ svārājyam vairājyam pārameṣṭhyaṁ rājyam māhārājyam ādhipatyam, ahaṁ samantaparyāyī syāṁ sārvabhaumaḥ sārvāyuṣa, āntād ā parārdhat pṛthivyai samudraparyantāyā ekarāḷ iti: sa na vicikitset, sa brūyat saha śraddhayā: yāṁ ca rātrīm ajāye ’haṁ yāṁ ca pretāsmi, tad ubhayam antareṇeṣṭāpūrtam me lokaṁ sukṛtam āyuḥ prajāṁ vṛñjīthā yadi te druhyeyam iti
AB 39.2.1atha tato brūyac: catuṣṭayāni vānaspatyāni sambharata, naiyagrodhāny audumbarāṇy āśvatthāni plākṣāṇīti AB 39.2.2kṣatraṁ vā etad vanaspatīnāṁ yan nyagrodho: yan naiyagrodhāni sambharanti, kṣatram evāsmiṁs tad dadhāti. bhaujyaṁ vā etad vanaspatīnāṁ yad udumbaro: yad audumbarāṇi sambharanti, bhaujyam evāsmiṁs tad dadhāti. sāmrājyaṁ vā etad vanaspatīnāṁ yad aśvattho: yad āśvatthāni sambharanti, sāmrājyam evāsmiṁs tad dadhāti. svārājyaṁ ca ha vā etad vairājyaṁ ca vanaspatīnāṁ yat plakṣo: yat plākṣāṇi sambharanti, svārājyavairājye evāsmiṁs tad dadhāty AB 39.2.3atha tato brūyāc: catuṣṭayāny auṣadhāni sambharata, tokmakṛtāni vrīhīṇām mahāvrīhīṇām priyaṁgūnāṁ yavānām iti AB 39.2.4kṣatraṁ vā etad oṣadhīnāṁ yad vrīhayo: yad vrīhīṇāṁ tokma sambharanti, kṣatram evāsmiṁs tad dadhāti. sāmrājyaṁ vā etad oṣadhīnāṁ yan mahāvrīhayo: yan māhāvrīhīṇāṁ tokma sambharanti, sāmrājyam evāsmiṁs tad dadhāti. bhaujyaṁ vā etad oṣadhīnāṁ yat priyaṁgavo: yat priyaṁgūnāṁ tokma sambharanti, bhaujyam evāsmiṁs tad dadhāti. sainānyaṁ vā etad oṣadhīnāṁ yad yavā. yad yavānāṁ tokma sambharanti, sainānyam evāsmiṁs tad dadhāti
AB 39.3.1athāsmā audumbarīm āsandīṁ sambharanti, tasyā uktam brāhmaṇam. audumbaraś camaso vā pātrī vodumbaraśākhā. tān etān sambhārān sambhṛtyaudumbaryām pātryāṁ vā camase vā samāvapeyus, teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo ’bhyānīya pratiṣṭhāpyaitam āsandīm abhimantrayeta AB 39.3.2bṛhac ca te rathaṁtaraṁ ca pūrvau pādau bhavatāṁ, vairūpaṁ ca vairājaṁ cāparau, śākvararaivate śīrṣaṇye, naudhasaṁ ca kāleyaṁ cānūcye, ṛcaḥ prācīnātānāh sāmāni tiraścīnavāyā, yajūṁṣy atīkāśā, yaśa āstaraṇaṁ, śrīr upabarhaṇaṁ. Savitā ca te Bṛhaspatiś ca pūrvau pādau dhārayatāṁ, Vāyuś ca Pūṣā cāparau, Mitrāvaruṇau śīrṣaṇye, Aśvināv anūcye ity AB 39.3.3athainaṁ etām āsandīm ārohayed AB 39.3.4Vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṁtareṇa sāmnārohantu, tān anv āroha sāmrājyāya. Rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu, tān anv āroha bhaujyāyā, dityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu, tān anv āroha svārājyāya. Viśve tvā devā ānuṣṭubhena chandasaikaviṁśena stomena vairājena sāmnārohantu, tān anv āroha vairājyāya. Marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṁśena stomena raivatena sāmnārohantu, tān anv āroha pārameṣṭhyāya. Sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu, tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet AB 39.3.5tam etasyām āsandyām āsīnaṁ rājakartāro brūyur: na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṁ kartum arhaty, abhy enam utkrośāmeti. tatheti. taṁ rājakartāro ’bhyutkrośantī,maṁ janā abhyutkrośata samrājaṁ sāmrājyam bhojam bhojapitaraṁ svarājaṁ svārājyaṁ virājaṁ vairājyam parameṣṭhinam pārameṣṭhyaṁ rājānāṁ rājapitaraṁ. kṣatram ajani, kṣatriyo ’jani, viśvasya bhūtasyādhipatir ajani, viśām attājany, amitrāṇāṁ hantājani, brāhmaṇānām goptājani, dharmasya goptājanīti AB 39.3.6tam abhyutkruṣṭam evaṁvid abhiṣekṣyann etayarcābhimantrayeta
AB 39.4.1ni ṣasāda dhṛtavrato varuṇaḥ pastyāsv ā \ sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti. tam etasyām āsandyām āsīnam evaṁvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatimā āpaḥ śivatamā ity etena tṛcena, devasya tveti ca yajuṣā, bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ
AB 39.5.1prācyāṁ tvā diśi Vasavo devāḥ ṣaḍbhiś caiva pañcaviṁśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya. dakṣiṇasyāṁ tvā diśi Rudrā devāḥ ṣaḍbhiś caiva pañcaviṁśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya. pratīcyāṁ tvā diśy Ādityā devāḥ ṣaḍbhiś caiva pañcaviṁśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyo,dīcyāṁ tvā diśi Viśve devāḥ ṣaḍbhiś caiva pañcavinśair ahobhir abhiṣiñcantv etena ca tṛcenaitenā ca yajuṣaitābhiś cā vyāhṛtibhir vairājyāyo,rdhvāyāṁ tvā diśi Marutaś cāṅgirāsaś ca devāḥ ṣaḍbhiś caiva pañcaviṁśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhbṛtibhiḥ pārameṣṭhyāyā,syāṁ tvā dhruvāyāṁ madhyamāyām pratiṣṭhāyāṁ diśi Sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṁśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti. sa parameṣṭhī prājāpatyo bhavati AB 39.5.2sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati, sarvāṁl lokān vindati, sarveṣāṁ rājñāṁ śraiṣṭhyam atiṣṭhām paramatāṁ gachati, sāmrājyam bhaujyaṁ svārājyam pārameṣṭhyaṁ rājyam māhārājyam ādhipatyaṁ jitvāsmiṁl loke svayambhūḥ svarāḷ amṛto, ’muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenanidrena mahābhiṣekeṇa kṣatriyaṁ śāpayitvā bhiṣiñcati
AB 39.6.1indriyaṁ vā etad asmiṁl loke yad dadhi: yad dadhnābhiṣiñcatīndriyam evāsmiṁs tad dadhāti. raso vā eṣa oṣadhivanaspatiṣu yan madhu: yan madhvābhiṣiñcati, rasam evāsmiṁs tad dadhāti. tejo vā etat paśūnāṁ yad ghṛtaṁ: yad ghṛtenābhiṣiñcati, teja evāsmiṁs tad dadhāty. amṛtaṁ vā etad asmiṁl loke yad āpo: yad adbhir abhiṣiñcaty, amṛtatvam evāsmiṁs tad dadhāti AB 39.6.2so ’bhiṣikto ’bhiṣektre brāhmaṇāya hiraṇyaṁ dadyāt, sahasraṁ dadyāt, kṣetraṁ catuṣpād dadyād. athāpy āhur: asaṁkhyātam evāparimitaṁ dadyād; aparimito vai kṣatriyo ’parimitasyāvaruddhyā ity AB 39.6.3athāsmai surākaṁsaṁ hasta ādadhāti: svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā \ indrāya pātave suta iti AB 39.6.4tām pibed: yad atra śiṣṭaṁ rasinaḥ sutasya yad indro apibac chacībhiḥ \ idaṁ tad asya manasā śivena somaṁ rājānam iha bhakṣāyami \\ abhi tvā vṛṣabhā sute sutaṁ sṛjāmi pītaye \ tṛmpa vy aśnuhī madam iti AB 39.6.5yo ha vāva somapīthaḥ surāyām praviṣṭaḥ, sa haiva tenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya bhakṣito bhavati na surā AB 39.6.6tām pītvābhimantrayeta,pāma somaṁ, śaṁ no bhaveti AB 39.6.7tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṁ sukhaṁ śivam upaspṛśaty ā visrasa, evaṁ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṁ sukhaṁ śivam upaspṛśaty ā visrasaḥ
AB 39.7.1etena ha vā aindrena mahābhiṣekeṇa Turaḥ Kāvaṣeyo Janamejayam Pārikṣitam abhiṣiṣeca. tasmād u Janamejayaḥ Pārikṣitaḥ samantaṁ sarvataḥ pṛthivīn jayan parīyāyāśvena ca medhyeneje AB 39.7.2tad eṣābhi yajñagāthā gīyate \ AB 39.7.3Āsandīvati dhānyādaṁ rukmiṇaṁ haritasrajam \ aśvam bahandha sāraṅgaṁ devebhyo Janamejaya ity AB 39.7.4etena ha vā anidreṇa mahābhiṣekeṇa Cyavano Bhārgavaḥ Śāryātam Mānavam abhiṣiṣeca. tasmād u Śāryāto Mānavaḥ samantaṁ sarvataḥ pṛthivīṁ jayan parīyāyāśvena ca medhyeneje, devānāṁ hāpi satre gṛhapatir āsai/tena AB 39.7.5ha vā aindreṇa mahābhiṣekeṇa Somaśuṣmā Vājaratnāyanaḥ Śatānīkaṁ Sātrājitam abhiṣiṣeca. tasmād u Śatanīkaḥ Sātrājitaḥ samantaṁ sarvataḥ pṛthivīṁ jayan parīyāyāśvena ca medhyeneja AB 39.7.6etena ha vā aindreṇa mahābhiṣekeṇa Parvatanāradāv Āmbāṣṭhyam abhiṣiṣicatus . tasmād v Āmbāṣṭhyaḥ samantaṁ sarvataḥ pṛthivīṁ jayan parīyāyāśvena ca medhyeneja AB 39.7.7etena ha vā aindreṇa mahābhiṣekeṇa Parvatanāradau Yudhāṁśrauṣṭim arṅgrasainyam abhiṣiṣicatus. tasmād u Yudhāṁśrauṣṭir Augrasainyaḥ samantaṁ sarvataḥ pṛthivīṁ jayan parīyāyāśvena ca medhyeneja AB 39.7.8etena ha vā aindreṇā mahābhiṣekeṇā Kaśyapo Viśvakarmāṇam Bhauvanam abhiṣiṣeca. tasmād u Viśvakarmā Bhauvanaḥ samantaṁ sarvataḥ pṛthivīṁ jayan parīyāyāśvena ca medhyeneje AB 39.7.9bhūmir ha jagāv, ity udāharanti AB 39.7.10na mā martyaḥ kaś cana dātum arhati Viśvakarman Bhauvana māṁ didāsitha \ nimaṅkṣye ’haṁ salilasya madhye moghas ta eṣa Kaśyapāyāsa saṁgara ity AB 39.7.11etena ha vā aindreṇa mahābhiṣekeṇa Vasiṣṭhah Sudāsam Paijavanam abhiṣiṣeca. tasmād u Sudāḥ Paijavanaḥ samantaṁ sarvataḥ pṛthivīṁ jayan parīyāyāśvena ca medhyeneja AB 39.7.12etena ha vā aindreṇa mahābhiṣekeṇa Saṁvarta Āṅgiraso Maruttam avikṣitam abhiṣiṣeca. tasmād u Marotta Āvikṣitaḥ samantaṁ sarvataḥ pṛthivīṁ jayan parīyāyāśvena ca medhyeneje AB 39.7.13tad apy eṣa śloko ’bhigīto AB 39.7.14Marutaḥ pariveṣṭāro Maruttasyāvasan gṛhe \ Āvikṣitasya Kāmaprer viśve devāḥ sabhāsada iti
AB 39.8.1etena ha vā aindreṇa mahābhiṣekeṇodamaya Ātreyo ’ṅgam abhiṣiṣeca. tasmād v Āṅgaḥ samantaṁ sarvataḥ pṛthivīṁ jayan parīyāyāśvena ca medhyeneje AB 39.8.2sa hovācālopāṅgo: daśa nāgasahasrāṇi daśa dāsīsahasrāṇi dadāmi te brāhmaṇopa māsmin yajñe hvayasveti AB 39.8.3tad apy ete ślokā abhigītāḥ \ AB 39.8.4yābhir gobhir Udamayam Praiyamedhā ayājayan \ dve-dve sahasre badvānām Ātreyo madhyato ’dadāt \\ AB 39.8.5aṣṭāśītisahasrāṇi śvetān Vairocano hayān \ praṣṭīn niścṛtya prāyachad yajamāne purohite \\ AB 39.8.6deśād-deśāt samoḷhānāṁ sarvāsām āḍhyaduhitṛṇām \ daśādadāt sahasrāṇy Ātreyo niṣkakaṇṭhyaḥ \\ AB 39.8.7daśa nāgasahasrāṇi dattvātreyo ’vacatnuke \ śrāntaḥ pārikuṭān praipsad dānenāṅgasya brāhmaṇaḥ \\ AB 39.8.8śataṁ tubhyaṁ śataṁ tubhyam iti smaiva pratāmyati \ sahāsraṁ tubhyam ity uktvā prāṇān sma pratipadyata iti
AB 39.9.1Etena ha vā aindreṇa mahābhiṣekeṇa Dīrghatamā Māmateyo Bharataṁ Dauḥṣantim abhiṣiṣeca. tasmād u Bharato Dauḥṣantiḥ samantaṁ sarvataḥ pṛthivīṁ jayan parīyāyāśvair u ca medhyair īje AB 39.9.2tad apy ete ślokā abhigītāḥ \ AB 39.9.3hiraṇyena pārivṛtān kṛṣṇāñ chukladato mṛgān \ Maṣṇāre Bharato ’dadāc chatam badvāni sapta ca \\ AB 39.9.4Bharatasyaiṣa Dauḥṣanter agniḥ Sācīguṇe citaḥ \ yasmin sahasram brāhmaṇā badvaśo gā vibhejire \\ AB 39.9.5aṣṭāsaptatim Bharato Dauḥṣantir Yamunām anu \ Gaṅgāyāṁ Vṛtraghne ’badhnāt pañcapañcāśataṁ hayān \\ AB 39.9.6trayastriṁśacchataṁ rājāśvān baddhvāya medhyān \ Dauḥṣantir atyagād rājño &0 ’māyān &0 māyavattaraḥ \\ AB 39.9.7mahākarma Bharatasya na pūrve nāpare janāḥ \ divam martya iva hastābhyāṁ nodāpuḥ pañca mānavā ity AB 39.9.8etaṁ ha vā aindram mahābhiṣekam Bṛhaduktha ṛṣir Durmukhāya Pāñcālāya provāca. tasmād u Durmukhaḥ Pāñcālo rājā san vidyayā samantaṁ sarvataḥ pṛthivīṁ jayan parīyāyai/taṁ AB 39.9.9ha vā aindram mahābhiṣekaṁ Vāsiṣṭhaḥ Sātyahavyo ’tyarātaye Jānaṁtapaye provāca. tasmād v Atyatrātir Jānaṁtapir arājā san vidyayā samantaṁ sarvataḥ pṛthivīṁ jayan parīyāya AB 39.9.10sa hovāca Vāsiṣṭhaḥ Sātyahavyo: ’jaiṣīr vai samantaṁ sarvataḥ pṛthivīm, mahan mā gamayeti. sa hovācātyarātir Jānaṁtapir: yadā brāhmaṇottarakurūñ jayeyam, atha tvam u haiva pṛthivyai rājā syāḥ, senāpatir eva te ’haṁ syām iti. sa hovāca Vāsiṣṭhaḥ Sātyahavyo: devakṣetraṁ vai tan, na vai tan martyo jetum arhaty: adrukṣo vai ma, āta idaṁ dada iti. tato hātyarātiṁ Jānaṁtapim āttavīryaṁ niḥśukram Amitratapanaḥ Śuṣmiṇaḥ Śaibyo rājā jaghāna AB 39.9.11tasmād evaṁ viduṣe brāhmaṇāyaivaṁ cakruṣe na kṣatriyo druhyen: ned rāṣṭrad &1 avapadyeya, ned vā mā prāṇo jahad iti jahad iti
adhyāya 40, khaṇḍaḥ 1–5
AB 40.1.1athātaḥ purodhāyā eva AB 40.1.2na ha vā apurohitasya rajño devā annam adanti. tasmād rājā yakṣyamāṇo brāhmaṇam purodadhīta: devā me ’nnam adann ity AB 40.1.3agnīn vā eṣa svargyān rājoddharate yat purohitaṁ AB 40.1.4tasya purohita evāhavanīyo bhavati, jāyā gārhapatyaḥ, putro ’nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juboty, atha yaj jāyāyai karoti gārhapatya eya taj juhoty, atha yat putrāya karoty anvāhāryapacana eva taj juhoti. ta enaṁ śāntatanavo ’bhihutā abhiprītāḥ svargaṁ lokam abhivahanti kṣatraṁ ca balaṁ ca rāṣṭraṁ ca viśaṁ ca AB 40.1.5ta evainam aśāntatanavo ’nabhibutā anabhiprītāḥ svargāl lokān nudante kṣatrāc ca balāc ca rāṣṭrāc ca viśaś cā/gnir AB 40.1.6vā eṣa vaiśvānaraḥ pañcamenir yat purohitas. tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā. tābhir jvalantībhir dīpyamānābhir upodeti rājānaṁ. sa yad āha: kva bhagavo ’vātsīs, tṛṇāny asmā āharateti, tenāsya tāṁ śamayati yāsya vāci menir bhavaty. atha yad asmā udakam ānayanti pādyaṁ, tenāsya tāṁ śamayati yāsya pādayor menir bhavaty. atha yad enam alaṁkurvanti, tenāsya tāṁ śamayati yāsya tvaci menir bhavaty. atha yad enaṁ tarpayanti, tenāsya tāṁ śamayati yāsya hṛdaye menir bhavaty. atha yad asyānāruddho veśmasu vasati, tenāsya tāṁ śamayati yāsyopasthe menir bhavati AB 40.1.7sa enaṁ śāntatanur abhihuto ’bhiprītaḥ svargaṁ lokam abhivahati kṣatraṁ ca balaṁ ca rāṣṭraṁ ca viśaṁ ca. sa evainam aśāntatanur anabhihuto ’nabhiprītaḥ svārgal lokān nudate kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca
AB 40.2.1agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas, tābhī rājānam parigṛhya tiṣṭhati samudra iva bhūmim AB 40.2.2ayuvamāry asya rāṣṭram bhavati, nainam purāyuṣaḥ prāṇo jahāty, ājarasaṁ jīvati, sarvam āyur eti, na punar mriyate yasyaivaṁ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ AB 40.2.3kṣatreṇa kṣatraṁ jayati, balena balam aśnute yasyaivaṁ vidvān brāhmaṇo rāṣṭragopaḥ purohitas AB 40.2.4tasmai viśaḥ saṁjānate sammukhā ekamanaso yasyaivaṁ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ
AB 40.3.1tad apy etad ṛṣiṇoktaṁ AB 40.3.2sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryeṇeti AB 40.3.3sapatnā vai dviṣanto, bhrātṛvyā janyāni, tān eva tac chuṣmeṇa vīryeṇādhitiṣṭhati AB 40.3.4Bṛhaspatiṁ yaḥ subhṛtam bibhartīti. Bṛthaspatir ha vai devānām purohitas, tam anv anye manuṣyarājñām purohitā. Bṛhaspatiṁ yaḥ subhṛtam bibhartīti yad āha, purohitaṁ yaḥ subhṛtaṁ bibhartīty eva tad āha AB 40.3.5valgūyati vandate pūrvabhājam ity, apacitim evāsmā etad āha AB 40.3.6sa it kṣeti sudhita okasi sva iti. gṛhā vā okaḥ, sveṣv eva tad gṛheṣu suhito vasati AB 40.3.7tasmā iḷā pinvate viśvadānīm ity. annaṁ vā iḷānnam evāsmā etad ūrjasvac chaśvad bhavati AB 40.3.8tasmai viśaḥ svayam evā namanta iti. rāṣṭrāṇi vai viśo, rāṣṭrāṇy evainaṁ tat svayam upanamanti AB 40.3.9yasmin brahmā rājani pūrva etīti. purohitam evaitad āhā/pratīto AB 40.3.10jayati saṁ dhanānīti. rāṣṭrāṇi vai dhanāni, tāny apratīto jayati AB 40.3.11pratijanyāny uta yā sajanyeti. sapatnā vai dviṣanto bhrātṛvyā janyāni, tān apratīto jayaty AB 40.3.12avasyave yo varivaḥ kṛṇotīti yad āhāvasīyase yo vasīyaḥ karotīty eva tad āha AB 40.3.13brahmaṇe rājā tam avanti devā iti, purohitam evaitad abhivadati
AB 40.4.1yo na vai trīn purohitāṁs trīn purodhātṛn veda, sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā: Agnir vāva purohitaḥ pṛthivī purodhātā, Vāyur vāva purohito ’ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātai,ṣa ha vai purohito ya evaṁ vedātha sa tirohito ya evaṁ na veda AB 40.4.2tasya rājā mitram bhavati, dviṣantam apabādhate yasyaivaṁ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ AB 40.4.3kṣatreṇa kṣatraṁ jayati, balena balam aśnute yasyaivaṁ vidvān brāhmaṇo rāṣṭragopaḥ purohitas. tasmai viśaḥ saṁjānate sammukhā ekamanaso yasyaivaṁ vidvān brāhmaṇo rāṣṭragopaḥ purohito AB 40.4.4bhūr bhuvaḥ svar om, amo ’ham asmi sa tvaṁ sa tvaṁ asy amo ’haṁ, dyaur aham pṛthivī tvaṁ, sāmāham ṛk tvaṁ, tāv eha saṁvahāvahai \ &5 purā &5 aṇyasmāt mahābhayāt \ tanūr asi tanvam me pāhi \ AB 40.4.5yā oṣadhiḥ somarājñīr bahvīḥ śatavicakṣaṇāh \ tā mahyam asminn āsane ’chidraṁ śarma yachata \\ AB 40.4.6yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu \ tā mahyam asminn āsane ’chidraṁ śarma yachata \\ AB 40.4.7asmin rāṣṭre śriyam ā veśayāmy ato devīḥ prati paśyāmy āpaḥ \\ AB 40.4.8dakṣiṇam pādam ava nenije ’smin rāṣṭra indriyaṁ dadhāmi \ savyam pādam ava nenije ’smi rāṣṭra indriyaṁ vardhayāmi \ pūrvam anyam aparam anyam pādāv ava nenije \ devā rāṣṭrasya guptyā abhayasyāvaruddhyai \\ AB 40.4.9āpaḥ pādāvanejanīr dviṣantaṁ nir dahantu me
AB 40.5.1athāto brahmanaḥ parimaro. yo ha vai brahmaṇaḥ parimaraṁ veda, pary enaṁ dviṣanto bhrātṛvyāḥ pari sapatnā mriyante AB 40.5.2'yaṁ vai brahma yo ’yam pavate. tam etāḥ pañca devatāḥ parimriyante: vidyud vṛṣṭiś candramā ādityo ’gnir AB 40.5.3vidyud vai vidyutya vṛṣṭim anupraviśati, sāntardhīyate, tāṁ na nirjānanti AB 40.5.4yadā vai mriyate, ’thāntardhīyate, ’thaināṁ na nirjānanti AB 40.5.5sa brūyād vidyuto maraṇe: dviṣan me mriyatāṁ, so ’ntardhīyatāṁ, tam mā nirjñasiṣur iti AB 40.5.6kṣipraṁ haivainaṁ na nirjānanti AB 40.5.7vṛṣṭir vai vṛṣṭvā candramasam anupraviśati, sāntardhīyate, tāṁ na nirjānanti. yadā vai mriyate, ’thāntardhīyate, ’thainaṁ na nirjānanti. sa brūyād vṛṣṭer maraṇe: dviṣan me mriyatāṁ, so ’ntardhīyatāṁ, tam mā nirjñāsiṣur iti. kṣipraṁ haivainaṁ na nirjānanti AB 40.5.8candramā vā amāvāsyāyām ādityam anupraviśati, so ’ntardhīyatāṁ, taṁ na nirjānanti. yadā vai mriyate, ’thāntardhīyate, ’thainaṁ na nirjānanti. sa brūyāc candramaso maraṇe: dviṣan me mriyatāṁ, so ’ntardhīyatāṁ, tam mā nirjñāsiṣur iti. kṣipraṁ haivainaṁ na nirjānanty AB 40.5.9ādityo vā astaṁ yann agnim anupraviśati, so ’ntardhīyate, taṁ na nirjānanti. yadā vai mriyatc, ’thāntardhīyate, ’thainām na nirjānanti. sa brūyād ādityasya maraṇe: dviṣan me mriyatāṁ, so ’ntardhīyatāṁ, tam mā nirjñāsiṣur iti. kṣipraṁ haivainaṁ nā nirjānanty AB 40.5.10āgnir vā udvān vāyum anupraviśati, so ’ntardhiyate, taṁ na nirjānanti. yadā vai mriyate, ’thāntardhīyate, ’thainaṁ na nirjānanti. sa brūyād agner marāṇe: dviṣan me mriyatāṁ, so ’ntardhīyatāṁ, tam mā nirjñāsiṣur iti. kṣipraṁ haivainaṁ na nirjānanti AB 40.5.11tā vā etā devatā ata eva punar jāyante AB 40.5.12vāyor agnir jāyate, prāṇād dhi balān mathyamāno ’dhijāyate. taṁ dṛṣṭvā brūyād: agnir jāyatām, mā me dviṣañ jany, ata eva parāṅ prajighyatv iti. ato haiva parāṅ prajighyaty AB 40.5.13agner vā ādityo jāyate. taṁ dṛṣṭvā brūyād: ādityo jāyatām, mā me dviṣañ jany, ata eva parāṅ prajighyatv ity. ato haiva parāṅ prajighyaty AB 40.5.14ādityād vai candramā jāyate. taṁ dṛṣṭvā brūyāc: candramā jāyatām, mā me dviṣañ jany, ata eva parāṅ prajighyatv iti. ato haiva parāṅ prajighyati AB 40.5.15candramaso vai vṛṣṭir jāyate. tāṁ dṛṣṭvā brūyād: vṛṣṭir jāyatām, mā me &8 dviṣañ jany, ata eva parāṅ prajighyatv ity. ato haiva parāṅ prajighyati AB 40.5.16vṛṣṭer vai vidyuj jāyate. tāṁ dṛṣṭvā brūyād: vidyuj jāyatām, mā me dviṣañ jany, ata eva parāṅ prajighyatv ity. ato baiva parān prajighyati AB 40.5.17sa eṣa brahmaṇaḥ parimaras AB 40.5.18tam etam brahmaṇaḥ parimaram Maitreyaḥ Kauṣāravaḥ Sutvane Kairiśaye Bhārgāyaṇāya rājñe provāca, taṁ ba pañca rājānaḥ parimamrus, tataḥ Sutvā mahaj jagāma AB 40.5.19tasya vrataṁ: na dviṣataḥ pūrva upaviśed; yadi tiṣṭhantam manyeta, tiṣṭhetaiva. na dviṣataḥ pūrvaḥ saṁviśed; yady āsīnam manyetāsītaiva. na dviṣataḥ pūrvaḥ prasvapyād: yadi jāgratam manyeta, &1 jāgṛyād evā/pi AB 40.5.20ha yady asyāśmamūrdhā dviṣan bhavati, kṣipraṁ haivainaṁ stṛṇute stṛṇute